Thursday, February 25, 2021

The Ratnagotravibhāga _ commonly known as the Uttaratantra

The Ratnagotravibhāga _ commonly known as the Uttaratantra

究竟一乘寶性論

रत्नगोत्रविभागव्याख्या
*Ratnagotravibhāgavyākhyā
ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་རྣམ་པར་བཤད་པ།
theg pa chen po rgyud bla ma'i bstan bcos rnam par bshad pa
Explanatory Commentary on the Treatise on the Ultimate Continuum of the Mahāyāna

---------------------------

रत्नगोत्रविभाग महायानोत्तरतन्त्रशास्त्र
Ratnagotravibhāga Mahāyānottaratantraśāstra


रत्नगोत्रविभागव्याख्या
*Ratnagotravibhāgavyākhyā
ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་རྣམ་པར་བཤད་པ།
theg pa chen po rgyud bla ma'i bstan bcos rnam par bshad pa
Explanatory Commentary on the Treatise on the Ultimate Continuum of the Mahāyāna

---------------------------
रत्नगोत्रविभाग महायानोत्तरतन्त्रशास्त्र
Ratnagotravibhāga Mahāyānottaratantraśāstra


The Ratnagotravibhāga, commonly known as the Uttaratantra, or Gyü Lama in Tibetan, is one of the main Indian scriptural sources for buddha-nature theory. Comprised of verses interspersed with prose commentary, it systematizes the buddha-nature teachings that were circulating in multiple sūtras such as the Tathāgatagarbhasūtra, the Mahāparinirvāṇasūtra, and the Śrīmālādevīsūtra. It was likely composed during the fifth century. The Tibetan tradition attributes the verses to the Bodhisattva Maitreya and the commentary to Asaṅga, and treats the two as separate texts, although this division is not attested to in surviving Indian versions. The Chinese tradition attributes the text to *Sāramati (娑囉末底), but the translation itself does not include the name of the author, and the matter remains unsettled. It was translated into Chinese in the early sixth century by Ratnamati and first translated into Tibetan by Atiśa, although this does not survive. Ngok Loden Sherab and the Kashmiri Pandita Sajjana translated it a second time, and theirs remains the standard translation. It has been translated into English several times, and recently into French.

See a manuscript version of the text at the British Library


रत्नगोत्रविभाग महायानोत्तरतन्त्रशास्त्र
Ratnagotravibhāga Mahāyānottaratantraśāstra
ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས།
theg pa chen po rgyud bla ma'i bstan bcos
究竟一乘寶性論
jiu jing yi cheng bao xing lun
Traité de la Continuité suprême du Grand Véhicule
The Treatise on the Ultimate Continuum of the Mahāyāna

----------------------


The Ratnagotravibhāga, commonly known as the Uttaratantra, or Gyü Lama in Tibetan, is one of the main Indian scriptural sources for buddha-nature theory. Comprised of verses interspersed with prose commentary, it systematizes the buddha-nature teachings that were circulating in multiple sūtras such as the Tathāgatagarbhasūtra, the Mahāparinirvāṇasūtra, and the Śrīmālādevīsūtra. It was likely composed during the fifth century. The Tibetan tradition attributes the verses to the Bodhisattva Maitreya and the commentary to Asaṅga, and treats the two as separate texts, although this division is not attested to in surviving Indian versions. The Chinese tradition attributes the text to *Sāramati (娑囉末底), but the translation itself does not include the name of the author, and the matter remains unsettled. It was translated into Chinese in the early sixth century by Ratnamati and first translated into Tibetan by Atiśa, although this does not survive. Ngok Loden Sherab and the Kashmiri Pandita Sajjana translated it a second time, and theirs remains the standard translation. It has been translated into English several times, and recently into French.

See a manuscript version of the text at the British Library

--------------------------       


Commentary of Ratnagotravibhāga Mahāyānottaratantraśāstra
D4025 
SOURCE TEXT
In the Tibetan tradition, which parses out the root verses and refers to that as the treatise (bstan bcos, śāstra), this title references the full text complete with the root verses and the accompanying prose commentary (rnam par bshad pa, vyākhyā). While the earlier Chinese tradition attributes authorship of both aspects of the text to the as of yet still mysterious figure of Sāramati, the Tibetan tradition attributes the treatise to the Bodhisattva Maitreya and this commentary to the illustrious founder of the Yogācāra school, Asaṅga. However, unlike the Chinese tradition which delineates different aspects of the text into the basic verses, the commentarial verses, and the prose commentary, the Tibetan tradition actually preserves two separate versions of the text we know as the Ratnagotravibhāga.

      The first, made up entirely of the so-called root verses, corresponds to the Sanskrit title Ratnagotravibhāga Mahāyānottaratantraśāstra, though it is known in this tradition only by the Tibetan equivalent of the latter subtitle, Theg pa chen po rgyud bla ma'i bstan bcos, which is commonly rendered into English as the Treatise on the Ultimate Continuum of the Great Vehicle and is abbreviated as RGV. This version is likely a Tibetan redaction, in that thus far there is no evidence of a Sanskrit version written entirely in verse that excludes the commentarial sections that explain them.

      The second, which combines the verses with their accompanying prose commentary, corresponds to the *Ratnagotravibhāgavyākhyā as it has become known in academic circles where it is referenced with the abbreviation RGVV. However, in Tibetan the subtitle is merely appended with the equivalent of vyākhyā, i.e. Theg pa chen po rgyud bla ma'i bstan bcos rnam par bshad pa, and thus a translation of the Tibetan title of the complete text would be something akin to the Explanatory Commentary on the Treatise on the Ultimate Continuum of the Great Vehicle. However, the extant Sanskrit recension of the Ratnagotravibhāga Mahāyānottaratantraśāstra directly corresponds to the Tibetan version known as the *Ratnagotravibhāgavyākhyā, in that it contains both the root verses and the prose commentary. Though, again, lacking a Sanskrit work entitled the Ratnagotravibhāgavyākhyā, we can surmise that its corresponding Tibetan title was likely manufactured in order to delineate it from the streamlined verse redaction, while the Sanskrit title *Ratnagotravibhāgavyākhyā was in turn a product of modern scholars. On the surface it would seem that this title is a combination of the Chinese title back translated into Sanskrit as the Ratnagotraśāstra and the one found in the Tibetan editions, which state the Sanskrit title as the Mahāyānottaratantraśāstravyākhya. Nevertheless, in terms of content, the Sanskrit RGV corresponds to the Tibetan RGVV, in that the Ratnagotravibhāga Mahāyānottaratantraśāstra is the same text as Theg pa chen po rgyud bla ma'i bstan bcos rnam par bshad pa.

For more on this issue see below for Karl Brunnhölzl's Description from When the Clouds Part.

Ratnagotravibhāga Mahāyānottaratantraśāstra

Root Text
On the Ratnagotravibhāga

Recent Essay on Text
Read the text: Tibetan
Relevance to Buddha-nature
As the commentary to the Uttaratantra this is a crucial source text on the topic of buddha-nature.

Access this text online
Pecha-icon.pngAdarsha
Pecha-icon.pngBuddhist Digital Resource Center
Pecha-icon.pngThe AIBS Buddhist Canons Research Database
Pecha-icon.pngAsian Classics Input Project
Pecha-icon.pngChinese Buddhist Electronic Text Association
Pecha-icon.pngSAT Daizōkyō Text Database
Recensions of This Text
Asaṅga. Ratnagotravibhāgavyākhyā. (Explanatory Commentary on the Treatise on the Ultimate Continuum of the Mahāyāna). Recension information:
Sanskrit रत्नगोत्रविभाग महायानोत्तरतन्त्रशास्त्र . Ratnagotravibhāga Mahāyānottaratantraśāstra.
"Ratnagotravibhāga Mahāyānottara-tantraśāstra." Edited by Johnston, Edward Hamilton and Chowdhury, T. The Journal of the Bihar Research Society. 36, App., xvi, pp.1-129, 1950.
E. H. Johnston as input by the University of the West. Input by members of the Sanskrit Buddhist Canon Input Project: http://www.dsbcproject.org/canon-text/content/575/2687
Tibetan ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་རྣམ་པར་བཤད་པ།, (theg pa chen po rgyud bla ma'i bstan bcos rnam par bshad pa). BCRD Link: http://databases.aibs.columbia.edu/index.php?id=a57cda705f284c2308497b3b92331271&enc=sanskrit_romanized_title_4_search&coll=tengyur
Derge 4025, sems tsam, phi 74b1-129a7. (vol. 123), translated by Sajjana and Blo ldan shes rab.
Also appears in Q 5526, sems tsam, phi 74b6-135b7 (vol. 108, p.32-56); N 4294, sems tsam, phi 69a3-129b7 (vol. 132).
Description from When the Clouds Part
The Mahāyānottaratantra (Ratnagotravibhāga) and the Ratnagotravibhāgavyākhyā
Texts and Authorships

The Tibetan and Chinese traditions treat the Uttaratantra and RGVV as two distinct texts.[1] Both canons contain separate translations of the "root verses" and the prose commentary together with these verses.[2] However, the two available Sanskrit manuscripts of RGVV (which include both the verses of the Uttaratantra and the prose commentary) as well as other Indian sources suggest that the two are simply two elements of the same text. The Sanskrit does not speak of RGVV as a commentary on the Uttaratantra, and its title is Ratnagotravibhāgo mahāyānottaratantraśāstram, thus containing both names. Also, though the title Ratnagotravibhāgavyākhyā for RGVV is used by modern scholars, it is not attested in any Indian text[3] (the Tibetan translation in the Tengyur has the title Mahāyānottaratantraśāstravyākhyā).[4] The Chinese tradition calls RGVV Ratnagotraśāstra, while it is almost always referred to as Mahāyānottaratantraśāstra or simply Uttaratantra in the Indian and Tibetan traditions, as attested by titles such as Sajjana’s Mahāyānottaratantraśāstropadeśa and Vairocanarakṣita’s Mahāyānottaratantraṭippaṇī, as well as quotes from the text in other Indian sources. For example, the Sūtrasamuccayabhāṣya[5] by Ratnākaraśānti (early eleventh century) explains a part of the prose of RGVV[6] and explicitly says that it comes from the Uttaratantra by Maitreya. Likewise, Abhayākaragupta’s Munimatālaṃkāra quotes a prose passage from RGVV[7] by saying that it stems from the Uttaratantra authored by Maitreya.

      The text known as RGVV consists of three parts: (1) basic verses, (2) commentarial verses,[8] and (3) prose commentary. The commentarial verses explain the basic verses, and the prose commentary glosses all verses (at least in the first chapter). Such a structure is quite rare among Indian works in general. Though Takasaki and other modern scholars agree that RGVV is a compilation of different elements and have made attempts to identify the "original" core verses of the text, there is no clear solution to isolating such verses.[9]

      As for the authorship of the Uttaratantra and RGVV, the Sanskrit manuscripts contain no name of the composer. Beginning with Ngog Lotsāwa’s translations of the Uttaratantra and RGVV in the Tengyur, the Tibetan tradition holds that the former was composed by Maitreya, while the latter was written by Asaṅga. The Chinese tradition asserts that both were authored by the elusive figure *Sāramati (though no author is given in the translations or any of the old catalogues).[10] In many modern publications, the authorship of the Uttaratantra and RGVV continues to be disputed with no definitive outcome, some favoring the Tibetan account and some the Chinese tradition.[11] It is noteworthy though that a Khotan-Saka hybrid Sanskrit fragment of the Uttaratantra[12] from the end of the eighth century, which quotes Uttaratantra I.1, III.1–8, III.10, and V3d, refers to the text as the Ratnagotravibhāgaśāstra by the bodhisattva Maitreya. Also, as the above references in texts by Ratnākaraśānti and Abhayākaragupta show, from the eleventh century onward in India, it seems that not only the verses but also the prose parts of RGVV were ascribed to Maitreya. So far, no attribution of the authorship of RGVV to Asaṅga has been found in Indian works.[13]

      As Kano (2006, 23 and 28–29) points out, from the seventh to tenth centuries, there seem to be no Indian texts that quote the Uttaratantra (though some texts discuss the topic of tathāgatagarbha), whereas the work is cited in a significant number of Indian Buddhist texts from the eleventh to thirteenth century. However, as Kano says, there are two texts that indicate the possibility of the transmission of the Uttaratantra still continuing at least throughout the eighth century—besides the above-mentioned Khotan-Saka fragment, the Sarvatathāgatatattvasaṃgraha (late seventh to eighth century) uses terms such as garbha, dhātu, and ratnagotra in accordance with the Uttaratantra.[14] In any case, a Sanskrit manuscript of the Uttaratantra was brought to China by Ratnamati in 508 Ce and was translated by him in ca. 511 Ce, so the text must have still been available in India in the early sixth century. Takasaki (1966a, 45–54; 1989, 412–15; and 1999) discusses a number of texts from the sixth and seventh centuries that appear to have been influenced by the Uttaratantra. These are the *Buddhagotraśāstra (Taishō 1610), the *Anuttarāśrayasūtra (Taishō 669; both translated by Paramārtha),[15] the *Dharmadhātvaviśeṣaśāstara (Taishō 1627), and two Chinese translations of a trikāya chapter in the Suvarṇaprabhāsottamasūtra (Taishō 664 and 665), which is absent in the Sanskrit and Tibetan versions of this sūtra. However, since these texts are available only in the Chinese canon and since the *Buddhagotraśāstra and the *Anuttarāśrayasūtra are not unlikely to have been authored by Paramārtha (499–569), it is uncertain whether they are indeed translations of actual Indian texts.

      According to BA,[16] there were six translations of the Uttaratantra or RGVV into Tibetan. Both texts were translated by: (1) Atiśa and Nagtso Lotsāwa Tsültrim Gyalwa[17] (1011–1064), (2) Sajjana and Ngog Lotsāwa, (3) Patsab Lotsāwa Nyima Tra[18] (born 1055), (4) Marpa Dopa Chökyi Wangchug, and (5) Yarlung Lotsāwa Tragba Gyaltsen[19] (1242–1346). (6) Jonang Lotsāwa Lodrö Bal[20] (1299/1300–1353/1355) translated only the Uttaratantra. YDC[21] additionally refers to a translation by Lhotragpa Dharma Sengé.[22] At present, only the translation by Ngog Lotsāwa survives in its entirety, while several citations from translations (1), (3), and (6) are found in some Tibetan commentaries at least up through the fifteenth century.[23] (pp. 93-95)

Notes
 The Chinese canon only has a single text listed, but that text actually consists of two parts: A) the verse text: an extract of certain verses from the entire text, and B) the whole work including the prose section but excluding certain verses from part A. (Karl Brunnhölzl, personal communication, January 25, 2020.
 Note however that the Tibetan and Chinese versions of the verses differ considerably in both number and content (see Takasaki 1966a, 9–19; and Schmithausen 1971, 123–30).
 The conclusions of chapters 1, 4, and 5 of RGVV contain the compound ślokārthasaṃgrahavyākhyānataḥ (the Chinese translation omits this). However, as Takasaki (1989, 389) points out, this compound simply refers to the basic verses of the Uttaratantra, its commentarial verses, and the prose explanation of all these verses (RGVV).
 Despite all this, my discussion will retain the two separate titles Uttaratantra and RGVV and treat them as two separate texts, since the latter is the prose commentary on the verses of the former.
 D3935, fol. 325b.3f.
 J67.9–68.6
 D3903, fol. 150a.6 (J139.22–24).
 VT (fols. 12v7, 13r2, 15r7) calls the basic verses mūla (III.4) and the commentarial verses vyākhyāśloka (I.64–65 and I.67–68). Jñānaśrīmitra’s (c. 980–1040) Sākārasiddhiśāstra (in Jñānaśrīmitra, Jñānaśrīmitranibandhāvali, 503.20–22) calls the basic verses "mūla" (III.1) and the commentarial verses vivṛti (III.2–3; see also 502.17, 503.15, 536.22, and Schmithausen 1971, 124). Ngog Lotsāwa (Rngog lo tsā ba blo ldan shes rab 1993b, fol. 34b.4) calls the basic verses rtsa ba lta bu'i tshigs su bcad pa.
 See Takasaki 1966a, 10–19 and 393–95, and the critique by Schmithausen (1971, 23–30).
 *Sāramati is also held to be the author of the *Dharmadhātvaviśeṣaśāstras (Taishō 1627). In Fa-tsang’s commentary on this work (Taishō 1838, 63c14–21), there is a brief account of *Sāramati’s life, which Fa-tsang heard from Devaprajñā, a monk from Khotan who was the reported translator of the *Dharmadhātvaviśeṣaśāstra. This account says that *Sāramati was a bodhisattva on the first bhūmi who was born in India seven hundred years after the passing of the Buddha. He mastered all the teachings of hīnayāna and mahāyāna, but concentrated on teaching the undifferentiated dharmadhātu. Therefore, he composed texts such as the Ratnagotravibhāga and the *Dharmadhātvaviśeṣaśāstra. His works do not deal with provisional dharmas but clarify only the substantial ultimate dharmas (see also Takasaki 1966a, 6–9). Modern scholars consider *Sāramati to be someone different than Maitreya or consider "*Sāramati" to be one of his epithets.
 For an overview, see Kano 2006, 21.
 CH 0047 in the Stein collection at the India Office (edited in Bailey and Johnston 1935).
 As Shiu (2006, 186) reports, the contemporary scholar Tam Shek-wing believes that the root verses of the Uttaratantra were composed by Maitreya, while additional verses were added by *Sāramati. The commentary (RGVV), he says, was authored by Asaṅga, and a final thorough editing of the entire text was done by Maitrīpa after his rediscovery of the work.
 For details, see Inui 1998 and 2000 as well as Matsunaga 1980, 187ff.
 About 70 percent of the *Anuttarāśrayasūtra consists of almost literal passages from the Uttaratantra and mostly RGVV (I am indebted to Fitri Junoes for this information).
 350
 Tib. Nag tsho lo tsā ba tshul khrims rgyal ba. He was sent to India by King Jangchub Ö (Tib. Byang chub ’od) to invite Atiśa to Tibet and also became one of his main students. He and Atiśa translated the Uttaratantra and RGVV at Yerpa at the request of Ngog Jangchub Jungné (Tib. Rngog byang chub 'byung gnas).
 Tib. Pa tshab lo tsā ba nyi ma grags.
 Tib. Yar klung lo tsā ba grags pa rgyal mtshan.
 Tib. Jo nang lo tsā ba blo gros dpal.
 306
 Tib. Lho brag pa dharma seng ge. He was a Kadampa master who also wrote a commentary on the Uttaratantra (Bka’ gdams gsung ’bum phyogs sgrig thengs gsum pa, Lhasa: Dpal brtsegs bod yig dpe rnying zhib ’jug khang, vol. 78, 213–308).
 For example, in addition to using mainly Ngog’s translation, GC sometimes quotes Nagtso’s and Patsab’s renderings. YDC also refers to the translations by these three. For a study of the textual qualities of these translations and a register of sources in which translations (1), (3), and (5) are quoted, see Kano 2005 and 2006, 89–111.
Text Metadata
Other Titles ~ Mahāyānottaratantraśāstravyākhyā
Text exists in ~ Sanskrit
~ Tibetan
~ Chinese
~ English
Canonical Genre ~ Tengyur · Sūtra · sems tsam · Cittamātra
Literary Genre ~ Tengyur
Commentary of ~ Ratnagotravibhāga Mahāyānottaratantraśāstra
Asaṅga

Sajjana

Ngok Lotsāwa Loden Sherab


Contents
Relevance to Buddha-nature
Access this text online
Recensions of This Text
Description from When the Clouds Part
Text Metadata
This Text on Adarsha
 On the topic of this text
 Translations & Scholarship
 Email us to contribute
 Site Guide
 To top
This Text on Adarsha



--------------------------     

प्रथमः परिच्छेदः
Technical Details
Text Version:
Devanāgarī
Input Personnel:
DSBC Staff
Input Date:
2007
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
Parallel Romanized version
Prathamaḥ paricchedaḥ

रत्नगोत्रविभागो महायानोत्तरतन्त्रशास्त्रम्



प्रथमः परिच्छेदः



ओं नमः श्रीवज्रसत्त्वाय।



बुद्धश्च धर्मश्च गणश्च धातु-

र्बोधिर्गुणाः कर्म च बौद्धमन्त्यम्।

कृत्स्नस्य शास्त्रस्य शरीरमेतत्

समासतो वज्रपदानि सप्त॥१॥



वज्रोपमस्याधिगमार्थस्य पदं स्थानमिति वज्रपदम्। तत्र श्रुतिचिन्तामयज्ञानदुष्प्रतिवेधादनभिलाप्यस्वभावः प्रत्यात्मवेदनीयोऽर्थो वज्रवद्वेदितव्यः। यान्यक्षराणि तमर्थमभिवदन्ति तत्प्राप्त्यनुकूलमार्गाभिद्योतनतस्तानि तत्प्रतिष्ठाभूतत्वात् पदमित्युच्यन्ते। इति दुष्प्रतिवेधार्थेन प्रतिष्ठार्थेन च वज्रपदत्वमर्थव्यञ्जनयोरनुगन्तव्यम्। तत्र कतमोऽर्थः कतमद्‍व्यञ्जनम्। अर्थ उच्यते सप्तप्रकारोऽधिगमार्थो यदुत बुद्धार्थो धर्मार्थः संघार्थो धात्वर्थो बोध्यर्थो गुणार्थः कर्मार्थश्च। अयमुच्यतेऽर्थः। यैरक्षरैरेष सप्तप्रकारोऽधिगमार्थः सूच्यते प्रकाश्यत इदमुच्यते व्यञ्जनम्। स चैष वज्रपदनिर्देशो विस्तरेण यथासूत्रमनुगन्तव्यः।



अनिदर्शनो ह्यानन्द तथागतः। स न शक्यश्चक्षुषा द्रष्टुम्। अनभिलाप्यो ह्यानन्द धर्मः। स न शक्यः कर्णेन श्रोतुम्। असंस्कृतो ह्यानन्द संघः। स न शक्यः कायेन वा चित्तेन वा पर्युपा सितुम्। इतीमानि त्रीणि वज्रपदानि दृढाध्याशयपरिवर्तानुसारेणानुगन्तव्यानि।



तथागतविषयो हि शारिपुत्रायमर्थस्तथागतगोचरः। सर्वश्रावकप्रत्येकबुद्धैरपि तावच्छारिपुत्रायमर्थो न शक्यः सम्यक् स्वप्रज्ञया xxx द्रष्टुं वा प्रत्यवेक्षितुं वा। प्रागेव बालपृथग्जनैरन्यत्र तथागतश्रद्धागमनतः। श्रद्धागमनीयो हि शारिपुत्र परमार्थः। परमार्थ इति शारिपुत्र सत्त्वधातोरेतदधिवचनम्। सत्त्वधातुरिति शारिपुत्र तथागतगर्भस्यैतदधिवचनम्। तथागतगर्भ इति शारिपुत्र धर्मकायस्यैतदधिवचनम्। इतीदं चतुर्थं वज्रपदमनूनत्वापूर्णत्वनिर्देशपरिवर्तानुसारेणानुगतव्यम्।



अनुत्तरा सम्यक्‍संबोधिरिति भगवन् निर्वाणधातोरेतदधिवचनम्। निर्वाणधातुरिति भगवन् तथागतधर्मकायस्यैतदधिवचनम्। इतीदं पञ्चमं वज्रपदमार्यश्रीमालासूत्रानुसारेणानुगन्तव्यम्।



योऽयं शारिपुत्र तथागतनिर्दिष्टो धर्मकायः सोऽयमविनिर्भागधर्मा। अविनिर्मुक्तज्ञानगुणो यदुत गङ्गानदीवालिकाव्यतिक्रान्तैस्तथागतधर्मैः। इतीदं षष्ठं वज्रपद्‍मनूनत्वापूर्णत्वनिर्देशानुसारेणानुगन्तव्यम्।



न मञ्जुश्रीस्तथागतः कल्पयति न विकल्पयति। अथवास्यानाभोगेनाकल्पयतोऽविकल्पयत इयमेवंरूपा क्रिया प्रवर्तते। इतीदं सप्तमं वज्रपद तथागतगुणज्ञानाचिन्त्यविषयावतारनिर्देशानुसारेणानुगन्तव्यम्। इतीमानि समासतः सप्त वज्रपदानि सकलस्यास्य शास्त्रस्योद्देशमुखसंग्राहार्थेन शरीरमिति वेदितव्यम्।



स्वलक्षणेनानुगतानि चैषां

यथाक्रमं धारणिराजसूत्रे।

निदानतस्त्रीणि पदानि विद्या-

च्चत्वारि धीमज्जिनधर्मभेदात्॥२॥



एषां च सप्तानां वज्रपदानां स्वलक्षणनिर्देशेन यथाक्रममार्यधारणीश्वरराजसूत्रनिदानपरिवर्तानुगतानि त्रीणि पदानि वेदितव्यानि। तत ऊर्ध्वमवशिष्टानि चत्वारि बोधिसत्त्वतथागतधर्मनिर्देशभेदादिति। तस्माद्यदुक्तम्।



भगवान् सर्वधर्मसमताभिसंबुद्धः सुप्रवर्तितधर्मचक्रोऽनन्तशिष्यगणसुविनीत इति। एभिस्त्रिभिर्मूलपदैर्यथाक्रमं त्रयाणां रत्नानामनुपूर्वसमुत्पादसमुदागमव्यवस्थानं वेदितव्यम्। अवशिष्टानि चत्वारि पदानि त्रिरत्नोत्पत्त्यनुरूपहेतुसमुदागमनिर्देशो वेदितव्यः। तत्र यतोऽष्टम्यां बोधिसत्त्वभूमौ वर्तमानः सर्वधर्मवशिताप्राप्तो भवति तस्मात् स बोधिमण्डवरगतः सर्वधर्मसमताभिसंबुद्ध इत्युच्यते। यतो नवम्यां बोधिसत्त्वभूमौ वर्तमानोऽनुत्तरधर्मभाणकत्वसंपन्नः सर्वसत्त्वाशयसुविधिज्ञ इन्द्रियपरमपारमिताप्राप्तः सर्वसत्त्वक्लेशवासनानुसंधिसमुद्‍घातनकुशलो भवति तस्मात् सोऽभिसंबुद्धबोधिः सुप्रवर्तितधर्मचक्र इत्युच्यते। यतो दशम्यां भूमावनुत्तरतथागतधर्मयौवराज्याभिषेकप्राप्त्यनन्तरमनाभोगबुद्धकार्याप्रतिप्रश्रब्धो भवति तस्मात् स सुप्रवर्तितधर्मचक्रोऽनन्तशिष्यगणसुविनीत इत्युच्यते। तां पुनरनन्तशिष्यगणसुविनीततां तदनन्तरमनेन ग्रन्थेन दर्शयति। महता भिक्षुसंघेन सार्ध यावदप्रमेयेण च बोधिसत्त्वगणेन सार्धमिति। यथाक्रमं श्रावकबोधौ बुद्धबोधौ च सुविनीतत्वादेवंगुण समन्वागतैरिति।



ततः श्रावकबोधिसत्त्वगुणवर्णनिर्देशानन्तरमचिन्त्यबुद्धसमाधिवृषभितां प्रतीत्य विपुलरत्नव्यूहमण्डलव्यूह निर्वृत्तितथागतपरिषत्समावर्तनविविधदिव्यद्रव्यपूजाविधानस्तुतिमेघाभिसंप्रवर्षणतो बुद्धरत्नगुणविभागव्यवस्थानं वेदितव्यम्। तदनन्तरमुदारधर्मासनव्यूहप्रभाधर्मपर्यायनामगुणपरिकीर्तनतो धर्मरत्नगुणविभागव्यवस्थानं वेदितव्यम्। तदनन्तरमन्योन्यं बोधिसत्त्वसमाधिगोचरविषयप्रभाव संदर्शनतद्विचित्रगुणवर्णनिर्देशतः संघरत्नगुणविभागव्यवस्थानं वेदितव्यम्। तदनन्तरं पुनरपि बुद्धरश्म्यभिषेकैरनुत्तरधर्मराजज्येष्ठपुत्रपरमवैशारद्यप्रतिभानोपकरणतां प्रतीत्य तथागतभूतगुणपरमार्थस्तुतिनिर्देशतश्च महायानपरमधर्मकथावस्तूपन्यसनतश्च तत्प्रतिपत्तेः परमधर्मैश्वर्यफलप्राप्तिसंदर्शनतश्च यथासंख्यमेषामेव त्रयाणां रत्नानामनुत्तरगुणविभागव्यवस्थानं निदानपरिवर्तावसानगतमेव द्रष्टव्यम्।



ततः सूत्रनिदानपरिवर्तानन्तरं बुद्धधातुः षष्ट्‍याकारतद्विशुद्धिगुणपरिकर्मनिर्देशेन परिदीपितः। विशोध्येऽर्थे गुणवति तद्विशुद्धिपरिकर्मयोगात्। इमं चार्थवशमुपादाय दशसु बोधिसत्त्वभूमिषु पुनर्जातरूपपरिकर्मविशेषोदाहरणमुदाहृतम्। अस्मिन्नेव च सूत्रे तथागतकर्मनिर्देशानन्तरमविंशुद्धवैडूर्यमणिदृष्टान्तः कृतः।



तद्यथा कुलपुत्र कुशलो मणिकारो मणिशुद्धिसुविधिज्ञः। स मणिगोत्रादपर्यवदापितानि मणिरत्नानि गृहीत्वा तीक्ष्णेन खारोदकेनोत्क्षाल्य कृष्णेन केशकम्बलपर्यवदापनेन पर्यवदापयति। न च तावन्मात्रेण वीर्य प्रश्रम्भयति। ततः पश्चात् तीक्ष्णेनामिषरसेनोत्क्षाल्य खण्डिकापर्यवदापनेन पर्यवदापयति। न च तावन्मात्रेण वीर्य प्रश्रम्भयति। ततः स पश्चान्महाभैषज्यरसेनोत्क्षाल्य सूक्ष्मवस्त्रपर्यवदापनेन पर्यवदापयति। पर्यवदापितं चापगतकाचम भिजातवैडूर्यमित्युच्यते। एवमेव कुलपुत्र तथागतोऽप्यपरिशुद्धं सत्त्वधातुं विदित्वानित्यदुःखानात्माशुभोद्वेगकथया संसाराभिरतान् सत्त्वानुद्वेजयति। आर्ये च धर्मविनयेऽवतारयति। न च तावन्मात्रेण वीर्य प्रश्रम्भयति। ततः पश्चाच्छून्यानिमित्तप्रणिहितकथया तथागतनेत्रीमवबोधयति। न च तावन्मात्रेण तथागतो वीर्यं प्रश्रम्भयति। ततः पश्चादविवर्त्यधर्मचक्रकथया त्रिमण्डलपरिशुद्धिकथया च तथागतविषये तान् सत्त्वानवतारयति नानाप्रकृतिहेतुकान्। अवतीर्णाश्च समानास्तथागतधर्मतामधिगम्यानुत्तरा दक्षिणीया इत्युच्यन्त इति।



एतदेव विशुद्धगोत्रं तथागतधातुमभिसंधायोक्तम्।



यथा पत्थरचुण्णम्हि जातरूपं न दिस्सति।

परिकम्मेन तद् दिट्‍ठं एवं लोके तथागता इति॥



तत्र कतमे ते बुद्धधातोः षष्ट्‍याकारविशुद्धिपरिकर्मगुणाः। तद्यथा चतुराकारो बोधिसत्त्वालंकारः। अष्टाकारो बोधिसत्त्वावभासः। षोडशाकारी बोधिसत्त्वमहाकरुणा। द्वात्रिंशदाकारं बोधिसत्त्वकर्म।



तन्निर्देशानन्तरं बुद्धबोधिः षोडशाकारमहाबोधिकरुणानिर्देशेन परिदीपिता। तन्निर्देशानन्तरं बुद्धगुणा दशबलचतुर्वैशारद्यष्टादशावेणिकबुद्धधर्मनिर्देशेन परिदीपिताः। तन्निर्देशानन्तरं बुद्धकर्म द्वात्रिंशदाकार निरुत्तरतथागतकर्मनिर्देशेन परिदीपितम्। एवमिमानि सप्त वज्रपदानि स्वलक्षणनिर्देशतो विस्तरेण यथासूत्रमनुगन्तव्यानि। कः पुनरेषामनुश्लेषः।



बुद्धाद्धर्मो धर्मतश्चार्यसंघः

संघे गर्भो ज्ञानधात्वाप्तिनिष्ठः।

तज्ज्ञानाप्तिश्चाग्रबोधिर्बलाद्यै-

र्धमैर्युक्ता सर्वसत्त्वार्थकृद्‍भिः॥३॥



उक्तः शास्त्रसंबन्धः।



इदानीं श्लोकानामर्थो वक्तव्यः। ये सत्त्वास्तथागतेन विनीतास्ते तथागतं शरणं गच्छन्तो धर्मतानिष्यन्दाभिप्रसादेन धर्म च संघं च शरणं गच्छन्ति। अतस्तत्प्रथमतो बुद्धरत्नमधिकृत्य श्लोकः।



यो बुद्धत्वमनादिमध्यनिधनं शान्तं विबुद्धः स्वयं

बुद्ध्‍वा चाबुधबोधनार्थमभयं मार्गं दिदेश ध्रुवम्।

तस्मै ज्ञानकृपासिवज्रवरधृग्दुःखङ्कुरैकच्छिदे

नानादृग्गहनोपगूढविमतिप्राकारभेत्त्रे नमः॥४॥



अनेन किं दर्शयति।



असंस्कृतमनाभोगमपरप्रत्ययोदितम्।

बुद्धत्वं ज्ञानकारुण्यशक्त्युपेतं द्वयार्थवत्॥५॥



अनेन समासतोऽष्टाभिर्गुणैः संगृहीतं बुद्धत्वमुद्‍भावितम्। अष्टौ गुणाः कतमे। असंस्कृतत्वमनाभोगतापरप्रत्ययाभिसंबोधिर्ज्ञानं करुणा शक्तिः स्वार्थसंपत् परार्थसंपदिति।



अनादिमध्यनिधनप्रकृतत्वादसंस्कृतम्।

शान्तधर्मशरीरत्वादनाभोगमिति स्मृतम्॥६॥



प्रत्यात्ममधिगम्यत्वादपरप्रत्ययोदयम्।

ज्ञानमेवं त्रिधा बोधात् करुणा मार्गदेशनात्॥७॥



शक्तिर्ज्ञानकृपाभ्यां तु दुःखक्लेशनिबर्हणात्।

त्रिभिराद्यैर्गुणैः स्वार्थः परार्थः पश्चिमैस्त्रिभिः॥८॥



संस्कृतविपर्ययेणासंस्कृतं वेदितय्वम्। तत्र संस्कृतमुच्यते यस्योत्पादोऽपि प्रज्ञायतेस्थितिरपि भङ्गोऽपि प्रज्ञायते। तदभावाद्‍बुद्धत्वमनादिमध्यनिधनमसंस्कृतधर्मकाय प्रभावितं द्रष्टव्यम्। सर्वप्रपञ्चविकल्पोपशान्तत्वादनाभोगम्। स्वयंभूज्ञानाधिगम्यत्वादपरप्रत्ययोदयम्। उदयोऽत्राभिसंबोधोऽभिप्रेतोत्पादः। इत्यसंस्कृतादप्रवृत्तिलक्षणादपि तथागतत्वादनाभोगतः सर्वसंबुद्धकृत्यमा संसारकोटेरनुपरतमनुपच्छिन्नं प्रवर्तते।



इत्येवमत्यद्‍भुताचिन्त्यविषयं बुद्धत्वमश्रुत्वा परतः स्वयमनाचार्यकेण स्वयंभूज्ञानेन निरभिलाप्यस्वभावतामभिसंबुध्य तदनुबोधं प्रत्यबुधानामपि जात्यन्धानां परेषामनुबोधाय तदनुगामिमार्गव्युपदेशकरणादनुत्तरज्ञानकरुणान्वितत्वं वेदितव्यम्। मार्गस्याभयत्वं लोकोत्तरत्वात्। लोकोत्तरत्वमपुनरावृत्तितश्च। यथाक्रमं परदुःखक्लेशमूलसमुद्‍घातं प्रत्यनयोरेव तथागतज्ञानकरुणयोः शक्तिरसिवज्रदृष्टान्तेन परिदीपिता। तत्र दुःखमूलं समासतो या कचिद्‍भवेषु नामरूपाभिनिर्वृत्तिः। क्लेशमूलं य काचित्सत्कायाभिनिवेशपूर्विका दृष्टिर्विचिकित्सा च। तत्र नामरूपसंगृहीतं दुःखमभिनिर्वृत्तिलक्षणत्वादङ्कुरस्थानीयं वेदितव्यम्। तच्छेत्तृत्वे तथागतज्ञानकरुणायोः शक्तिरसिदृष्टन्तेनोपमिता वेदितव्या। दृष्टिविचिकित्सासम्गृहीतो दर्शनमार्गप्रहेयः। क्लेशो लौकिकज्ञानदुरवगाहो दुर्भेदंत्वाद्वनगहनोपगूढप्राकारसदृशः। तद्‍भेत्तृत्वात् तथागतज्ञानकरुणयोः शक्तिर्वज्रदृष्टान्तेनोपमिता वेदितव्या।



इत्येते यथाद्दिष्टाः षट् तथागतगुणा विस्तरविभागनिर्देशतोऽनयैवानुपूर्व्या सर्वबुद्धविषयावतारज्ञानालोकालंकारसूत्रानुसारेणानुगन्तव्याः। तत्र यदुक्तमनुत्पादोऽनिरोध इति मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्‍संबुद्ध एष इत्यनेन तावदसंस्कृतलक्षणस्तथागत इति परिदीपितम्। यत्पुनरनन्तरं विमलवैडूर्यपृथिवीशक्रप्रतिबिम्बोदाहरणमादिं कृत्वा यावन्नवभिरुदाहरणैरेतमेवानुत्पादानिरोधतथागतार्थमधिकृत्याह। एवमेव मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्‍संबुद्धो नेञ्जते न विठपति न प्रपञ्चयति न कल्पयति न विकल्पयति। अकल्पोऽविकल्पोऽचित्तोऽमनसिकारः शीतिभूतोऽनुत्पादोऽनिरोधोऽदृष्टोऽश्रुतोऽनाघ्रातोऽनास्वादितोऽस्पृष्टोऽनिमित्तोऽविज्ञप्तिकोऽविज्ञपनीय इत्येवमादिरुपशमप्रभेदप्रदेशनिर्देशः। अनेन स्वक्रियासु सर्वप्रपञ्चविकल्पोपशान्तत्वादनाभोगस्तथागत इति परिदीपितम्। तत ऊर्ध्वमुदाहरणनिर्देशादवशिष्टेन ग्रन्थेन सर्वधर्मधर्मतथताभिसंबोधमुखेष्वपरप्रत्ययाभिसंबोधस्तथागतस्य परिदीपितः। यत्पुनरन्ते षोडशाकारां तथागतबोधिं निर्दिश्यैवमाह। तत्र मञ्जुश्रीस्तथागतस्यैवंरूपान् सर्वधर्मानभिसंबुध्य सत्त्वानां च धर्मधातुं व्यवलोक्याशुद्धमविमलं साङ्गनं विक्रीडिता नाम सत्त्वेषु महाकरुणा प्रवर्तत इति। अनेन तथागतस्यानुत्तरज्ञानकरुणान्वितत्वमुद्‍भावितम्। तत्रैवंरूपान् सर्वधर्मानिति यथापूर्व निर्दिष्टानभावस्वभावात्। अभिसंबुध्येति यथाभूतमविकल्पबुद्धज्ञानेन ज्ञात्वा। सत्त्वानामिति नियतानियतमिथ्यानियतराशिव्यवशितानाम्। धर्मधातुमिति स्वधर्मताप्रकृतिनिर्विशिष्टत्तथागतगर्भम्। व्यवलोक्येति सर्वाकारमनावरणेन बुद्धचक्षुषा दृष्ट्वा। अशुद्धं क्लेशावरणेन बालपृथग्जनानाम्। अविमलं ज्ञेयावरणेन श्रावकप्रत्येकबुद्धानाम्। साङ्गनं तदुभयान्यतमविशिष्टतया बोधिसत्त्वानाम्। विक्रीडिता विविधा संपन्नविनयोपायमुखेषु सुप्रविष्टत्वात्। सत्त्वेषु महाकरुणा प्रवर्तत इति समतया सर्वसत्त्वनिमित्तमभिसंबुद्धबोधेः स्वधर्मताधिगमसंप्रापणाशयत्वात्। यदित ऊर्ध्वमनुत्तरज्ञानकरुणाप्रवृत्तेरसमधर्मचक्रप्रवर्तनाभिनिर्हारप्रयोगाश्रंसनमियमनयोः परार्थकरणे शक्तिर्वेदितव्या। तत्रैषामेव यथाक्रमं षण्णां तथागतगुणानामाद्यैस्त्रिभिरसंस्कृतादिभिर्योगः स्वार्थसंपत्। त्रिभिरवशिष्टैर्ज्ञानादिभिः परार्थसंपत्। अपि खलु ज्ञानेन परमनित्योपशान्तिपदस्वाभिसंबोधिस्थानगुणात् स्वार्थसंपत् परिदीपिता। करुणाशक्तिभ्यामनुत्तरमहाधर्मचक्रप्रवृत्तिस्थानगुणात् परार्थसंपदिति।



अतो बुद्धरत्नाद्धर्मरत्नप्रभावनेति तदनन्तरं तदधिकृत्य श्लोकः।



यो नासन्न च सन्न चापि सदसन्नान्यः सतो नासतो

ऽसक्यस्तर्कयितुं निरुक्‍त्यपगतः प्रत्यात्मवेद्यः शिवः।

तस्मै धर्मदिवाकराय विमलज्ञानावभासत्विषे

सर्वारम्वण रागदोषतिमिरव्याघातकर्त्रे नमः॥९॥



अनेन किं दर्शितम्।

अचिन्त्याद्वयनिष्कल्पशुद्धिव्यक्तिविपक्षतः।

यो येन च विरागोऽसौ धर्मः सत्यद्विलक्षणः॥१०॥



अनेन समासतोऽष्टाभिर्गुणैः संगृहीतं धर्मरत्नमुद्‍भावितम्। अष्टौ गुणाः कतमे। अचिन्त्यत्वमद्वयता निर्विकल्पता शुद्धिरभिव्यक्तिकरणं प्रतिपर्क्षता विरागो विरागहेतुरिति।



निरोधमार्गसत्याभ्यां संगृहीता विरागिता।

गुणैस्त्रिभिस्त्रिभिश्चैते वेदितव्ये यथाक्रमम्॥११॥



एषामेव यथाक्रमं षण्णां गुणानां त्रिभिराद्यैरचिन्त्याद्वयनिर्विकल्पतागुणैर्निरोधसत्यपरिदीपनाद्विरागसंग्रहो वेदितव्यः। त्रिभिरवशिष्टैः शुद्ध्‍यभिव्यक्तिप्रतिपक्षतागुणैर्मार्गसत्यपरिदीपनाद्विरागहेतुसंग्रह इति। यश्च विरागो निरोधसत्यं येन च विरागो मार्गसत्येन तदुभयमभिसमस्य व्यवदानसत्य द्वयलक्षणो विरागधर्म इति परिदीपितम्।



अतर्क्यत्वादलाप्यत्वादार्यज्ञानादचिन्यता।

शिवत्वादद्वयाकल्पौ शुद्‍ध्यादि त्रयनर्कवत्॥१२॥



समासतो निरोधसत्यस्य त्रिभिः कारणैरचिन्त्यत्वं वेदितव्यम्। कतमैस्त्रिभिः। असत्सत्सदसन्नोभयप्रकारैश्चतुर्भिरपि तर्कागोचरत्वात्। सर्वरुतरवितघोषवाक्‍पथनिरुक्तिसंकेतव्यवहाराभिलापैरनभिलाप्यत्वात्। आर्याणां च प्रत्यात्मवेदनीयत्वात्।



तत्र निरोधसत्यस्य कथमद्वयता निर्विकल्पता च वेदितव्या। यथोक्तं भगवता। शिवोऽयं शारिपुत्र धर्मकायोऽद्वयधर्माविकल्पधर्मा। तत्र द्वयमुच्यते कर्म क्लेशांश्च। विकल्प उच्यते कर्मक्लेशसमुदयहेतुरयोनिशोमनसिकारः। तत्प्रकृतिनिरोधप्रतिवेधाद् द्वयविकल्पासमुदाचारयोगेन यो दुःखस्यात्यन्तमनुत्पाद इदमुच्यते दुःखनिरोधसत्यम्। न खलु कस्यचिद्धर्मस्य विनाशाद्‍दुःखनिरोधसत्यं परिदीपितम्। यथोक्तम्। अनुत्पादानिरोधे मञ्जुश्रीश्चित्तमनोविज्ञानानि न प्रवर्तन्ते। यत्र चित्तमनोविज्ञानानि न प्रवर्तन्ते तत्र न कश्चित्परिकल्पो येन परिकल्पेनायोनिशोमनसिकुर्यात्। स योनिशोमनसिकारप्र युक्तोऽविद्यां न समुत्वापयति। यच्चाविद्यासमुत्थानं तद् द्वादशानां भवाङ्गानामसमुत्थानम्। साजातिरिति विस्तरः। यथोक्तम्। न खलु भगवन् धर्मविनाशो दुःखनिरोधः। दुःखनिरोधनाम्ना भगवन्ननादिकालिकोऽकृतोऽजातोऽनुत्पन्नोऽक्षयः क्षयापगतः नित्यो ध्रुवः शिवः शाश्वतः प्रकृतिपरिशुद्धः सर्वक्लेशकोशविनिर्मुक्तो गङ्गावालिकाव्यतिवृत्तैरविनिर्भागैरचिन्त्यैर्बुद्धधर्मैः समन्वागतस्तथागतधर्मकायो देशितः। अयमेव च भगवंस्तथागतधर्मकायोऽविनिर्मुक्तक्लेशकोशस्तथागतगर्भः सूच्यते। इति सर्वविस्तरेण यथासूत्रमेव दुःखनिरोधसत्यव्यवस्थानमनुगन्तव्यम्।



अस्य खलु दुःखनिरोधसंज्ञितस्य तथागतधर्मकायस्य प्राप्तिहेतुरविकल्पज्ञानदर्शनभावनामार्गस्त्रिविधेन साधर्म्येण दिनकरसदृशः वेदितव्यः। मण्डलविशुद्धिसाधर्म्येण सर्वोपक्लेशमलविगतत्वात्। रूपाभिध्यक्तिकरणसाधर्म्येण सर्वाकारज्ञेयावभासकत्वात्। तमःप्रतिपक्षसाधर्म्येण च सर्वाकारसत्यदर्शनविबन्धप्रतिपक्षभूतत्वात्।



विबन्ध पुनरभुतवस्तुनिमित्तारम्बणमनसिकारपूर्विका रागद्वेषमोहोत्पत्तिरनुशयपर्युत्थानयोगात्। अनुशयतो हि बालानाम भूतमतत्स्वभावं वस्तु शुभाकारेण वा निमित्तं भवति रागोत्पत्तितः। प्रतिघाकारेण वा द्वेषोत्पत्तितः। अविद्याकारेण वा मोहोत्पत्तितः। तच्च रागद्वेषमोहनिमित्तमयथाभुतमारम्बणं कुर्वतामयोनिशोमनसिकारश्चित्तं पर्याददाति। तेषामयोनिशोमनसिकारपर्यवस्थितचेतसां रागद्वेषमोहानामन्यतक्लेशसमुदाचारो भवति। ते ततोनिदानं कायेन वाचा मनसा रागजमपि कर्माभिसंस्कुर्वन्ति। द्वेषजमपि मोहजमपि कर्माभिसंस्कुर्वन्ति। कर्मतश्च पुनर्जन्मानुबन्ध एव भवति। एवमेषां बालानामनुशयवतां। निमित्तग्राहिणामारम्बणचरितानामयोनिशोमनसिकारसमुदाचारात् क्लेशसमुदयः। क्लेशमुदायात् कर्मसमुदयः। कर्मसमुदयाज्जन्मसमुदयो भवति। स पुनरेष सर्वाकारक्लेशकर्मजन्मसंक्लेशो बालानामेकस्य धातोर्यथाभूतमज्ञानाददर्शनाच्च प्रवर्तते।



स च तथा द्रष्टव्यो यथा परिगवेषयन्न तस्य किंचिन्निमित्तमारम्बणं वा पश्यति। स यदा न निमित्तं नारम्बणं वा पश्यति तदा भूतं पश्यति। एवमेते धर्मास्तथागतेनाभिसंबुद्धाः समतया समा इति। य एवमसतश्च निमित्तारम्बणस्यादर्शनात् सतश्च यथाभूतस्य परमार्थसत्यस्य दर्शनात् तदुभयोरनुत्‍क्षेपाप्रक्षेपसमताज्ञानेन सर्वधर्मसमताभिसंबोधः सोऽस्य सर्वाकारस्य तत्त्वदर्शनविबन्धस्य प्रतिपक्षो वेदितव्यो यस्योदयादितरस्यात्यन्तमसंगतिरसमवधानं प्रवर्तते। स खल्वेष धर्मकायप्राप्तिहेतुरविकल्पज्ञानदर्शनभावनामार्गो विस्तरेण यथासूत्रं प्रज्ञापारमितानुसारेणानुगन्तव्यः।



अतो महायानधर्मरत्नादवैवर्तिकबोधिसत्त्वगणरत्नप्रभावनेति तदनन्तरं तदधिकृत्य श्लोकः।



ये सम्यक् प्रतिविध्य सर्वजगतो नैरात्म्यकोटिं शिवां

तच्चित्तप्रकृतिप्रभास्वरतया क्लेशास्वभावेक्षणात्।

सर्वत्रानुगतामनावृतधियः पश्यन्ति संबुद्धतां

तेभ्यः सत्त्वविशुद्‍ध्यनन्तविषयज्ञानेक्षणेभ्यो नमः॥१३॥



अनेन किं दर्शितम्।

यथावद्यावदध्यात्मज्ञानदर्शनशुद्धितः।

धीमतामविवर्त्यानामनुत्तरगुणैर्गणः॥१४॥



अनेन समासतोऽवैवर्तिकबोधिसत्त्वगणरत्नस्य द्वाभ्यामाकाराभ्यां यथावद्‍भाविकतया यावद्‍भाविकतया च लोकोत्तरज्ञानदर्शनविशुद्धितोऽनुत्तरगुणान्वितत्वमुद्‍भावितम्।



यथावत्तज्जगच्छन्तधर्मतावगमात् स च।

प्रकृतेः परिशुद्धत्वात् क्लेशस्यादिक्षयेक्षणात्॥१५॥



तत्र यथावद्‍भाविकता कृत्स्नस्य पुद्‍गलधर्माख्यस्य जगतो यथावन्नैरात्म्यकोटेरव गमाद्वेदितव्या। स चायमवगमोऽत्यन्तादिशान्तस्वभावतया पुद्‍गलधर्माविनाशयोगेन समासतो द्वाभ्यां कारणाभ्यामुत्पद्यते। प्रकृतिप्रभास्वरतादर्शनाच्च चित्तस्यादिक्षयनिरोधदर्शनाच्च तदुपक्लेशस्य। तत्र या चित्तस्य प्रकृतिप्रभास्वरता यश्च तदुपक्लेश इत्येतद् द्वयमनास्रवै धातौ कुशलाकुशलयोश्चित्तयोरेकेचरत्वाद् द्वितीयचित्तानभिसंधानयोगेन परमदुष्प्रतिवेध्यम्। अत आह। क्षणिकुं भगवन् कुशलं चित्तम्। न क्लेशैः संक्लिश्यते। क्षणिकमकुशलं चित्तम्। न संक्लिष्टमेव तच्चित्तं क्लेशैः। न भगवन् क्लेशास्तच्चित्तं स्पृशन्ति। कथमत्र भगवन्नस्पर्शनधर्मि चित्तं तमःक्लिष्टं भवति। अस्ति च भगवन्नुपक्लेशः। अस्त्युपक्लिष्टं चित्तम्। अथ च पुनर्भगवन् प्रकृतिपरिशुद्धस्य चित्तस्योपक्लेशार्थो दुष्प्रतिवेध्यः। इति विस्तरेण यथावद्‍भाविकतामारभ्य दुष्प्रतिविधार्थनिर्देशो यथासूत्रमनुगन्तव्यः।



यावद्‍भाविकता ज्ञेयपर्यन्तगतया धिया।

सर्वसत्त्वेषु सर्वज्ञधर्मतास्तित्वदर्शनात्॥१६॥



तत्र यावद्‍भाविकता सर्वज्ञेयवस्तुपर्यन्तगतया लोकोत्तरया प्रज्ञया सर्वसत्त्वेष्वन्तशस्तिर्यग्योनिगतेष्वपि तथागतगर्भास्तित्वदर्शनाद्वेदितव्या। तच्च दर्शनं बोधिसत्त्वस्य प्रथमायामेव बोधिसत्त्वभूमावुत्पद्यते सर्वत्रगाथने धर्मधातुप्रतिवेधात्।



इत्येवं योऽवबोधस्तत्प्रत्यात्मज्ञानदर्शनम्।

तच्छुद्धिरमले धातावसङ्गाप्रतिघा ततः॥१७॥



इत्येवमनेन प्रकारेण यथावद्‍भाविकतया च यावद्‍भाविकतया च यो लोकोत्तरमार्गावबोधस्तदार्याणां प्रत्यात्ममनन्यसाधारणं लोकोत्तरज्ञानदर्शनमभिप्रेतम्। तच्च समासतो द्वाभ्यां कारणाभ्यामितप्रादेशिकज्ञानदर्शनमुपनिधाय सुविशुद्धिरित्युच्यते। कतमाभ्यां द्वाभ्याम्। असङ्गत्वादप्रतिहतत्वाच्च। तत्र यथावद्‍भाविकतया सत्त्वधातुप्रकृतिविशुद्धविषयत्वादसङ्गम् यावद्‍भाविकतयानन्तेज्ञेयवस्तुविषयत्वादप्रतिहतम्।



ज्ञानदर्शनशुद्‍ध्या बुद्धज्ञानादनुत्तरात्।

अवैवर्त्याद्‍भवन्त्यार्याः शरणं सर्वदेहिनाम्॥१८॥



इतीयं ज्ञानदर्शनशुद्धिरविनिवर्तनीयभूमिसमारूढानां बोधिसत्त्वानामनुत्तरायास्तथागतज्ञानदर्शनविशुद्धेरुपनिषद्‍गतत्वादनुत्तरा वेदितव्या तदन्येभ्यो वा दान शीलादिभ्यो बोधिसत्त्वगुणेभ्यो मद्योगादविनिवर्तनीया बोधिसत्त्वाः शरण भूता भवन्ति सर्वसत्त्वानामिति।



श्रावकसंघरत्नाग्रहणं बोधिसत्त्वगणरत्नानन्तरं तत्पूजानर्हत्वात्। न हि जातु पण्डिता बोधिसत्त्वश्रावकगुणान्तरज्ञा महाबोधिविपुलपुण्यज्ञानसंभारापूर्यमाणज्ञानकरुणामण्डलमप्रमेयसत्त्वधातुगणसंतानावभासप्रत्युपस्थितमनुत्तरतथागतपूर्णचन्द्र गमनानुकूलमार्गप्रतिपन्नं बोधिसत्त्वनवचन्द्रमुत्सृज्य प्रादेशिकज्ञाननिष्ठागतमपि तारारूपवत् स्वसंतानावभासप्रत्युपस्थितं श्रावकं नमस्यन्ति। परहितक्रियाशयविशुद्धेः संनिश्रयगुणेनैव हि प्रथमचित्तोत्पादिकोऽपि बोधिसत्त्वो निरनुक्रोशमनन्यपोषिगण्यमनास्रवशीलसंवरविशुद्धिनिष्ठागतमार्यश्रावकमभिभवति। प्रागेव तदन्यैर्दशवशितादिभिर्बोधिसत्त्वगुणैः। वक्ष्यति हि।



यः शीलमात्मार्थकरं विभर्ति

दुःशीलसत्त्वेषु दयावियुक्तेः।

आत्मंभरिः शीलधनप्रशुद्धो

विशुद्धशीलं न तमाहुरार्यम्॥



यः शीलमादाय परोपजीव्यं

करोति तेजोऽनिलवारिभूवत्।

कारुण्यमुत्पाद्य परं परेषु

स शीलवांस्तत्प्रतिरूपकोऽन्य इति॥



तत्र केनार्थेन किमधिकृत्य भगवता शरणत्रयं प्रज्ञप्तम्॥



शास्तृशासनशिष्यार्थैरधिकृत्य त्रियानिकान्।

कारत्रयाधिमुक्तांश्च प्रज्ञप्तं शरणत्रयम्॥१९॥



बुद्धः शरणमग्र्‍यत्वाद् द्विपदानामिति शास्तृगुणोद्‍भावनार्थेन बुद्धभावायोपगतान् बोधिसत्त्वान् पुद्‍गलान् बुद्धे च परमकारक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम्।



धर्मः शरणमग्र्‍यत्वाद्विरागाणामिति शास्तृः शासन गुणोद्‍भावनार्थेन स्वयं प्रतीत्य गम्भीरधर्मानुबोधायोपगतान् प्रत्येकबुद्धयानिकान् पुद्‍गलान् धर्मे च परमकारक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम्।



संघः शरणमग्र्‍यत्वाद्‍गणानामिति शास्तुः शासने सुप्रतिपन्नशिष्यगुणोद्‍भावनार्थेन परतः श्रवघोषस्यानुगमायोपगतान् श्रावकयानिकान् पुद्‍गलान् संघे च परमकाराक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम्। इत्यनेन समासतस्त्रिविधेनार्थेन षट् पुद्‍गलानधिकृत्य प्रभेदयो भगवता संवृतिपदस्थानेन सत्त्वानामनुपूर्वनयावतारार्थमिमानि त्रीणि शरणानि देशितानि प्रज्ञप्तानि।



त्याज्यत्वान् मोषधर्मत्वादभावात् सभयत्वतः।

धर्मो द्विधार्यसंघश्च नात्यन्तं शरणं परम्॥२०॥



द्विविधो धर्मः। देशनाधर्मोऽधिगमधर्मश्च। तत्र देशनाधर्मः सूत्रादिदेशनाया नामपदव्यञ्जनकायसंगृहीतः। स च मार्गाभिसमयपर्यवसानत्वात् कोलोपम इत्युक्तः। अधिगमधर्मो हेतुफलभेदेन द्विविधः। यदुत मार्गसत्यं निरोधसत्यं च। येन यदधिगम्यत इति कृत्वा। तत्र मार्गः संस्कृतलक्षणपर्यापन्नः। यत् संस्कृतलक्षणपर्यापन्नं तन् मृषामोषधर्मि। यन् मृषामोषधर्मि तदसत्यम्। यदसत्यं तदनित्यम्। यदनित्यं तद्शरणम्। यश्च तेन मार्गेण निरोधोऽधिगतः सोऽपि श्रावकनयेन प्रदीपोच्छेदवत् क्लेशदुःखाभावमात्रप्रभावितः। न चाभावः शरणमशरणं वा भवितुमर्हति।



संघ इति त्रैयानिकस्य गणस्यैतदधिवचनम्। स च नित्यं सभयस्तथागतशरणगतो निःसरणपर्येषी शैक्षः सकरणीयः प्रतिपन्नकश्चानुत्तरायां सम्यक्‍संबोधाविति। कथं समयः। यस्मादर्हतामपि क्षीणपुनर्भवानामप्रहीणत्वाद्वासंनायाः सततसमितं सर्वासंस्कारेषु तीव्रा भयसंज्ञा प्रत्युपस्थिता भवति स्याद्यथापि नामोत्क्षिप्तासिके वधकपुरुषे तस्मात्तेऽपि नात्यन्तसुखनिःसरणमधिगताः। न हि शरणं शरणं पर्येषते। यथैवा शरणाः सत्त्वा येन तेन भयेन भीतास्ततस्ततो निःसरणं पर्येषन्ते तद्वदर्हतामप्यस्ति तद्‍भयं यतस्ते भयाद्‍भीतास्तथागतमेव शरणमुपगच्छन्ति। यश्चैवं सभयत्वाच्छरणमुपगच्छत्यवश्यं भयान्निःसरणं स पर्येष्यते। निःसरणपर्येषित्वाच्च भयनिदानप्रहाणमधिकृत्य शैक्षो भवति सकरणीयः। शैक्षत्वात् प्रतिपन्नको भवत्यभयमार्यभस्थानमनुप्राप्तुं यदुतानुत्तरां सम्यक्‍संबोधिम्। तस्मात्सोऽपि तदङ्गशरणत्वान्नात्यन्तं शरणम्। एवमिमे द्वे शरणे पर्यन्तकाले शरणे इत्युच्येते।



जगच्छरणमेकत्र बुद्धत्वं पारमार्थिकम्।

मुनेर्धर्मशरीरत्वात् तन्निष्ठत्वाद्‍गणस्य च॥२१॥



अनेन तु पूर्वोक्तेन विधिनानुत्पादानिरोधप्रभावितस्य मुनेर्व्यवदानसत्यद्वयविरागधर्मकायत्वाद् धर्मकायविशुद्धिनिष्ठाधिगमपर्यवसानत्वाच्च त्रैयानिकस्य गणस्य पारमार्थिकमेवात्राणेऽशरणे लोकेऽपरान्तकोटिसममक्षयशरणं नित्यशरणं ध्रुवशरणं यदुत तथागता अर्हन्तः सम्यक्‍संबुद्धाः। एव च नित्यध्रुवशिवशाश्वतैकशरणनिर्देशो विस्तरेणार्यश्रीमालासूत्रानुसारेणानुगन्तव्यः।



रत्नानि दुर्लभोत्पादान निर्मलत्वात् प्रभावतः।

लोकालंकारभूतत्वादग्रत्वान् निर्विकारतः॥२२॥



समासतः षड्‍विधेन रत्नसाधर्म्येणैतानि बुद्धधर्मसंघाख्यानि त्रीणि रत्नान्युच्यन्ते। यदुत दुर्लभोत्पादभावसाधर्म्येण बहुभिरपि कल्पपरिवर्तेरनवाप्तकुशलमूलानां तत्समवधानाप्रतिलम्भात्। वैमल्यसाधर्म्येण सर्वाचारमलविगतत्वात्। प्रभावसाधर्म्येण षडभिज्ञाद्यचिन्त्यप्रभावगुणयोगात्। लोकालंकारसाधर्म्येण सर्वजगदाशयशोभानिमित्तत्वात्। रत्नप्रतिवर्णिकाग्र्‍यसाधर्म्येण लोकोत्तरत्वात्। स्तुतिनिन्दाद्यविकारसाधर्म्येणासंस्कृतस्वभावत्वादिति।



रत्नत्रयनिर्देशानन्तरं यस्मिन् सत्येव लौकिकलोकोत्तरविंशुद्धियोनिरत्नत्रयमुत्पद्यते तदधिकृत्य श्लोकः।



समला तथताथ निर्मला विमलाः बुद्धगुणा जिनक्रिया।

विषयः परमार्थदर्शिनां शुभरत्नत्रयसर्गको यतः॥२३॥



अनेन किं परिदीपितम्।

गोत्रं रत्नत्रयस्यास्य विषयः सर्वदर्शिनाम्।

चतुर्विधः स चाचिन्त्यश्चतुर्भिः कारणैः क्रमात्॥२४॥



तत्र समला तथता यो धातुरविनिर्मुक्तक्लेशकोशस्तथागतगर्भ इत्युच्यते। निर्मला तथता स एव बुद्धभूमावाश्रयपरिवृत्तिलक्षणो यस्तथागतधर्मकाये इत्युच्यते। विमलबुद्धगुणा ये तस्मिन्नेवाश्रयपरिवृत्तिलक्षणे तथागतधर्मकाये लोकोत्तरा दशबलादयो बुद्धधर्माः। जिनक्रिया तेषामेव दशबलादीनां बुद्धधर्माणां प्रतिस्वमनुत्तरं कर्म यदनिष्ठितमविरतमप्रतिप्रश्रब्धं बोधिसत्त्वव्याकरणकथां नोपच्छिनत्ति। तानि पुनरिमानि चत्वारि स्थानानि यथासंख्यमेव चतुर्भिः कारणैरचिन्त्यत्वात् सर्वज्ञविषया इत्युच्यन्ते। कतमैश्चतुर्भिः।



शुद्‍ध्युपक्लिष्टतायोगात् निःसंक्लेशविशुद्धितः।

अविनिर्भागधर्मत्वादनाभोगाविकल्पतः॥२५॥



तत्र समला तथता युगपदेककालं विशुद्धा च संक्लिष्टा चेत्यचिन्त्यमेतत् स्थानं गम्भीरधर्मनयाधिमुक्तानामपि प्रत्येकबुद्धानामगोचरविषत्वात्। यत आह। द्वाविमौ देवि धर्मौ दुष्प्रतिवेध्यौ। प्रकृतिपरिशुद्धिचित्तं दुष्प्रतिवेध्यम्। तस्यैव चित्तस्योपक्लिष्टता दुष्प्रतिवेध्या। अनयोर्देवि धर्मयोः श्रोता त्वं वा भवेरथवा महाधर्मसमन्वागता बोधिसत्त्वाः। शेषाणां देवि सर्वश्रावकप्रत्येकबुद्धानां तथागतश्रद्धागमनीया वेवैतो धर्माविति।



तत्र निर्मला तथता पूर्वमलासंक्लिष्टा पश्चाद्विशुद्धेत्यचिन्त्यमेतत् स्थानम्। यत् आह। प्रकृतिप्रभास्वरं चित्तम्। तत्तथैव ज्ञानम्। तत उच्यते। एकक्षणलक्षणसमायुक्तया प्रज्ञया सम्यक्‍संबोधिरभिसंबुद्धेति।



तत्र विमला बुद्धगुणाः पौर्वापर्येणैकान्तसंक्लिष्टायामपि पृथग्जनभूमावविनिर्भागधर्मतया निर्विशिष्टा विद्यन्त इत्यचिन्त्यमेतत् स्थानम्। यत् आह।



न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यत्र तथागतज्ञानं न सकलमनुप्रविष्टम्। अपि तु संज्ञाग्राहतस्तथागतज्ञानं न प्रज्ञायते। संज्ञाग्राहविगमात् पुनः सर्वज्ञज्ञानं स्वयंभूज्ञानमसङ्गतः प्रभवति। तद्यथापि नाम भो जिनपुत्र त्रिसाहस्रमहासहस्रलोकधातुप्रमाणं महापुस्तं भवेत्। तस्मिन् खलु पुनर्महापुस्ते त्रिसाहस्रमहासाहस्रलोकधातुः सकलसमाप्त आलिखितो भवेत्। महापृथिवीप्रमाणेन महापृथिवी। द्विसाहस्रलोकधातुप्रमाणेन द्विसाहस्रलोकधातुः। साहस्रलोकधातुप्रमाणेन साहस्रलोकधातुः। चातुर्द्वीपिकप्रमाणेन चातुर्द्वीपिकाः। महासमुद्रप्रमाणेन महासमुद्राः। जम्बूद्वीपप्रमाणेन जम्बूद्वीपाः। पूर्वविदेहद्वीपप्रमाणेन पूर्वविदेहद्वीपाः। गोदावरीद्वीपप्रमाणेन गोदावरीद्वीपाः। उत्तरकुरुद्वीपप्रमाणेनोत्तरकुरुद्वीपाः। सूमेरुप्रमाणेन सुमरेवः। भूम्यवचरदेवविमानप्रमाणेन भूम्यवचरदेवविमानानि। कामावचरदेवविमानप्रमाणेन कामावचरदेवविमानानि। रूपावचरदेवविमानप्रमाणेन रूपावचरदेवविमानानि। तच्च महापुस्तं त्रिसाहस्रमहासाहस्रलोकधात्वायामविस्तरप्रमाणं भवेत्। तत्खालु पुनर्महापुस्तमेकस्मिन् परमाणुरजसि प्रक्षिप्तं भवेत्। यथा चैकपरमाणुरजसि तन्महापुस्तं प्रक्षिप्तं भवेत् तथान्येषु सर्वपरमाणुरजःसु तत्प्रमाणान्येव महापुस्तान्यभ्यन्तरप्रविष्टानि भवेयुः। अथ कश्चिदेव पुरुष उत्पद्यते पण्डितो निपुणो व्यक्तो मेधावी तत्रोपगमिकया मीमांसया समन्वागतः दिव्यं चास्य चक्षुः समन्तपरिशुद्धं प्रभास्वरं भवेत्। स दिव्येन चक्षुषा व्यवलोकयति। इदं महापुस्तमेवंभूतमिहैव परीत्ते परमाणुरजस्यनितिष्ठतं। न कस्यचिदपि सत्त्वस्योपकारित्भूतं भवति। तस्यैवं स्यात्। यन्न्वहं महावीर्यबलस्थाम्ना एतत्परमाणुरजो भित्त्वा एतन्महापुस्तं सर्वजगदुपजीव्यं कुर्याम्। स महावीर्यबलस्थाम संजनयित्वा सूक्ष्मेण वज्रेण तत्परमाणुरजो भित्त्वा यथाभिप्रायं तन्महापुस्तं सर्वजगदुपजीव्यं कुर्यात्। यथा चैकस्मात् तथाशेषेभ्यः परमाणुभ्यस्तथैव कुर्यात्। एवमेव भो जिनपुत्र तथागतज्ञानमप्रमाणज्ञानं सर्वसत्त्वोपजीव्यज्ञानं सर्वसत्त्वचित्तसंतानेषु सकलमनुप्रविष्टम्। सर्वाणि च तानि सत्त्वचित्तसंतानान्यपि तथागतज्ञानप्रमाणानि। अथ च पुनः संज्ञाग्राहविनिवद्धा बाला न जानन्ति न प्रजानन्ति नानुभवन्ति न साक्षात्कुर्वन्ति तथागतज्ञानम्। ततस्तथागतोऽसङ्गेण तथागतज्ञानेन सर्वधर्मधातुसत्त्वभवनानि व्यवलोक्याचार्यसंज्ञी भवति। अहो बत इमे सत्त्वा यथावत् तथागतज्ञानं न प्रजानन्ति। तथागतज्ञानानुप्रविष्टाश्च। यन्न्वहमेषा सत्त्वानामार्येण मार्गोपदेशेन सर्वसंज्ञाकृतबन्धनापनयनं कुर्या यथा स्वयमेवार्यमार्गबलाधानेन महतीं संज्ञाग्रन्थिं विनिवर्त्य तथागतज्ञानं प्रत्यभिजानीरन्। तथागतसमतां चानुप्राप्नुयः। ते तथागतमार्गोपदेशेन सर्वसंज्ञाकृतबन्धनानि व्यपनयन्ति। अपनीतेषु च सर्वसंज्ञाकृतबन्धनेषु तत् तथागतज्ञानम प्रमाणं भवति सर्वजगदुपजीव्यमिति।



तत्र जिनक्रिया युगपत्सर्वत्र सर्वकालमनाभोगेनाविकल्पतो यथाशयेषु यथावैनयिकेषु सत्त्वेष्वक्षूणमनुगुणं प्रवर्तत इत्यचिन्त्यमेतत् स्थानम्। यत आह। संक्षेपमात्रकेणावतारणार्थं सत्त्वानामप्रमाणमपि तथागतकर्म प्रमाणतो निर्दिष्टम्। अपि तु कुलपुत्र यत्तथागतस्य भूतं तथागतकर्म तदप्रमाणमचिन्त्यमविज्ञेयं सर्वलोकेन। अनुदाहरणमक्षरैः। दुःसंपादं परेभ्यः। अधिष्ठितं सर्वबुद्धक्षेत्रेषु। समतानुगतं सर्वबुद्धैः। समतिक्रान्तं सर्वाभोगक्रियाभ्यः। निर्विकल्पमाकाशसमतया। निर्नीताकारणं धर्मधातुक्रियया। इति विस्तरेण यावद्विशुद्धवैडूर्यमणिदुष्टान्तं कृत्वा निर्दिशति। तदनेन कुलपुत्र पर्यायेणैवं वेदितव्यमचिन्त्यं तथागतकर्म समतानुगतं च सर्वतोऽनवद्यं च त्रिरत्नवंशनुपच्छेत्तृ च। यत्राचिन्त्ये तथागतकर्मणि प्रतिष्ठितस्तथागत आकाशस्वभावतां च कायस्य न विजहाति सर्वबुद्धक्षेत्रेषु च दर्शनं ददाति। अनभिलाप्यधर्मतां च वाचो न विजहाति यथारुतविज्ञप्त्या च सत्त्वेभ्यो धर्मं देशयति। सर्वचित्तारम्बणविगतश्च सर्वसत्त्वचित्तचरिताशयांश्च प्रजानातिति।



बोध्यं बोधिस्तदङ्गानि बोधनेति यथाक्रमम्।

हेतुरेकं पदं त्रीणि प्रत्ययस्तद्विशुद्धये॥२६॥



एषां खल्वपि चतुर्णामर्थपदानां सर्वज्ञेयसंग्रहमुपादाय प्रथमं बोद्धव्यपदं द्रष्टव्यम्। तदनुबोधो बोधिरिति द्वितीयं बोधिपदम्। बोधेरङ्गभूता बुद्धगुणा इति त्रितीयं बोध्यङ्गपदम्। बोध्यङ्गैरेव बोधनं परेषामिति चतुर्थ बोधनापदम्। इतीमानि चत्वारि पदान्यधिकृत्य हेतुप्रत्ययभावेन रत्नत्रयगोत्रव्यवस्थानं वेदितव्यम्।



तत्रैषां चतुर्णां पदानां प्रथमं लोकोत्तरधर्मविजत्वात् प्रत्यात्मयोनिशोमनसिकारसंनिश्रयेण तद्विशुद्धिमुपादाय त्रिरत्नोत्पत्तिहेतुरनुगन्तव्यः। इत्येवमेकं पदं हेतुः। कथं त्रीणि प्रत्ययः। तथागतोऽनुत्तरां सम्यक्‍संबोधिमभिसंबुध्य दशबलादिभिर्बुद्धधर्मेर्द्वात्रिशदाकारं तथागतकर्म कुर्वन् परतो घोषसंनिश्रयेण तद्विशुद्धिमुपादाय त्रिरत्नोत्पत्तिप्रत्ययोऽनुगन्तव्यः। इत्येवं त्रीणि प्रत्ययः। अतः परमेषामेव चतुर्णा पदानामनुपूर्वमवशिष्टेन ग्रन्थेन विस्तरविभागनिर्देशो वेदितव्यः।



तत्र समलां तथतामधिकृत्य यदुक्तं सर्वसत्त्वास्तथागतगर्भा इति तत् केनार्थेन।



बुद्धज्ञानान्तर्गमात् सत्त्वराशे-

स्तन्नैर्मल्यस्याद्वयत्वात् प्रकृत्या।

बौद्धे गोत्रे तत्फलस्योपचारा-

दुक्ताः सर्वे देहिनो बुद्धगर्भाः॥२७॥



संबुद्धकायस्फरणात् तथताव्यतिभेदतः।

गोत्रतश्च सदा सर्वे बुद्धगर्भाः शरीरिणः॥२८॥



समासतस्त्रिविधेनार्थेन सदा सर्वसत्त्वास्तथागतगर्भा इत्युक्तं भगवता। यदुत सर्वसत्त्वेषु तथागतधर्मकायपरिस्फरणार्थेन तथागततथताव्यतिभेदार्थेन तथागतगोत्रसंभवार्थेन च। एषां पुनस्त्रयाणामर्थपदानामुतरत्र तथागतगर्भसूत्रानुसारेण निर्देशो भविष्यति। पूर्वतरं तु येनार्थेन सर्वत्राविशेषेण प्रवचने सर्वाकारं तदर्थसूचनं भवति तदप्याधिकृत्य निर्देक्ष्यामि। उद्दानम्।



स्वभावहेत्वो फलकर्मयोग-

वृत्तिष्ववस्थास्वथ सर्वगत्वे।

सदाविकारित्वगुणेष्वभेदे

ज्ञेयोऽर्थसंधिः परमार्थधातो॥२९॥



समासतो दशविधमर्थमभिसंधाय परमतत्त्वज्ञानाविषयस्य तथागतधातोर्व्यवस्थानमनुगन्तव्यम्। दशविधोऽर्थः कतमः। तद्यथा स्वभावार्थो हेत्वर्थः फलार्थः कर्मार्थो योगार्थो वृत्यर्थोऽवस्थाप्रभेदार्थः सर्वत्रगार्थोऽविकारार्थोऽभेदार्थश्च। तत्र स्वभावर्थं हेत्वर्थ चारभ्य श्लोकः।



सदा प्रकृत्यसंक्लिष्टः शुद्धरत्नाम्वराम्बुवत्।

धर्माधिमुक्त्यधिप्रज्ञासमाधिकरुणान्वयः॥३०॥



तत्र पूर्वेणं श्लोकार्थेन किं दर्शयति।



प्रभावानन्यथाभावस्निग्धभावस्वभावतः।

चिन्तामणिनभोवारिगुणसाधर्म्यमेषु हि॥३१॥



य एते त्रयोऽत्र पूर्वमुद्दिष्टा एषु त्रिषु यथासंख्यमेव स्वलक्षणं सामान्यलक्षणं चारभ्य तथागतधातोश्चिन्तामणिनभोवारिविशुद्धिगुणसाधर्म्यं वेदितव्यम्। तत्र तथागतधर्मकाये तावच्चिन्तितार्थसमुद्धयादि प्रभावस्वभावतां स्वलक्षणमारभ्य चिन्तामणिरत्नसाधर्म्यं वेदितव्यम्। तथतायामनन्यथाभावस्वभावतां स्वलक्षणमारभ्याकाशसाधर्म्यं वेदितव्यम्। तथागतगोत्रे सत्त्वकरुणास्निग्धस्वभावतां स्वलक्षणमारभ्य वारिसाधर्म्य वेदितव्यम्। सर्वेषां चात्र सदात्यन्तप्रकृत्यनुपक्लिष्टतां प्रकृतिपरिशुद्धिं सामान्यलक्षणामारभ्य तदेव चिन्तामणिनभोवारिविशुद्धिगुणसाधर्म्यं वेदितव्यम्।



तत्र परेण श्लोकार्धेन किं दर्शितम्।

चतुर्धावरणं धर्मप्रतिभोऽप्यात्मदर्शनम्।

संसारदुःखभीरूत्वं सत्त्वार्थं निरपेक्षता॥३२॥



इच्छन्तिकानां तीर्थ्यानां श्रावकाणां स्वयंभुवाम्।

अधिमुक्त्यातयो धर्माश्चत्वारः शुद्धिहेतवः॥३३॥



समासत इमे त्रिविधाः सत्त्वाः सत्त्वराशौ संविद्यन्ते। भवाभिलाषिणो विभवाभिलाषिणस्तदुभयानभिलाषिणश्च। तत्र भवाभिलाषिणो द्विविधा वेदितव्याः। मोक्षमार्गप्रतिहताश अपरिनिर्वाणगोत्रकाः सत्त्वा ये संसारमेवेच्छन्ति न निर्वाणं तन्नियतिपतिताश्चेहधार्मिका एव। तदेकत्या महायानधर्मविद्विषो यानधिकृत्यतदुक्तं भगवता। नाहं तेषां शास्ता न ते मम श्रावकाः। तानहं शारिपुत्र तमसस्तमोऽन्तरमन्धकारान् महान्धकारगामिनस्तमोभूयिष्ठा इति वदामि।



तत्र विभवाभिलाषिणो द्विविधाः। अनुपायपतिता उपायपतिताश्च। तत्रानुपायपतिताः अपि त्रिविधाः। इतोबाह्या बहुनानाप्रकाराश्चकपरिब्राजकनिग्रन्थिपुत्रप्रभृतयोऽन्यतीर्थ्याः। इहधार्मिकाश्च तत्सभागचरिता एव श्राद्धा अपि दुर्गृहीतग्राहिणः। ते च पुनः कतमे। यदुत पुद्‍गलदृष्टयश्च परमार्थानधिमुक्ता यान् प्रति भगवता शून्यतानधिमुक्तो निर्विशिष्टो भवति तीर्थिकैरित्युक्तम्। शून्यतादृष्टयश्चाभिमानिका येषामिह तद्विमोक्षमुखेऽपि शून्यतायां माद्यमानानां शून्यतैव दृष्टिर्भवति यानधिकृत्याह। वरं खलु काश्यप सुमेरुमात्रा पुद्‍गलदृष्टिर्न त्वेवाभिमानिकस्य शून्यतादृष्टिरिति। तत्रोपायपतिता अपि द्विविधाः। श्रावकयानीयाश्च सम्यक्त्वनियाममवक्रान्ताः प्रत्येकबुद्धयानीयाश्च।



तदुभयानाभिलाषिणः पुनर्महायानसंप्रस्थिताः परमतीक्ष्णेन्द्रियाः सत्त्वा ये नापि संसारमिच्छन्ति यथेच्छन्तिका नानुपायपतितास्तीर्थिकादिवन् नाप्युपायपतिताः श्रावकप्रत्येकबुद्धवत्। अपि तु संसारनिर्वाणसमतापत्ति मार्गप्रतिपन्नास्ते भवन्त्यप्रतिष्ठितनिर्वाणाशया निरुपक्लिष्टसंसारगतप्रयोगा दृढकरुणाध्याशयप्रतिष्ठितमूलपरिशुद्धा इति।



तत्र ये सत्त्वा भवाभिलाषिण इच्छन्तिकास्तन्नियतिपतिता इहधार्मिका एवोच्यन्ते मिथ्यात्वनियतः सत्त्वराशिरिति। ये विभवाभिलाषिणोऽप्यनुपायपतिता उच्यन्तेऽनियतः सत्त्वराशिरिति। ये विभवाभिलाषिण उपायपतितास्तदुभयानभिलाषिणश्च समताप्तिमार्गप्रतिपन्नास्त उच्यत्ते सम्यक्त्वनियतः सत्त्वराशिरिति। तत्र महायानसंप्रस्थितान् सत्त्वाननावरणगामिनः स्थापयित्वा य इतोऽन्ये सत्त्वास्तद्यथा। इच्छन्तिकास्तीर्थ्याः श्रावकाः प्रत्येकबुद्धाश्च। तेषामिमानि चत्वार्यावरणानि तथागतधातोरनधिगमायासाक्षात्क्रियायैसंवर्तन्ते। कतमानि च चत्वारि। तद्यथा महायानधर्मप्रतिघ इच्छन्तिकानामावरण यस्य प्रतिपक्षो महायानधर्माधिमुक्तिभावना बोधिसत्त्वानाम्। धर्मेष्वात्मदर्शनमन्यतीर्थानामावरणं यस्य प्रतिपक्षः प्रज्ञापारमिताभावना बोधिसत्त्वानाम्। संसारे दुःखसंज्ञा दुःखभीरुत्व श्रावकयानिकानामवरणं यस्य प्रतिपक्षो गगनगञ्जादिसमाधिभावना बोधिसत्त्वानाम्। सत्त्वार्थविमुखता सत्त्वार्थनिरपेक्षता प्रत्येकबुद्धयानिकानामावरणं यस्य प्रतिपक्षो महाकरुणाभावना बोधिसत्त्वानामिति।



एतच्चतुर्विधमावरणमेषां चतुर्विधानां सत्त्वानां यस्य प्रतिपक्षानिमांश्चतुरोऽधिमुक्त्यादीन् भावयित्वा बोधिसत्त्वा निरुत्तरार्थधर्मकायविशुद्धिपरमतामधिगच्छन्त्येभिश्च विशुद्धिसमुदागमकारणैश्चतुर्भिरनुगता धर्मराजपुत्रा भवन्ति तथागतकुले। कथमिति।



बीजं येषामग्रयानाधिमुक्ति-

र्माता प्रज्ञा बुद्धधर्मप्रसूत्यै।

गर्भस्थानं ध्यानसौख्यं कृपोक्ता

धात्री पुत्रास्तेऽनुजाता मुनीनाम्॥३४॥



तत्र फलार्थ कर्मार्थ चारभ्य श्लोकः।

शुभात्मसुखनित्यत्वगुणपारमिता फलम्।

दुःखनिर्विच्छमप्राप्तिच्छन्दप्रनिधिकर्मकः॥३५॥



तत्र पूर्वेण श्लोकार्धेन किं दर्शितम्।

फलमेषां समासेन धर्मकाये विपर्ययात्।

चतुर्विधविपर्यासप्रतिपक्षप्रभावितम्॥३६॥



य एतेऽधिमुक्त्यादयश्चत्वारो धर्मास्तथागतधातोर्विशुद्धिहेतव एषां यथासंख्यमेव समासतश्चतुर्विधविपर्यासविपर्ययप्रतिपक्षेण चतुराकारा तथागतधर्मकायगुणपारमिता फलं द्रष्टव्यम्। तत्र या रूपादिके वस्तुन्यनित्ये नित्यमिति संज्ञा। दुःखे सुखमिति। अनात्मन्यात्मेति। अशुभे शुभमिति संज्ञा। अयमुच्यते चतुर्विधो विपर्यासः। एतद्विपर्ययेण चतुर्विध एवाविपर्यासो वेदितव्यः। कतमश्चतुर्विधः। या तस्मिन्नेव रूपादिके वस्तुन्यनित्यसंज्ञा। दुःखसंज्ञा। अनात्मसंज्ञा। अशुभसंज्ञा। अयमुच्यते चतुर्विधविपर्यासविपर्ययः। स खल्वेष नित्यादिलक्षणं तथागतधर्मकायमधिकृत्येह विपर्यासोऽभिप्रेतो यस्य प्रतिपक्षेण चतुराकारा तथागतधर्मकायगुणपारमिता व्यवस्थापिता। तद्यथा नित्यपारमिता सुखपारमितात्मपारमिता सुभपारमितेति। एष च ग्रन्थो विस्तरेण यथासूत्रमनुगन्तव्यः। विपर्यस्ता भगवन् सत्त्वा उपात्तेषु पञ्चसूपादानस्कन्धेषु। ते भवन्त्यनित्ये नित्यसंज्ञिनः। दुःखे सुखसंज्ञिनः। अनात्मन्यात्मसंज्ञिनः। अशुभे सुभसंज्ञिनः। सर्वश्रावकप्रत्येकबुद्धा अपि भगवन् शून्यताज्ञानेनादृष्टपूर्वे सर्वज्ञज्ञानविषये तथागतधर्मकाये विपर्यस्ताः। ये भगवन् सत्त्वाः स्युर्भगवतः पुत्रा औरसा नित्यसंज्ञिन आत्मसंज्ञिनः सुखसंज्ञिनः शुभसंज्ञिनस्ते भगवन् सत्त्वाः स्युरविपर्यस्ताः। स्युस्ते भगवन् सम्यग्दर्शिनः। तत् कस्माद्धेतोः। तथागतधर्मकाय एव भगवन् नित्यपारमिता सुखपारमिता आत्मपारमिता शुभपारमिता। ये भगवन् सत्त्वास्तथागतधर्मकायमेवं पश्यन्ति ते सम्यक् पश्यन्ति। ये सम्यक पश्यन्ति ते भगवतः पुत्रा औरसा इति विस्तरः।



आसां पुनश्चतसृणां तथागतधर्मकायगुणपारमितायां हेत्वानुपूर्व्या प्रतिलोमक्रमो वेदितव्यः। तत्र महायानधर्मप्रतिहतानामिच्छन्तिकानामशुचिसंसाराभिरतिविपर्ययेण बोधिसत्त्वानां महायानधर्माधिमुक्तिभावनायाः शुभपारमिताधिगमः फलं द्रष्टव्यम्। पञ्चसूपादानस्कन्धेष्वात्मदर्शिनामन्यतीर्थ्यानामसदात्मग्रहाभिरतिविपर्ययेण प्रज्ञापारमिताभावनायाः परमात्मपारमिताधिगमः फलं द्रष्टव्यम्। सर्वे ह्यन्यतीर्थ्या रूपादिकमतत्स्वभावं वस्त्वात्मेत्युपगताः। तच्चैषां वस्तु यथाग्रहमात्मलक्षणेन विसंवादित्वात् सर्वकालमनात्मा। तथागतः पुनर्यथाभूतज्ञानेन सर्वधर्मनैरात्म्यपरपा रमभिप्राप्तः। तच्चास्य नैरात्म्यमनात्मलक्षणेन यथादर्शनमविसंवादित्वात् सर्वकालमात्माभिप्रेतो नैरात्म्यंमेवात्मनि कृत्वा। यथोक्तं स्थितोऽस्थानयोगेनेति। संसारदुःखभीरूणां श्रावकयानिकानां संसारदुःखोपशममात्राभिरतिविपर्ययेण गगनगञ्जादिसमाधिभवनायाः सर्वलौकिकलोकोत्तरसुखपारमिताधिगमः फलं द्रष्टव्यम्। सत्त्वार्थनिरपेक्षाणां प्रत्येकबुद्धयानीयानायमसंसर्गविहाराभिरतिविषपर्ययेण महाकरुणाभावनायाः सततसमितमा संसारात् सत्त्वार्थफलिगोधपरिशुद्धत्वान् नित्यपारमिताधिगमः फलं द्रष्टव्यम्। इत्येतासां चतसृणामधिमुक्तिप्रज्ञासमाधिकरुणाभावनानां यथासंख्यमेव चतुराकारं तथागतधर्मकाये शुभात्मसुखनित्यत्वगुणापारमिताख्यं फलं निर्वर्त्यते बोधिसत्त्वानाम्। आभिश्च तथागतो धर्मधातुपरम आकाशधातुपर्यवसानोऽपरान्तकोटीनिष्ठ इत्युच्यते। महायानपरमधर्माधिमुक्तिभावनाया हि तथागतोऽत्यन्तशुभधर्मधातुपरमताधिगमाद्धर्मधातुपरमः संवृत्तः। प्रज्ञापारमिताभावनयाकाशोपमसत्त्वभाजनलोकनैरात्म्यनिष्ठागमनाद् गगनगञ्जादिसमाधिभावनया च सर्वत्र परमधर्मेश्वर्यविभुत्वसंदर्शनादाकाशधातुपर्यवसानः। महाकरुणाभावनया सर्वसत्त्वेष्वपर्यन्तकालकारुणिकतामुपादायापरान्तकोटिनिष्ठ इति।



आसां पुनश्चतसृणां तथागतधर्मकायगुणपारमितानामधिगमायानास्रवधातुस्थितानामप्यर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां च बोधिसत्त्वानामिमे चत्वारः परिपन्था भवन्ति। तद्यथा प्रत्ययलक्षणं हेतुलक्षणं संभवलक्षणं विभवलक्षणमिति। तत्र प्रत्ययलक्षणमविद्यावासभूमिरविद्येव संस्काराणाम्। हेतुलक्षणमविद्यावासभूमिप्रत्ययमेव संस्कारवदनास्रवं कर्म। संभवलक्षणमविद्यावासभूमिप्रत्ययानास्रवकर्महेतुकी च त्रिविधा मनोमयात्मभावनिर्वृत्तिश्चतुरुपादानप्रत्यया सास्रवकर्महेतुकीव त्रिभवाभिनिर्वृत्तिः। विभवलक्षणं त्रिविधमनोमयात्मभावनिर्वृत्तिप्रत्यया जातिप्रत्ययमिव जरामरणमचिन्त्या पारिणामिकी च्युतिरिति।



तत्र सर्वोपक्लेशसंनिश्रयभूताया अविद्यावासभूमेरप्रहीणात्वादर्हन्तः प्रत्येकबुद्धा वशिताप्राप्ताश्च बोधिसत्त्वाः सर्वक्लेशमलदौर्गन्ध्यवासनापकर्षपर्यन्तशुभपारमितां नाधिगच्छन्ति। तामेव चावि द्यावासभूमिं प्रतीत्य सूक्ष्मनिमित्तप्रपञ्चसमुदाचारयोगादत्यन्तमनभिसंस्कारमात्मपारमितां नाधिगच्छन्ति। तां चाविद्यावासभूमिमविद्यावासभूमिप्रत्ययं च सूक्ष्मनिमित्तप्रपञ्चसमुदाचारसमुत्थापितमनास्रवं कर्म प्रतीत्य मनोमयस्कन्धसमुदयात् तन्निरोधमत्यन्तसुखपारमितां नाधिगच्छन्ति। यावच्च निरयशेषक्लेशकर्मजन्मसंक्लेशनिरोधसमुद्‍भूतं तथागतधातुं न साक्षात्कुर्वन्ति तावदचिन्त्यपारिणामिक्याश्च्यु तेरविगमादत्यन्तानन्यथाभावां नित्यपारमितां नाधिगच्छन्ति। तत्र क्लेशसंक्लेशवदविद्यावासभूमिः। कर्मसंक्लेशवदनास्रवकर्माभिसंस्कारः। जन्मसंक्लेशवत् त्रिविधा मनोमयात्मभावनिर्वृत्तिरचिन्त्यपारिणामिकी च च्युतिरिति।



एष च ग्रन्थो विस्तरेण यथासूत्रमनुगन्तव्यः। स्याद्यथापि नाम भगवन्नुपादानप्रत्ययाः सास्रवकर्महेतुकास्त्रयो भवाः संभवन्ति। एवमेव भगवन्नविद्यावासभूमिप्रत्यया अनास्रवकर्महेतुका अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां च बोधिसत्त्वानां मनोमयास्त्रयः कायाः संभवन्ति। आसु भगवन् तिसृषु भूमिप्वेषां त्रयाणां मनोमयानां कायानां संभवायानास्रवस्य च कर्मणोऽभिनिर्वृत्तये प्रत्ययोभवत्यविद्यावासभूमिरिति विस्तरः। यत एतेषु त्रिषु मनोमयेष्वर्हत्प्रत्येकबुद्धबोधिसत्त्वकायेषु सुभात्मसुखनित्यत्वगुणपारमिता न संविद्यन्ते तस्मात् तथागतधर्मकाय एव नित्यपारमिता सुखपारमितात्मपारमिता शुभपारमितेत्युकतम्।



स हि प्रकृतिशुद्धत्वाद्वासनापगमाच्छुचिः

परमात्मात्मनैरात्म्यप्रपञ्चक्षयशान्तितः॥३७॥



सुखो मनोमयस्कन्धतद्धेतुविनिवृत्तितः।

नित्यः संसारनिर्वाणसमताप्रतिवेधतः॥३८॥



समसतो द्वाभ्यां कारणाभ्यां तथागतधर्मकाये शुभपारमिता वेदितव्या। प्रकृतिपरिशुद्‍ध्या सामान्यलक्षणेन। वैमल्यपरिशुद्‍ध्या विशेषलक्षणेन। द्वाभ्यां कारणाभ्यामात्मपारमिता वेदितव्या। तीर्थिकान्तविवर्जनतया चात्मप्रपञ्चविगमाच्छ्रावकान्तविवर्जनतया च नैरात्म्यप्रपञ्चविगमात्। द्वाभ्यां कारणाभ्यां सुखपारमितां वेदितव्या। सर्वाकारदुःखसमुदयप्रहाणतश्च वासनानुसंधिसमुद्‍घातात् सर्वाकारदुःखनिरोधसाक्षात्करणतश्च मनोमयस्कन्धनिरोधसाक्षात्कारणात्। द्वाभ्यां कारणाभ्यां नित्यपारमिता वेदितव्या। अनित्यसंसारानपकर्षणात श्चोच्छेदान्ता पतनान् नित्यनिर्वाणसमारोपणतश्च शाश्वतान्तापतनात्। यथोक्तम्। अनीत्याः संस्कारा इति चेद् भगवन् पश्येत सास्य स्यादुच्छेददृष्टिः। सास्य स्यान्न सम्यग्दृष्टिः। नित्यं निर्वाणमिति चेद् भगवन् पश्येत सास्य स्याच्छाश्वतदृष्टिः। सास्य स्यान्न सम्यग्दृष्टिरिति।



तदनेन धर्मधातुनयमुखेन परमार्थतः संसार एव निर्वाणमित्युक्तम्। उभयथाविकल्पनाप्रतिष्ठितनिर्वाणसाक्षात्करणतः। अपि खलु द्वाभ्यां कारणाभ्यामविशेषेण सर्वसत्त्वानामासन्नदूरीभावविगमादप्रतिष्ठितपदप्राप्तिमात्रपरिदीपना भवति। कतमाभ्यां द्वाभ्याम्। इह बोधिसत्त्वोऽविशेषेण सर्वसत्त्वानां नासन्नीभवति प्रज्ञयाशेषतृष्णानुशयप्रहाणात्। न दूरीभवति महाकरुणया तदपरित्यागादिति। अयमुपायोऽप्रतिष्ठितस्वभावायाः सम्यक्‍संबोधेरनुप्राप्तये। प्रज्ञया हि बोधिसत्त्वोऽशेषतृष्णानुशयप्रहाणादात्महिताय निर्वाणगताध्याशयः संसारे न प्रतिष्ठतेऽपरिनिर्वाणगोत्रवत्। महाकरुणया दुःखितसत्त्वापरित्यागात् परिहीताय संसारगतप्रयोगो निर्वाणे न प्रतिष्ठते शमैकयानगोत्रवत्। एवमिदं धर्मद्वयमनुत्तराया बोधेर्मूलं प्रतिष्ठानमिति।



छित्त्वा स्नेहं प्रज्ञयात्मन्यशेषं

सत्त्वस्नेहान् नैति शान्तिं कृपावान्।

निःश्रित्यैवं धीकृपे बोध्युपायौ

नोपैत्यार्यः संवृतिं निर्वृतिं वा॥३९॥



तत्र पुर्वाधिकृतं कर्मार्थमारभ्य परेण श्लोकार्धेन किं दर्शितम्।

बुद्धधातुः सचेन्न स्यान्निर्विद्‍दुःखेऽपि नो भवेत्।

नेच्छा न प्रार्थना नापि प्राणिधिर्निवृतौ भवेत्॥४०॥



तथा चोक्तम्। तथागतगर्भश्चेद्‍भगवन्न स्यान्न स्याद्‍दुःखेऽपि निर्विन्न निर्वाण इच्छा वा प्रार्थना वा प्रणिधिर्वेति। तत्र समासतो बुद्धधातुविशुद्धिगोत्रं मिथ्यात्वनियतानामपि सत्त्वानां द्विविधकार्यप्रत्युपस्थापनं भवति। संसारे च दुःखदोषदर्शननिःश्रयेण निर्विदमुत्पादयति। निर्वाणे सुखनुशंसदर्शननिःश्रयेण च्छन्दं जनयति। इच्छां प्रार्थनां प्रणिधिमिति। इच्छाभिलषितार्थप्राप्तावसंकोचः। प्रार्थनाभिलषितार्थप्राप्त्युपायपरिमार्गणा। प्रणिधिर्याभिलषितार्थे चेतना चित्ताभिसंस्कारः।



भवनिर्वाणतद्‍दुःखसुखदोषगुणेक्षणम्।

गोत्रे सति भवत्येतदगोत्राणां न विद्यते॥४१॥



यदपि तत् संसारे च दुःखदोषदर्शनं भवति निर्वाणे च सुखानुशंसदर्शनमेतदपि शुक्लांशस्य पुद्‍गलस्य गोत्रे सति भवति नाहेतुकं नाप्रत्ययमिति। यदि हि तद्‍गोत्रमन्तरेण स्यादहेतुकमप्रत्ययं पापसमुच्छेदयोगेन तदिच्छान्तिकानामप्यपरिनिर्वाणगोत्राणां स्यात्। न च भवति तावद्यावदागन्तुकमलविशुद्धिगोत्रं त्रयाणामन्यतमधर्माधिमुक्तिं न स मुदानयति सत्पुरुषसंसर्गादिचतुःशुक्लसमवधानयोगेन।



यत्र ह्याह। तत्र पश्चादन्तशो मिथ्यात्वनियतसंतानानामपि सत्त्वानां कायेषु तथागतसूर्यमण्डलरश्मयो निपतन्ति अनागतहेतुसंजननतया संवर्धयन्ति च कुशलैर्धर्मेरिति। यत्पुनरिदमुक्तमिच्छन्तिकोऽत्यन्तमपरिनिर्वाणधर्मेति तन् महायानधर्मप्रतिघ इच्छन्तिकत्वे हेतुरिति महायानधर्मप्रतिघनिवर्तनार्थमुक्तं कालान्तराभिप्रायेण। न खलु कश्चित्प्रकृतिविशुद्धगोत्रसंभवादत्यन्ताविशुद्धिधर्मा भवितुमर्हसि। यस्मादविशेषेण पुनर्भगवता सर्वसत्त्वेषु विशुद्धिभव्यतां संधायोक्तम्।



अनादिभूतोऽपि हि चावसानिकः

स्वभावशुद्धो ध्रुवधर्मसंहितः।

अनादिकोशैर्बहिर्वृतो न दृश्यते

सुवर्णबिम्बं परिच्छादितं यथा॥



तत्र योगार्थमारभ्य श्लोकः।

महोदधिरिवामेयगुणरत्नाक्षयाकरः।

प्रदीपवदनिर्भागगुणयुक्तस्वभावतः॥४२॥



तत्र पूर्वेण श्लोकार्थेन कि दर्शितम्।

धर्मकायजिनज्ञानकरुणाधातुसंग्रहात्।

पात्ररत्नाम्बुभिः साम्यमुधेरस्य दर्शितम्॥४३॥



त्रयाणां स्थानानां यथासंख्यमेव त्रिविधेन महासमुद्रसाधर्म्येण तथागतधातोर्हेतुसमन्वागममधिकृत्य योगार्थो वेदितव्यः। कतमानि त्रीणि स्थानानि। तद्यथा धर्मकायविशुद्धिहेतुः। बुद्धज्ञानसमुदागमहेतुः। तथागतमहाकरुणावृत्तिहेतुरिति। तत्र धर्मकायविशुद्धिहेतुर्महायानाधिमुक्तिभावना द्रष्टव्या। बुद्धज्ञानसमुदागमहेतुः प्रज्ञासमाधिमुखभवना। तथागतमहाकरुणाप्रवृत्तिहेतुर्बोधिसत्त्वकरुणाभावनेति। तत्र महायानाधिमुक्तिभावनाया भाजनसाधर्म्यं तस्यामपरिमेयाक्षयप्रज्ञासमाधिरत्नकरुणावारिसमवसरणात्। प्रज्ञासमाधिमुखभावनाया रत्नासाधर्म्यं तस्य निर्विकल्पत्वादचिन्त्यप्रभावगुणयोगाच्च। बोधिसत्त्वकरुणाभावनाया वारिसाधर्म्यं तस्याः सर्वजगति परमस्निग्धभावैकरसलक्षणप्रयोगादिति। एषां त्रयाणां धर्माणामनेन त्रिविधेन हेतुना तत्संबद्धःसमन्वागमो योग इत्युच्यते।



तत्रापरेण श्लोकार्धेन किं दर्शयति।

अभिज्ञाज्ञानवैमल्यतथताव्यतिरेकतः।

दीपालोकोष्णवर्णस्य साधर्म्यं विमलाश्रये॥४४॥



त्रयाणां स्थानानां यथासंख्यमेव त्रिविधेन दीपसाधर्म्येण तथागतधातोः फलसमन्वागममधिकृत्य योगार्थो वेदितव्यः। कतमनि त्रीणि स्थानानि। तद्यथा। अभिज्ञा आस्रवक्षयज्ञानमास्रवक्षयश्चेति। तत्र पञ्चानामभिज्ञानां ज्वालासाधर्म्यं तासामर्थानुभवज्ञानविपक्षान्धकारविधमनप्रत्युपस्थानलक्षणत्वात्। आस्रवक्षयज्ञानस्योष्णसाधर्म्य तस्य निरवशेषकर्मक्लेशेन्धनदहनप्रत्युपस्थानलक्षणत्वात्। आश्रयपरिवृत्तेरास्रवक्षयस्य वर्णसाधर्म्य तस्यात्यन्तविमलविशुद्धप्रभास्वरलक्षणत्वात्। तत्र विमलः क्लेशावरणप्रहाणात्। विशुद्धो ज्ञेयावरणप्रहाणात्। प्रभास्वरस्तदुभयागन्तुकताप्रकृतितः। इत्येषां समासतः सप्तानामभिज्ञाज्ञानप्रहाणसंगृहीतानामशैक्षसान्तानिकानां धर्माणामनास्रवधातावन्योन्यमविनिर्भगत्वमपृथग्भावो धर्मधातुसमन्वागमो योग इत्युच्यते। एष च योगार्थमारभ्य प्रदीपदृष्टान्तो विस्तरेण यथासूत्रमनुगन्तव्यः। तद्यथा शारिपुत्र प्रदीपः। अविनिर्भगधर्मा। अविनिर्मुक्तगुणः। यदुत आलोकोष्णवर्णताभिः। मणिर्वालोकवर्णसंस्थानैः। एवमेव शारिपुत्र तथगतनिर्दिष्टो धर्मकायोऽविनिर्भागधर्माविनिर्मुक्तज्ञानगुणो यदुत गङ्गानदीवालिकाव्यतिवृत्तैस्तथागतधर्मैरिति।



तत्र वृत्त्यर्थमारभ्य श्लोकः।

पृथग्जनार्यसंबुद्धतथताव्यतिरेकतः।

सत्त्वेषु जिगर्भोऽयं देशितस्तत्त्वदर्शिभिः॥४५॥



अनेन किं दर्शितम्।

पृथग्जना विपर्यस्ता दृष्टसत्या विपर्ययात्।

यथावदविपर्यस्ता निष्प्रपञ्चास्तथागताः॥४६॥



यदिदं तथागतधातोः सर्वधर्मतथताविशुद्धिसामान्यलक्षणमुपदिष्टं प्रज्ञापारमितादिषु निर्विकल्पज्ञानमुखाववादमारभ्य बोधिसत्त्वानामस्मिन् समासतस्त्रयाणां पुद्‍गलानां पृथग्जनस्यातत्त्वदर्शिन आर्यस्य तत्त्वदर्शिनो विशुद्धिनिष्ठागतस्य तथागतस्य त्रिधा भिन्ना प्रवृत्तिर्वेदितव्या। यदुत विपर्यस्ताविपर्यस्ता सम्यगविपर्यस्ता निष्प्रपञ्चा च यथाक्रमम्। तत्र विपर्यस्ता संज्ञाचित्तदृष्टिविपर्यासाद् वालानाम्। अविपर्यस्ता विपर्ययेण तत्प्रहाणादार्याणाम्। सम्यगविपर्यस्ता निष्प्रपञ्चा च सवासनक्लेशज्ञेयावरणसमुद्‍घातात् सम्यक्‍सम्बुद्धानाम्।



अतः परमेतमेव वृत्त्यर्थमारभ्य तदन्ये चत्वारोऽर्थाः प्रभेदनिर्देशादेव वेदितव्याः। तत्रैषां त्रयाणां पुद्‍गलानामवस्थाप्रभेदार्थमारभ्य श्लोकः।



अशुद्धोऽशुद्धशुद्धोऽथ सुविशुद्धो यथाक्रमम्।

सत्त्वधातुरिति प्रोक्तो बोधिसत्त्वस्तथागतः॥४७॥



अनेन किं दर्शितम्।

स्वभावादिभिरित्येभिः षड्‍भिरर्थेः समासतः।

धातुस्तिसृष्ववस्थासु विदितो नामभिस्त्रिभिः॥४८॥



इति ये केचिदनास्रवधातुनिर्देशा नानाधर्मपर्यायमुखेषु भगवता विस्तरेण निर्दिष्टाः सर्वेत एभिरेव समासतः षड्‍भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थः संगृहीतास्तिसृष्ववस्थासु यथाक्रमं त्रिनामनिर्देशतो निर्दिष्टा वेदितव्याः। यदुताशुद्धावस्थायां सत्त्वधातुरिति। अशुद्धशुद्धावस्थायां बोधिसत्त्व इति। सुविशुद्धावस्थायां तथागत इति। यथोक्तं भगवता। अयमेव शारिपुत्र धर्मकायोऽपर्यन्तक्लेशकोशकोटिगूढः। संसारस्त्रोतसा उह्ममानोऽनवराग्रसंसारगतिच्युत्युपपत्तिषु संचरन् सत्त्वधातुरित्युच्यते। स एव शारिपुत्र धर्मकायः संसारस्त्रोतोदुःखनिर्विष्णो विरक्तः सर्वकामविषयेभ्यो दशपारमितान्तर्गतैश्चतुरशीत्या धर्मस्कन्धसहस्रैर्बोधाय चर्या चरन् बोधिसत्त्व इत्युच्यते। स एव पुनः शारिपुत्र धर्मकायः सर्वक्लेशकोशपरिमुक्तः सर्वदुःखतिक्रान्तः सर्वोपक्लेशमलापगतः शुद्धो विशुद्धः परमपरिशुद्धधर्मतायां स्थितः सर्वसत्त्वालोकनीयां भूमिमारूढः सर्वस्यां ज्ञेयभूमावद्वितीयं पौरुषं स्थाम प्राप्तोऽनावरणधर्माप्रतिहतसर्वधर्मैश्वर्यबलतामधिगतस्तथागतोऽर्हन् सम्यक्‍संबुद्ध इत्युच्यते।



तास्तेव तिसृष्ववस्थासु तथागतधातोः सर्वत्रगार्थमारभ्य श्लोकः।



सर्वत्रानुगतं यद्वन्निर्विकल्पात्मकं नभः।

चित्तप्रकृतिवैमल्यधातुः सर्वत्रगस्तथा॥४९॥



अनेन किं दर्शितम्।

तद्दोषगुणनिष्ठासु व्यापि सामान्यलक्षणम्।

हीनमध्यविशिष्टेषु व्योम रूपगतेष्विव॥५०॥



यासौ पृथग्जनार्यसंबुद्धानामविकल्पचित्तप्रकृतिः सा तिसृष्ववस्थासु यथाक्रमं दोषेष्वपि गुणेष्वपि गुणविशुद्धिनिष्ठायामपि सामान्यलक्षणत्वादाकाशमिव मृद्रजतसुवर्णभाजनेष्वनुगतानुप्रविष्टा समा निर्विशिष्टा प्राप्ता सर्वकालम्। अत एवावस्थानिर्देशानन्तरमाह। तस्माच्छारिपुत्र नान्यः सत्त्वधातुर्नान्यो धर्मकायः। सत्त्वधातुरेव धर्मकायः। धर्मकाय एव सत्त्वधातुः। अद्वयमेतदर्थेन। व्यञ्जनमात्रभेद इति



एतास्तेव तिसृष्ववस्थासु तथागतधातोः सर्वत्रगस्यापि तत्संक्लेशव्यवदानाभ्यामविकारार्थमारभ्य चतुर्दश श्लोकाः। अयं च तेषां पिण्डार्थो वेदितव्यः।



दोषागन्तुकतायोगाद् गुणप्रकृतियोगतः।

यथा पूर्वं तथा पश्चादविकारित्वधर्मता॥५१॥



द्वादशभिरेकेन च श्लोकेन यथाक्रममशुद्धावस्थायामशुद्धशुद्धावस्थायां च क्लेशोपक्लेशदोषयोरागन्तुकयोगांच्चतुर्दशमेन श्लोकेन सुविशुद्धावस्थायां गङ्गानदीवालुकाव्यतिवृत्तैरविनिर्भागैरमुक्तशिरचिन्त्यैर्बुद्धगुणैः प्रकृतियोगादाकाशधातोरिव पौर्वापर्येण तथागतधातोरत्यन्ताविकारधर्मता परिदीपिता। तत्राशुद्धावस्थायामविकारार्थमारभ्य कतमे द्वादश श्लोकाः



यथा-सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।

सर्वत्रावस्थितः सत्त्वे तथायं नोपलिप्यते॥५२॥



यथा सर्वत्र लोकानामाकाश उबयव्ययः।

तथैवासंस्कृते धाताविन्द्रियाणां व्ययोदयः॥५३॥



यथा नाग्निभिराकाशं दग्धपूर्वं कदाचन।

तथा न प्रदहत्येनं मृत्युव्याधिजराग्नयः॥५४॥



पृथिव्यम्बौ जलं वायौ वायुर्व्योम्नि प्रतिष्ठितः।

अप्रतिष्ठितमाकाशं वाय्वम्बुक्षितिधातुषु॥५५॥



स्कन्धधात्विन्द्रियं तद्वत्कर्मक्लेशप्रतिष्ठितम्।

कर्मक्लेशाः सदायोनिमनस्कारप्रतिष्ठिताः॥५६॥



अयोनिशोमनस्कारश्चित्तशुद्धिप्रतिष्ठितः।

सर्वधर्मेषु चित्तस्य प्रकृतिस्त्वप्रतिष्ठिता॥५७॥



पृथिवीधातुवज्ज्ञेयाः स्कन्धायतनधातवः।

अब्धातुसदृशा ज्ञेयाः कर्मक्लेशाः शरीरिणाम्॥५८॥



अयोनिशोमनस्कारो विज्ञेयो वायुधातुवत्।

तदमूलाप्रतिष्ठाना प्रकृतिर्व्योमधातुवत्॥५९॥



चित्तप्रकृतिमालीनायोनिशो मनसः कृतिः।

अयोनिशोमनस्कारप्रभवे क्लेशकर्मणी॥६०॥



कर्मक्लेशाम्बुसंभूताः स्कन्धायतनधातवः।

उत्पद्यन्ते निरुध्यन्ते तत्संवर्तविवर्तवत्॥६१॥



न हेतुः प्रत्ययो नापि न सामग्री न चोदयः।

न व्ययो न स्थितिश्चित्तप्रकृतेर्व्योमधातुवत्॥६२॥



चित्तस्य यासौ प्रकृतिः प्रभास्वरा

न जातु सा द्यौरिव याति विक्रियाम्।

आगन्तुकै रागमलादिभिस्त्वसा-

वुपैति संक्लेशमभूतकल्पजैः॥६३॥



कथमनेनाकाशदृष्टान्तेन तथागतधातोरशुद्धावस्थायामविकारधर्मता परिदीपिता। तदुच्यते।



नाभिनिर्वर्तयत्येनं कर्मक्लेशाम्बुसंचयः

न निर्दहत्युदीर्णोऽपि मृत्युव्याधिजरानलः॥६४॥



यद्वदयोनिशोमनस्कारवातमण्डलसंभूत कर्मक्लेशोदकराशिं प्रतीत्य स्कन्धधात्वायतनलोकनिर्वृत्त्या चित्तप्रकृतिव्योमधातोर्विवर्तो न भवति। तद्वदयोनिशोमनस्कारकर्मक्लेशवाय्वप्स्कन्धप्रतिष्ठितस्य स्कन्धधात्वायतनलोकस्यास्तंगमाय मृत्युव्याधिजराग्निस्कन्धसमुदयादपि तदसंवर्तो वेदितव्यः। इत्येवमशुद्धावस्थायां भाजनलोकवदशेषक्लेशकर्मजन्मसंक्लेशसमुदयास्तगमंऽप्याकाशवदसंस्कृतस्य तथागतधातोरनुत्पादानिरोधादत्यन्तमविकारधर्मता परिदीपिता। एष च प्रकृतिविशुद्धिमुखं धर्मालोकमुखमारभ्याकाशदृष्टान्तो विस्तरेण यथासूत्रमनुगन्तव्यः। कविर्मार्षा क्लेशाः। आलोको विशुद्धिः। दुर्बलाः क्लेशाः। बलवती विपश्यना। आगन्तुकाः क्लेशाः। मूलविशुद्धा प्रकृतिः। परिकल्पाः क्लेशाः। अपरिकल्पा प्रकृतिः। तद्यथा मार्षा इयं महापृथिव्यप्सु प्रतिष्ठिता। आपो वायौ प्रतिष्ठिताः। वायुराकाशे प्रतिष्ठितः। अप्रतिष्ठितं चाकाशम। एवमेषां चतुर्णा धातूनां पृथिवीधातोरब्धातोर्वायुधातोराकाशधातुरेव बली यो दृढोऽचलोऽनुपचयो ऽनपचयोऽनुत्पन्नोऽनिरुद्धः स्थितः स्वरसयोगेन। तत्र य एते त्रयो धातवस्त उत्पादभङ्गयुक्ता अनवस्थिता अचिरस्थायिनः। दृश्यत एषां विकारो न पुनराकाशधातोः कश्चिद्विकारः। एवमेव स्कन्धधात्वायतनानि कर्मक्लेशप्रतिष्ठितानि। कर्मक्लेशा अयोनिशोमनस्कारप्रतिष्ठिताः। अयोनिशोमनस्कारः प्रकृतिपरिशुद्धिप्रतिष्ठितः। तत उच्यते प्रकृतिप्रभास्वरं चित्तमागन्तुकैरुपक्लेशैरुपक्लिश्यत इति। तत्र पश्चाद्योऽयोनिशोमनस्कारो ये च कर्मक्लेशा यानि च स्कन्धधात्वायतनानि सर्व एते धर्मा हेतुप्रत्ययसंगृहीता उत्पद्यन्ते हेतुप्रत्ययविसामग्रया निरुध्यन्ते। या पुनः सा प्रकृतिस्तस्या न हेतुर्न प्रत्ययो न सामग्री नोत्पादो न निरोधः। तत्र यथाकाशधातुस्तथा प्रकृतिः। यथा वायुधातुस्तथायोनिशोमनसिकारः। यथाब्धातुस्तथा कर्मक्लेशाः। यथा पृथिवीधातुस्तथा स्कन्धधात्वायतनानि। तत उच्यन्ते सर्वधर्मा असारमूला अप्रतिष्ठानमूलाः शुद्धमूला अमूलमूला इति।



उक्तमशुद्धावस्थायामविकारलक्षणमारभ्य प्रकृतेराकाशधातुसाधर्म्य तदाश्रितस्यायोनिशोमनसिकारस्य कर्मक्लेशानां च हेतुलक्षणमारभ्य वायुधातुसाधर्म्यमब्धातुसाधर्म्य च तत्प्रभवस्य स्कन्धधात्वायतनस्य विपाकलक्षणमारभ्य पृथिवीधातुसाधर्म्यम्। तद्विभवकारणस्य तु मृत्युव्याधिजराग्नेरुपसर्गलक्षणमारभ्य तेजोधातुसाधर्म्य नोक्तमिति तदुच्यते।



त्रयोऽग्नयो युगान्तेऽग्निर्नारकः प्राकृतः क्रमात्।

त्रयस्त्र उपमा तेया मृत्युव्याधिजराग्नयः॥६५॥



त्रिभिः कारणैर्यथाक्रमं मृत्युव्याधिजराणामग्निसाधर्म्य वेदितव्यम्। षडायतननिर्ममीकरणतो विचित्रकारणानुभवनतः संस्कारपरिपाकोपनयनतः। एभिरपि मृत्युव्याधिजराग्निभिरविकारत्वमारभ्य तथागतधातोरशुद्धावस्थायामिदमुक्तम्। लोकव्यवहार एप भगवन् मृत इति वा जात इति वा। मृत इति भगवन्निन्द्रियोपरोध एषः। जात इति भगवन् नवानामिन्द्रियाणां प्रादुर्भाव एष। न क्षुनर्भगवंस्तथागतगर्भो जायते वा जीर्यति वा म्रियते वा च्यवते वोत्पद्यते वा ! तत्कस्माद्धेतो। संस्कृतलक्षणविषयव्यतिवृत्तो भगवंस्तथागतगर्भो नित्यो ध्रुवः शिवः शाश्वत इति।



तत्राशुद्धशुद्धावस्थायामविकारार्थमारभ्य श्लोकः।



निर्वृत्तिव्युपरमरुग्जराविमुक्ता

अस्यैव प्रकृतिमनन्यथावगम्य।

जन्मादिव्यसनमृतेऽपि तन्निदानं

धीमन्तो जगति कृपोदयाद्‍भजन्ते॥६६॥



अनेन किं दर्शयति।



मृत्युव्याधिजरादुःखमूलमार्यैरपोद्धृतम्।

कर्मक्लेशवशाज्जातिस्तदभावान्न तेषु तत्॥६७॥



अस्य खलु मृत्युव्याधिजरादुःखवह्रेरशुद्धावस्थायामयोनिशोमनसिकारकर्मक्लेशपूर्विका जातिरिन्धनमिवोपादानं भवति। यस्य मनोमयात्मभावप्रतिलब्धेषु बोधिसत्त्वेषु शुद्धाशुद्धावस्थायामत्यन्तमनाभासगमनादितरस्यात्यन्तमनुज्ज्वलनं प्रज्ञायते।



जन्ममृत्युजराव्याधीन् दर्शयन्ति कृपात्मकाः।

जात्यादिवि निवृत्ताश्च यथाभूतस्य दर्शनात्॥६८॥



कुशलमूलसंयोजनाद्धि बोधिसत्त्वोः संचिन्त्योपपत्तिवशितासंनिःश्रयेण करुणया त्रैधातुके संश्लिष्यन्ते। जातिमप्युपदर्शयन्ति जरामपि व्याधिमपि मरणमप्युपदर्शयन्ति। न च तेषामिमे जात्यादयो धर्माः संविद्यन्ते। यथापि तदस्यैव धातोर्यथाभूतमजात्यनुत्पत्तिदर्शनात्। सा पुनरियं बोधिसत्त्ववस्था विस्तरेण यथासूत्रमनुगन्तव्या। यदाह। कतमे च ते संसारप्रवर्तकाः कुशलमूलसंप्रयुक्ताः क्लेशाः। यदुत पुण्यसंभारपर्येष्ट्यतृप्तता। संचिन्त्यभवोपपत्तिपरिग्रहः। बुद्धसमवधानप्रार्थना। सत्त्वपरिपाकापरिखेदः। सद्धर्मपरिग्रहोद्योगः। सत्त्वकिंकरणीयोत्सुकता। धर्मरागानुशयानुत्सर्गः। पारमितासंयोजनानामपरित्यागः। इत्येते सागरमते कुशलमूलसंप्रयुक्ताः क्लेशा यैर्बोधिसत्त्वाः संश्लिष्यन्ते। न खलु क्लेशदोषैर्लिप्यन्ते। आह पुनः। यदा भगवन् कुशलमूलानि तत्केन कारणेन क्लेशा इत्युच्यन्ते। आह। तथा हि सागरमते एभिरेवंरूपैः क्लेशैर्बोधिसत्त्वास्त्रैधातुके श्लिष्यन्ते। क्लेशसंभूतं च त्रैधातुकम्। तत्र बोधिसत्त्वा उपायकौशलेन च कुशलमूलवलान्वाधानेन च संचिन्त्य त्रैधातुके श्लिष्यन्ते। तेनोच्यन्ते कुशलमूलसंप्रयुक्ताः क्लेशा इति। यावदेव त्रैधातुके श्लेषतया न पुनश्चित्तोपक्लेशतया।



स्याद्यथापि नाम सागरमते श्रेष्ठिनो गृहपतेरेक पुत्रक इष्टः कान्तः प्रियो मनापोऽप्रकृतिकूलो दर्शनेन स च दारको बालभावेन नृत्यन्नेव मीढकूपे प्रपतेत। अथ ते तस्य दारकस्य मातृज्ञातयः पश्येयुस्तं दारकं मीढकूपे प्रपतितम्। दृष्ट्वा च गम्भीरं निश्वसेयुः शोचेयुः परिदेवेरन्। न पुनस्तं मीढकूपमवरुह्य तं दारकमध्यालम्बेरन्। अथ तस्य दारकस्य पिता तं प्रदेशमागच्छेत्। स पश्येतैकपुत्रकं मीढकूपे प्रपतितं दृष्ट्वा च शीघ्रशीघ्रं त्वरमाणरूप एकपुत्रकाध्याशयप्रेमानुनोतोऽजुगुप्समानस्तं मीढकूपमवरुह्यैकपुत्रकमभ्युत्क्षिपेत्। इति हि सागरमते उपमैषा कृता यावदेवार्थस्य विज्ञप्तये। कः प्रबन्धो द्रष्टव्यः। मीढकूप इति सागरमते त्रैधातुकस्यैतदधिवचनम्। एकपुत्रक इति सत्त्वानामेतदधिवचनम्। सर्वसत्त्वेषु हि बोधिसत्त्वस्यैकपुत्रसंज्ञा प्रत्युपस्थिता भवति। मातृज्ञातय इति श्रावकप्रत्येकबुद्धयानीयानां पुद्‍गलानामेतदधिवचनं ये संसारप्रपतितान् सत्त्वान् दृष्ट्वा शोचन्ति परिदेवन्ते न पुनः शमर्था भवन्त्यभ्युत्क्षेप्तुम्। श्रेष्ठी गृहपतिरिति बोधिसत्त्वस्यैतदधिवचनं यः शुचिर्विमलो निर्मलचित्तोऽसंस्कृतधर्मप्रत्यक्षगतः संचिन्त्य त्रैधातुके प्रतिसंदधाति सत्त्वपरिपाकार्थम्। सेयं सागरमते बोधिसत्त्वस्य महाकरुणा यदत्यन्तपरिमुक्तः सर्वबन्धनेभ्यः पुनरेव भवोपपत्तिमुपाददाति। उपायकौशल्यप्रज्ञापरिगृहीतश्च संक्लेशैर्न लिप्यते। सर्व क्लेशबन्धप्रहाणाय च सत्त्वेभ्यो धर्म देशयतीति। तदनेन सूत्रपदनिर्देशेन परहीतक्रियार्थ वशिनो बोधिसत्त्वस्य संचिन्त्यभवोपपत्तौ कुशलमूलकरुणावलाभ्यामुपश्लेषादुपायप्रज्ञाबलाभ्यां च तदसंक्लेशादशुद्धशुद्धावस्था परिदीपिता।



तत्र यदा बोधिसत्त्वो यथाभूताजात्यनुत्पत्तिदर्शनमागम्य तथागतधतोरिमां बोधिसत्त्वधर्मतामनुप्राप्नोति तथा विस्तरेण यथासूत्रमनुगन्तव्यम्। यदाह। पश्य सागरमते धर्माणामसारतामकारकतां निरात्मतां निःसत्त्वतां निर्जीवतां निःपुद्‍गलतामस्वामिकताम्। यत्र हि नाम यथेष्यन्ते तथा विठप्यन्ते विठपिताश्च समाना न चेतयन्ति न प्रकल्पयन्ति। इमां सागरमते धर्मविठपनामधिमुच्य बोधिसत्त्वो न कस्मिंश्चिद्धर्मे परिखेदमुत्पादयति। तस्यैव ज्ञानदर्शनं शुचि शुद्धं भवति। नात्र कश्चिदुपकारो वापकारो वा क्रियत इति। एवं च धर्माणां धर्मतां यथाभूतं प्रजानाति। एवं च महाकरुणासंनाहं न त्यजति। स्याद्यथापि नाम सागरमतऽनर्घ विडूर्यमणिरत्नं स्ववदापितं सुपरिशुद्धं सुविमलं कर्दमपरिक्षिप्तं वर्षसहस्रमवतिष्ठेत। तद्वर्षसहस्रात्ययेन ततः कर्दमादभ्युत्क्षिप्य लोड्‍येत पयवदायेत। तत्सुधौतं परिशोधितं पर्यवदापितं समानं तमेव शुद्धविमलमणिरत्नस्वभावं न जह्यात्। एवमेव सागरमते बोधिसत्त्वः सत्त्वानां प्रकृतिप्रभास्वरतां चित्तस्य प्रजानाति। तां पुनरागन्तुको पक्लेशोपक्लिष्टां पश्यति। तत्र बोधिसत्त्वस्यैवं भवति। नैते क्लेशाः सत्त्वानां चित्तप्रकृतिप्रभास्वरतायां प्रविष्टाः। आगन्तुका एते क्लेशा अभूतपरिकल्पसमुत्थिताः। शक्नुयामहं पुनरेषां सत्त्वानामागन्तुक्लेशापनयनाय धर्म देशयितुमिति। एवमस्य नावलीयनाचित्तमुत्पद्यते। तस्य भूयस्या मात्रया सर्वसत्त्वानामन्तिके प्रमोक्षचित्तोत्पाद उत्पद्यते। एवं चास्य भवति। नैतेषां क्लेशानां किंचिद्वलं स्थाम वा। अबला दुर्बला एते क्लेशाः। नैतेषां किंचिद्‍भूतप्रतिष्ठानम्। अभूतपरिकल्पित एते क्लेशाः। ते यथाभूतयोनिशोमनसिकारनिरीक्षिता न कुप्यन्ति। तेऽस्माभिस्तथा प्रत्यवेक्षितव्या यथा न भूयः श्लिष्येयुः। अश्लेषो हि क्लेशानां साधुर्न पुनः श्लेषः। यद्यहं क्लेशानां श्लिप्येय तत्कथं क्लेशबन्धनबद्धानां सत्त्वानां क्लेशबन्धनप्रहाणय धर्म देशयेयम्। हन्त वयं क्लेशानां च न श्लिष्यामहे क्लेशबन्धनप्रहाणाय च सत्त्वेभ्यो धर्म शयिष्यामः। ये पुनस्ते संसारप्रबन्धकाः कुशलनसंप्रयुक्ताः क्लेशास्तेष्वस्माभिः सत्त्वपरिपाकाय श्लेष्टव्यमिति।



संसारः पुनरिह त्रैधातुकप्रतिबिम्बकमनास्रवधातौ मनोमयं कायत्रयमभिप्रेतम्। तद्‍ध्यनास्रवकुशलमूलाभिसंस्कृतत्वात् संसारः। सास्रवकर्मक्लेशानभिसंस्कृतत्वान्निर्वाणमपि तत्। यदधिकृत्याह। तस्माद्‍भगवन्नस्ति संस्कृतोऽप्यसंस्कृतोऽपि संसारः। अस्ति संस्कृतमप्यसंस्कृतमपि निर्वाणमिति। तत्र संस्कृता संस्कृतसंसृष्टचित्तचैतसिकसमुदाचारयोगादियमशुद्धशुद्धावस्थेत्युच्यते। सा पुनरास्रवक्षयाभिज्ञाभिमुख्यसङ्गप्रज्ञापारमितभावनया महाकरुणाभावनया च सर्वसत्त्वधातुपरित्राणाय तदसाक्षात्करणादाभिमुख्यां बोधिसत्त्वभूमौ प्राधान्येन व्यवस्थाप्यते।



यथोक्तमात्रवक्षयज्ञानमारभ्य नगरोदाहरणम्। एवमेव कुलपुत्र बोधिसत्त्वो मनता यत्नेन महत वीर्येण दृढयाध्याशयप्रतिपत्त्या पञ्चाभिज्ञा उत्पादयति। तस्य ध्यानाभिज्ञपरिकर्मकृतचित्तस्यास्रवक्षयोऽभिमुखीभवति। स महाकरुणाचित्तोत्पादेन सर्वसत्त्वपरित्राणायास्रवक्षयज्ञाने परिजयं कृत्वा पुनरपि सुपरिकर्मकृतचेताः षष्ठ्यामसङ्गप्रज्ञोत्पादादास्रवक्षयेऽभिमुखीभवति। एवमस्यामाभिमुख्यां बोधिसत्त्वभूमावास्रवक्षयसाक्षात्करणवशित्वलाभिनो बोधिसत्त्वस्य विशुद्धावस्था। परिदीपिता। तस्यैवमात्मना सम्यक्‍प्रतिपन्नस्य परानपि चास्यामेव सम्यक्‍प्रतिपत्तौ स्थापयिष्यामीति महाकरुणया विप्रतिपन्नसत्त्वपरित्राणाभिप्रायस्य शमसुखानास्वादनतया तदुपायकृतपरिजयस्य संसाराभिमुखसत्त्वापेक्षया निर्वाणविमुखस्य बोध्यङ्गपरिपूरणाय ध्यानैर्विहृत्य पुनः कामधातौ संचिन्त्योपपत्तिपरिग्रहणतो यावदाशु सत्त्वानामर्थं कर्तुकामस्य विचित्रतिर्यग्योनिगतजातकप्रभेदेन पृथग्जनात्मभावसंदर्शनविभुत्वलाभिनोऽविशुद्धावस्था परिदीपिता।



अपरः श्लोकार्थः

धर्मतां प्रतिविच्येमामविकारां जिनात्मजः।

दृश्यते यदविद्यान्धैर्जात्यादिषु तदद्‍भूतम्॥६९॥



अत एव जगद्वन्धोरुपायकरुणे परे।

यदार्यगोचरप्राप्तो दृश्यते बालगोचरे॥७०॥



सर्वलोकव्यतीतोऽसौ न च लोकाद्विनिःसृतः।

लोके चरति लोकार्थमलिप्तो लौकिकैर्मलैः॥७१॥



यथैव नाम्भसा पद्मं लिप्यते जातमम्भसि।

तथा लोकेऽपि जातोऽसौ लोकधर्मैर्न लिप्यते॥७२॥



नित्योज्ज्वलितबुद्धिश्च कृत्यसंपादनेऽग्निवत्।

शान्तध्यानसमापत्तिप्रतिपन्नश्च सर्वदा॥७३॥



पूर्वावेधवशात् सर्वविकल्पापगमाच्च सः।

न पुनः कुरुते यत्नं परिपाकाय देहिनाम्॥७४॥



यो यथा येन वैनेयो मन्यतेऽसौ तथैव तत्।

देशन्या रूपकायाभ्यां चर्ययेर्यापथेन वा॥७५॥



अनाभोगेन तस्यैवमव्याहतधियः सदा।

जगत्याकाशपर्यन्ते सत्त्वार्थः संप्रवर्तते॥७६॥



एतां गतिमनुप्राप्तो बोधिसत्त्वस्तथागतैः।

समतामेति लोकेषु सत्त्वसंतारणं प्रति॥७७॥



अथ चाणोः पृथिव्याश्च गोस्पदस्योदधेश्च यत्।

अन्तरं बोधिसत्त्वानां बुद्धस्य च तदन्तरम्॥७८॥



एषां दशानां श्लोकानां यथाक्रमं नवभिः श्लोकैः प्रमुदिताया बोधिसत्त्वभूमेरधश्च संक्लेशपरमतां दशमेन श्लोकेन धर्ममेघाया बोधिसत्त्वभूमेरूर्ध्वं विशुद्धिपरमतामुपनिधाय समासतश्चतुर्णां बोधिसत्त्वानां दशसु बोधिसत्त्वभूमिषु विशुद्धिरविशुद्धिश्च परीदीपिता। चत्वारो बोधिसत्त्वाः प्रथमचित्तोत्पादिकः। चर्याप्रतिपन्नः। अवैवर्तिकः। एकजातिप्रतिबद्ध इति। तत्र प्रथमद्वितीयाभ्यां श्लोकाभ्यामनादिकालिकमदृष्टपूर्वप्रथमलोकोत्तरधर्मताप्रतिवेधात प्रमुदितायां भूमौ प्रथमचित्तोत्पादिकबोधिसत्त्वगणविशुद्धि लक्षणं परिदीपितम्। त्रितीयचतुर्थाभ्यां श्लोकाभ्यामनुपलिप्तचर्याचरणाद्विमलां भूमिमुपादाय यावददूरंगमायां भूमौ चर्याप्रतिपन्नबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम्। पञ्चमेन श्लोकेन निरन्तरमहबोधिसमुदागमप्रयोगसमाधिषु व्यवस्थितत्वादचलायां भूमाववैवर्तिकबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम्। षष्ठेन सप्तमेनाष्टमेन च श्लोकेन सकलस्वपरार्थसंपादनोपायनिष्ठागतस्य बुद्धभूम्येकचरमजन्मप्रतिबद्धत्वादनुत्तरपरमाभिसंबोधिप्राप्तेर्धर्ममेघायां बोधिसत्त्वभूमावेकजातिप्रतिबद्धबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम्। नवमेन दशमेन च श्लोकेन परार्थमात्मार्थ चारभ्य निष्ठागतबोधिसत्त्वतथागतयोर्गुणविशुद्धेरविशेषो विशेषश्च परिदीपितः।



तत्र सुविशुद्धा वस्थायामविकारार्थमारभ्य श्लोकः।

अनन्यथात्माक्षयधर्मयोगतो

जगच्छरण्योऽनपरान्तकोटितः।

सदाद्वयोऽसावविकल्पकत्वतो

ऽविनाशधर्माप्यकृतस्वभावतः॥७९॥



अनेन किं दर्शयति।

न जायते न म्रियते बोध्यते नो न जीर्यते।

स नित्यत्वाद्‍ध्रुवत्वाच्च शिवत्वाच्छाश्वतत्वतः॥८०॥



न जायते स नित्यत्वादात्मभावैर्मनोमयैः।

अचिन्त्यपरिणामेन ध्रुवत्वान् म्रियते न सः॥८१॥



वासनाव्याधिभिः सूक्ष्मैर्बाध्यते न शिवत्वतः।

अनास्रवाभिसंस्कारैः शाश्वतत्वान्न जीर्यते॥८२॥



सख ल्वेष तथागतथातुर्बुद्धभूमावत्यन्तविमलविशुद्धप्रभास्वरतायां स्वप्रकृतौ स्थितः पूर्वान्तमुपादाय नित्यत्वान्न पुनर्जायते मनोमयैरात्मभावैः। अपरान्तमुपादाय ध्रुवत्वान्न पुनर्म्रियतेऽचिन्त्यपारिणामिक्या च्युत्या। पूर्वापरान्तमुपादाय शिवत्वान्न पुनर्वाध्यतेऽविद्यावासभूमिपरिग्रहेण। यश्चैवमनर्थापतितः स शाश्वतत्वान्न पुनर्जीर्यत्यनास्रवकर्मफलपरिणामेन।



तत्र द्वाभ्यामथ द्वाभ्यां द्वाभ्यां द्वाभ्यां यथाक्रमम्।

पदाभ्यां नित्यताद्यर्थो विज्ञेयोऽसंस्कृते पदे॥८३॥



तदेषामसंस्कृतधातौ चतुर्णा नित्यध्रुवशिवशाश्वपदानां यथाक्रममेकैकस्य पदस्य द्वाभ्यां द्वाभ्यामुद्देशनिर्देशपदाभ्यामर्थप्रविभागो यथासूत्रमनुगन्तव्यः। यदाह। नित्योऽयं शारिपुत्र धर्मकायोऽनन्यत्वधर्माक्षयधर्मतया। ध्रुवोऽयं शारिपुत्रधर्मकायो ध्रुवशरणोऽपरान्तकोटीसमतया। शिवोऽयं शारिपुत्र धर्मकायोऽद्वयधर्माविकल्पधर्मतया। शाश्वतोऽयं शारिपुत्र धर्मकायोऽविनाशधर्माकृत्रिमधर्मतयेति।



अस्यामेव विशुद्धावस्थायामत्यन्तव्यवदा ननिष्ठागमनलक्षणस्य तथागतगर्भस्या संभेदार्थमारभ्य श्लोकः।



स धर्मकायः स तथागतो यत-

स्तदार्यसत्यं परमार्थनिर्वृतिः।

अतो न बुद्धत्वमृतेऽर्करश्मिवद्

गुणाविनिर्भागतयास्ति निर्वृतिः॥८४॥



तत्र पूर्वश्लोकार्धेन कि दर्शयति।

धर्मकायादिपर्याया वेदितव्याः समासतः।

चत्वारोऽनास्रवे धातौ चतुरर्थप्रभेदतः॥८५॥



समासतोऽनास्रवे धातौ तथागतगर्भे चतुरोऽर्थानधिकृत्य चत्वारो नामपर्याया वेदितव्याः। चत्वारोऽर्थाः कतमे।



बुद्धधर्माविनिर्भागस्तद्‍गोत्रस्य तथागमः।

अमृषामोषधर्मित्वमादिप्रकृतिशान्तता॥८६॥



बुद्धधर्माविनिर्भागार्थः। यमधिकृत्योक्तम्। अशून्यो भगवंस्तथागतगर्भो गङ्गानदीवालुकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति। तद्‍गोत्रस्य प्रकृतेरचिन्त्यप्रकारसमुदागमार्थः। यमधिकृत्योक्तम्। षडायतनविशेषः स तादृशः परंपरागतोऽनादिकालिको धर्मताप्रतिलब्ध इति। अमृषामोपार्थः। यमधिकृत्योक्तम्। तत्र परमार्थसत्यं यदिदममोषधर्मि निर्वाणम्। तत्कस्माद्धेतोः। नित्यं तद्‍गोत्रं समधर्मतयेति। अत्यन्तोपशमार्थः। यमधिकृत्योक्तम्। आदिपरिनिर्वृत एव तथागतोऽर्हन् सम्यक्‍संबुद्धोऽनुत्पन्नोऽनिरुद्ध इति। एषु चतुर्ष्वर्थेषु यथासंख्यामिम चत्वारो नामपर्याया भवन्ति। तद्यथा धर्मकायस्तथागत परमार्थसत्यं निर्वाणमिति। यत एवमाह। तथागतगर्भ इति शारिपुत्र धर्मकायस्यैतदधिवचनमिति। नान्यो भगवंस्तथागतोऽन्यो धर्मकायः। धर्मकाय एव भगवंस्तथागत इति। दुःखनिरोधनाम्ना भगवन्नेवंगुणसमन्वागतस्तथागतधर्मकायो देशित इति। निर्वाणधातुरिति भगवंस्तथागतधर्मकायस्यैतदधिवचनमिति।



तत्रापरेण श्लोकार्धेन किं दर्शयति।

सर्वाकाराभिसंबोधिः सवासनमल्लोद्धृतिः।

बुद्धत्वमथ निर्वाणमद्वयं परमार्थतः॥८७॥



यत एते चत्वारोऽनास्रवधातुपर्यायास्तथागतधातावेकस्मिन्नभिन्नेऽर्थे समवसरन्ति। अत एषामेकार्थत्वादद्वयधर्मनयमुखेन यच्च सर्वाकारसर्वधर्माभिसंबोधाद्रुद्धत्वमित्युक्तं यच्च महाभिसंबोधात् सवासनमलप्रहाणान्निर्वाणमित्युक्तमेतदुभयमनास्रवे धातावद्वयमिति द्रष्टव्यमभिन्नमच्छिन्नम्।



सर्वाकारैरसंख्येयैरचिन्त्यैरमलैर्गुणैः।

अभिन्नलक्षणो मोक्षो यो मोक्षः स तथागत इति॥



यदुक्तमर्हत्प्रत्येकबुद्धपरिनिर्वाणमधिकृत्य। निर्वाणमिति भगवन्नुपाय एष तथा गतानामिति। अनेन दीर्घाध्वपरिश्रान्तानामटवीमध्ये नगरनिर्माणवदविवर्तनोपाय एष धर्मपरमेश्वराणां सम्यक्‍संबुद्धानामिति परिदीपितम्। निर्वाणाधिगमाद् भगवंस्तथागता भवन्त्यर्हन्तः सम्यक्‍संबुद्धाः सर्वाप्रमेयाचिन्त्यविशुद्धिनिष्ठागतगुणसमन्वागता इति। अनेन चतुराकारगुणनिष्पत्स्वसंभिन्नलक्षणं निर्वाणमधिगम्य तदात्मकाः सम्यक्‍संबुद्धा भवन्तीति। बुद्धत्वनिर्वाणयोरविनिर्भागगुणयोगादुद्धत्वमन्तरेण कस्यचिन्निर्वाणाधिगमो नास्तीति परिदीपितम्।



तत्र तथागतानामनास्रवे धातौ सर्वाकारवरोपेतशून्यताभिनिर्हारतश्चित्रकरदृष्टान्तेन गुणसर्वता वेदितव्या।



अन्योन्यकुशला यद्वद्‍भवेयुश्चित्रलेखकाः।

यो यदङ्गं प्रजानीयात्तदन्यो नावधारयेत्॥८८॥



अथे तेभ्यः प्रभू राजा प्रयच्छेद्‍दुष्यमाज्ञया।

सर्वैरेवात्र युष्माभिः कार्या प्रतिकृतिर्मम॥८९॥



ततस्तस्य प्रतिश्रुत्य युञ्जेरंश्चित्रकर्मणि।

तत्रैको व्यभियुक्तानामन्यदेशगतो भवेत्॥९०॥



देशान्तरगते तस्मिन् प्रतिमा तद्वियोगतः।

न सा सर्वाङ्गसंपूर्णा भवेदित्युपमा कृता॥९१॥



लेखका ये तदाकारा दानशीलक्षमादयः।

सर्वाकारवरोपेता शून्यता प्रतिमोच्यते॥९२॥



तत्रैषामेव दानादीनामेकैकस्य बुद्धविषयापर्यन्तप्रकारभेदभिन्नत्वादपरिमितत्वं वेदितव्यम्। संख्याप्रभावाभ्यामचिन्त्यत्वम्। मात्सर्यादिविपक्षमलवासनापकर्षितत्वाद्विशुद्धिपरमत्वमिति। तत्र सर्वाकारवरोपेतशून्यतासमाधिमुखभावनयानुत्पत्तिकधर्मलाभादचलायां बोधिसत्त्वभूमावविकल्पानिश्छिद्रनिरन्तरस्वरसवाहिमार्गज्ञानसंनिश्रयेण तथागतानामनास्रवे धातौ गुणसर्वता समुदागच्छति। साधुमत्यां बोधिसत्त्वभूमावसंख्येयसमाधिधारणीमुखसमुद्रैरपरिमाणबुद्धधर्मपरिग्रहज्ञानसनिश्रयेण गुणाप्रमेयता समुदागच्छति। धर्ममेघायां बोधिसत्त्वभूमौ सर्वतथागतगृह्यस्थानाविपरोक्षज्ञानसंनिश्रयेण गुणाचिन्त्यता समुदागच्छति। तदनन्तरं बुद्धभूभ्यधिगमाय सर्वसवासनक्लेशज्ञेयावरणविमोक्षज्ञानसंनिश्रयेण गुणविशुद्धिपरमता समुदागच्छति। यत् एषु चतुर्षु भूमिज्ञानसंनिश्रयेष्वर्हत्प्रत्येकबुद्धा न संदृश्यन्ते तस्मात्ते दूरीभवन्ति चतुराकारगुणपरिनिष्पत्त्यसंभिन्नलक्षणान् निर्वाणधातोरित्युक्तम्।



प्रज्ञाज्ञानविमुक्तीनां दीप्तिस्फरणशुद्धितः।

अभेदतश्च साधर्म्यं प्रभारश्म्यर्कमण्डलैः॥९३॥



यया प्रज्ञया येन ज्ञानेन यया विमुक्त्या स चतुराकारगुणनिष्पत्त्यसंभिन्नलक्षणो निर्वाणधातुः सूच्यते तासां यथाक्रमं त्रिभिरेकेन च कारणेन चतुर्विधमादित्यसाधर्म्य परिदीपितम्। तत्र बुद्धसान्तानिक्या लोकोत्तरनिर्विकल्पायाः परमज्ञेयतत्त्वान्धकारविधमनप्रत्युपस्थानतया प्रज्ञाया दीप्तिसाधर्म्यम्। तत्पृष्ठलब्धस्य सर्वज्ञज्ञानस्य सर्वाकारनिरवशेषज्ञेयवस्तुप्रवृत्ततया रश्मिजालस्फरणसाधर्म्यम्। तदुभयाश्रयस्य चित्तप्रकृतिविमुक्तेरत्यन्तविमलप्रभास्वरतयार्कमण्डलविशुद्धिसाधर्म्यम्। तिसृणामपि धर्मधात्वसंभेदेस्वभावतया तत्त्रयाविनिर्भागसाधर्म्यमिति।



अतोऽनागम्य बुद्धत्वं निर्वाणं नाधिगम्यते॥

न हि शक्यः प्रभारश्मी निर्वृज्य प्रेक्षितुं रविः॥९४॥



यत एवमनादि सांनिध्यस्वभावशुभधर्मोपहिते धातौ तथागतानामविनिर्भागगुणधर्मत्वमतो न तथागतत्वमसङ्गाप्रतिहतप्रज्ञाज्ञानदर्शनमनागम्य सर्वावरणविमुक्तिलक्षणस्य निर्वाणधातोरधिगमः साक्षात्‍करणमुपपद्यते प्रभारश्म्यदर्शिन इव सूर्यमण्डलदर्शनम्। अत एवमाह। न हि भगवन् हीनप्रणीतधर्माणां निर्वाणाधिगमः। समधर्माणां भगवन् निर्वाणाधिगमः। समज्ञानानां समविमुक्तीनां समविमुक्तिज्ञानदर्शनानां भगवन् निर्वाणाधिगमः। तस्माद्‍भगवन् निर्वाणधातुरेकरसः समरस इत्युच्यते। यदुत विद्याविमुक्तिरसेनेति।



जिनगर्भव्यस्थानमित्येवं दशंधोदितम्।

तत्क्लेशकोशगर्भत्वं पुनर्ज्ञेयं निदर्शनैः॥९५॥



इत्येतदपरान्तकोटिसमध्रुवधर्मतासंविद्यमानतामधिकृत्य दशविधेनार्थेन तथागत गर्भव्यवस्थानमुक्तम्। पुनरनादिसांनिध्यासंबद्ध स्वभावक्लेशकोशतामनादिसांनिध्यसंबद्ध स्वभावशुभधर्मतां चाधिकृत्य नवभिरुदाहरणैरपर्यन्तक्लेशकोशकोटीगूढस्तथागतगर्भ इति यथासूत्रमनुगन्तव्यम्। नवोदाहरणानि कतमानि।



बुद्धः कुपद्मे मधु मक्षिकासु

तुषेसु साराण्य शुचौ सुवर्णम्।

निधिः क्षितावल्पफलेऽङ्कुरादि

प्रक्लिन्नवस्त्रेषु जिनात्मभावः॥९६॥



जघन्यनारीजठरे नृपत्वं

यथा भवेन्मृत्सु च रत्नबिम्बम्।

आगन्तुकक्लेशमलावृतेषु

सत्त्वेषु तद्वत् स्थित एष धातुः॥९७॥



पद्मप्राणितुषाशु चिक्षितिफलत्वक्पूतिवस्त्रावर-

स्त्रीदुःखज्वलनाभितप्तपृथिवीधातुप्रकाशा मलाः।

बुद्धक्षौद्रसुसारकाञ्चननिधिन्यग्रोधरत्नाकृति-

द्विपाग्राधिपरत्नबिम्बविमलप्रख्यः स धातुः परः॥९८॥



कुत्सितपद्मकोशसदृशाः क्लेशाः। बुद्धवत्तथागतधातुरिति।

यथा विवर्णाम्बुजगर्भवेष्टितं

तथागतं दीप्तसहस्रलक्षणम्।

नरः समीक्ष्यामलदिव्यलोचनो

विमोचयेदम्बुजपत्त्रकोशतः॥९९॥



विलोक्य तद्वत् सुगतः स्वधर्मता-

मवीचिसंस्थेष्वपि बुद्धचक्षुषा।

विमोचयत्यावरणादनावृतो

ऽपरान्तकोटीस्थितकः कृपात्मकः॥१००

यद्वत् स्याद्विजुगुप्सितं जलरुहं संमिञ्जि तं दिव्यदृक् तद्‍गर्भस्थितमभ्युदीक्ष्य सुगतं पत्राणि संछेदयेत्।



रागद्वेषमलादिकोशनिवृतं संबुद्धगर्भं जगत्

कारुण्यादवलोक्य तन्निवरणं निर्हन्ति तद्वन्मुनिः॥१०१॥



क्षुद्रप्राणाकसदृशाः क्लेशाः। क्षौद्रवत्तथागतधातुरिति।



यथा मधु प्राणिगणोपगूढं

विलोक्य विद्वान् पुरुषस्तदर्थी।

समन्ततः प्राणिगणस्य तस्मा-

दुपायतोऽपक्रमणं प्रकुर्यात्॥१०२॥



सर्वज्ञचक्षुर्विदितं महर्षि-

र्मधूपमं धातुमिमं विलोक्य।

तदावृतीनां भ्रमरोपमाना-

मश्लेषमात्यन्तिकमादधाति॥१०३॥



यद्वत् प्राणिसहस्रकोटीनियुतैर्मध्वावृतं स्यान्नरो

मध्वर्थी विनिहत्य तान्मधुकरान्मध्वा यथाकामतः।

कुर्यात्कार्यमनास्रवं मधुनिभं ज्ञानं तथा देहिषु

क्लेशाः क्षुद्रनिभा जिनः पुरुषवत् तद्‍घातने कोविदः॥१०४॥



बहिस्तुषसदृशाः क्लेशाः। अन्तःसारवत्तथा गतधातुरिति।



धान्येषु सारं तुषसंप्रयुक्तं

नृणां न य[द्व]त्परिभोगमेति।

भवन्ति येऽन्नादिभिरर्थिनस्तु

ते तत्तुषेभ्यः परिमोचयन्ति॥१०५॥



सत्त्वेष्वपि क्लेशमलोपसृष्ट-

मेवं न तावत्कुरुते जिनत्वम्।

संबुद्धकार्यं त्रिभवे न याव-

द्विमुच्यते क्लेशमलोपसर्गात्॥१०६॥



यद्वत् कङ्गुकशालिकोद्रवयवव्रीहिष्वमुक्तं तुषात्

सारं खाड्यसुसंस्कृतं न भवति स्वादूपभोज्यं नृणाम्॥

तद्वत् क्लेशतुषादनिःसृतवपुः सत्त्वेषु धर्मेश्वरो

धर्मप्रीतिरसप्रदो न भवति क्लेशक्षुधार्ते जने॥१०७॥



अशुचिसंकारधानसदृशाः क्लेशाः। सुवर्णवत्तथागतधातुरिति।

यथा सुवर्णं व्रजतो नरस्य

च्युतं भवेत्संकरपूतिधाने।

बहूनि तद्वर्षशतानि तस्मिन्

तथैव तिष्ठेदविनाशधर्मि॥१०८॥



तद्देवता दिव्यविशुद्धचक्षु-

र्विलोक्य तत्र प्रवदेन्नरस्य।

सुवर्णमस्मिन्नवमग्ररत्नं

विशोध्य रत्नेन कुरुष्व कार्यम्॥१०९॥



दृष्ट्वा मुनिः सत्त्वगुणं तथैव

क्लेशेष्वमेक्ष्यप्रतिमेषु मग्नम्।

तत्क्लेशपङ्कव्यवदानहेतो-

र्धर्माम्बुवर्षं व्यसृजत् प्रजासु॥११०॥



यद्वत् संकरपूतिधानपतितं चामीकरं देवता

दृष्ट्वा दृश्यतमं नृणामुपदिशेत् संशोधनार्थं मलात्।

तद्वत् क्लेशमहाशुचिप्रपतितं संबुद्धरत्नं जिनः

सत्त्वेषु व्यवलोक्य धर्ममदिश[त्त]च्छुद्धये देहिनाम्॥१११॥



पृथिवीतलसदृशाः क्लेशाः। रत्ननिधान वत्तथागतधातुरिति।

यथा दरिद्रस्य नरस्य वेश्म-

न्यन्तः पृथिव्यां निधिरक्षयः स्यात्।

विद्यान्न चैनं स नरो न चास्मि-

न्नेषोऽहमस्मीति वदेन्निधिस्तम्॥११२॥



तद्वन्मनोऽन्तर्गतमप्य चिन्त्य-

मक्षय्यधर्मामलरत्नकोशम्।

अबुध्यमानानुभवत्यजस्रं

दारिद्रयदुःखं बहुधा प्रजेयम्॥११३॥



यद्वद्रत्ननिधिर्दरिद्रभवनाभ्यन्तर्गतः स्यान्नरं

न ब्रूयादहमस्मि रत्ननिधिरित्येवं न विद्यान्नरः।

तद्वद्धर्मनिधिर्मनोगृहगतः सत्त्वा दरिद्रोपमा-

स्तेषां तत्प्रतिलम्भकारणमृषिर्लोके समुत्पद्यते॥११४॥



त्वक्कोशसदृशाः क्लेशाः। बीजाङ्‍कुरवत्तथागतधातुरिति।

यथाम्रतालादिफले द्रुमाणां

बीजाङ्‍कुरः सन्नविनाशधर्मी।

उप्तः पृथिव्यां सलिलादियोगात्

क्रमादुपैति द्रुमराजभावम्॥११५॥



सत्त्वेष्वविद्या दिफलत्वगन्तः-

कोशावनद्धः शुभधर्मधातुः।

उपैति तत्तत्कुशलं प्रतीत्य

क्रमेण तद्वन्मुनिराजभाव॥११६॥



अम्ब्वादित्यागभस्तिवायुपृथिवीकालाम्बरप्रत्ययै-

र्यद्वत् तालफलाम्रकोशविवरादुत्पद्यते पादपः।

सत्त्वक्लेशफलत्वगन्तरगतः संबुद्धबीजाङ्‍कुर-

स्तद्वद्वृद्धिमुपैति धर्मविटपस्तैस्तैः शुभप्रत्ययैः॥११७॥



पूतिवस्त्रसदृशः क्लेशाः। रत्नविग्रहवत्तथागतधातुरिति।



बिम्बं यथा रत्नमयं जिनस्य

दुर्गन्धपूत्यम्बरसंनिरुद्धम्।

दृष्ट्ववोज्झितं वर्त्मनि देवतास्य

मुक्त्यै वदेदध्वगमेतमर्थम्॥११८॥



नानाविधक्लेशमलोपगूढ-

मसङ्गचक्षुः सुगतात्मभावम्।

विलोक्य तिर्यक्ष्वपि अद्विमुक्तिं

प्रत्यभ्युपायं विदधाति तद्वत्॥११९॥



यद्वद्रत्नमयं तथागतवपुर्दुर्गन्धवस्त्रावृतं

वर्त्मन्युज्ज्ञितमेक्ष्य दिव्यनयनो मुक्त्यै नृणां दर्शयेत्।

तद्वत् क्लेशविपूतिवस्त्रनिवृतं संसारवर्त्मोज्ज्ञितं

तिर्यक्षु व्यवलोक्य धातुमवदद्धर्मं विमुक्त्यै जिनः॥१२०॥



आपन्नसत्त्वनारिसदृशाः क्लेशाः। कललमहाभूतगतचक्रवर्तिवत्तथागतधातुरिति।



नारी यथा काचिदनाथभूता

वसेदनाथावसथे विरूपा।

गर्भेण राजश्रियमुद्वहन्ती

न सावबुध्येत नृपं स्वकुक्षौ॥१२१॥



अनाथशालेव भवोपपत्ति-

रन्तर्वतीस्त्रीवदशुद्धसत्त्वाः।

तद्‍गर्भवत्तेष्वमलः स धातु-

र्भवन्ति यस्मिन्सति ते सनाथाः॥१२२॥



यद्वत् स्त्री मलिनाम्वरावृततनुर्बीभत्सरूपान्विता

विन्देद्‍दुःखमनाथवेश्मनि परं गर्भान्तरस्थे नृपे।

तद्वत् क्लेशवशादशान्तमनसो दुःखालयस्था जनाः

सन्नाथेषु च सत्स्वनाथमतयः स्वात्मान्तरस्थेष्वपि॥१२३॥



मृत्पङ्कलेपसदृशाः क्लेशाः। कनकबिम्बवत्तथागतधातुरिति।

हेम्नो यथान्तःक्वथितस्य पूर्णं

बिम्बं बहिर्मृन्मयमेक्ष्य शान्तम्।

अन्तर्विशुद्‍ध्यै कनकस्य तज्ज्ञः

संचोदयेदावरणं बहिर्धा॥१२४॥



प्रभास्वरत्वं प्रकृतेर्मलाना-

मागन्तुकत्वं च सदावलोक्य।

रत्नाकराभं जगदग्रबोधि-

र्विशोधयत्यावरणेभ्य एवम्॥१२५॥



यद्वन्निर्मलदीप्तकाञ्चनमयं बिम्बं मृदन्तर्गतं

स्याच्छान्त तदवेत्य रत्नकुशलः संचोदयेन्मृत्तिकाम्।

तद्वच्छान्तमवेत्य शुद्धकनकप्रख्यं मनः सर्ववि-

द्धर्माख्याननयप्रहारविधितः संचोदयत्यावृतिम्॥१२६॥



उदाहरणानां पिण्डार्थः।



अम्बुजभ्रमरप्राणितुषोच्चारक्षितिष्वथ।

फलत्वक्‍पूतिवस्त्रस्त्रीगर्भमृत्कोशकेष्वपि॥१२७॥



बुद्धवन्मधुवत्सारसुवर्णनिधिवृक्षवत्।

रत्नविग्रहवच्चक्रवर्तिवद्धेमबिम्ब वत्॥१२८॥



सत्त्वधातोरसंबद्धं क्लेशकोशेष्वनादिषु।

चित्तप्रकृतिवैमल्यमनादिमदुदाहृतम्॥१२९॥



समासतोऽनेन तथागतगर्भसूत्रोदाहरणनिर्देशेन कृत्स्नस्य सत्त्वधातोरनादिचित्तसंक्लेशधर्मागन्तुकत्वमनादिचित्तव्यवदानधर्मसहजाविनिर्भागता च परिदीपिता। तत उच्यते। चित्तसंक्लेशात् सत्त्वाः संक्लिष्यन्ते चित्तव्यवदानाद्विशुध्यन्त इति। तत्र कतमश्चित्तसंक्लेशो यमधिकृत्य नवधा पद्मकोशादिदृष्टान्तदेशना।



रागद्विड् मोहतत्तीव्रपर्यवस्थान वासनाः।

दृङ्मार्गभावनाशुद्धशुद्धभूमिगता मलाः॥१३०॥



पद्मकोशादिदृष्टान्तैर्नवधा संप्रकाशिताः।

अपर्यन्तोपसंक्लेशकोशकोट्यस्तु भेदतः॥१३१॥



समासत इमे न व क्लेशाः प्रकृतिपरिशुद्धेऽपि तथागतधातौ पद्मकोशादय इव बुद्धबिम्बादिषु सदागन्तुकतया संविद्यन्ते। कतमे नव। तद्यथा रागानुशयलक्षणः क्लेशः। द्वेषानुशयलक्षणः। मोहानुशयलक्षणः। तीव्ररागद्वेषमोहपर्यवस्थानलक्षणः। अविद्यावासभूमिसंगृहीतः। दर्शनप्रहातव्यः। भावनाप्रहातव्यः। अशुद्धभूमिगतः। शुद्धभूमिगतश्च। तत्र ये लौकिकवीतरागसान्तानिकाः क्लेशा आनिञ्ज्यसंस्कारोपचयहेतवो रूपारूप्यधातुनिर्वर्तका लोकोत्तरज्ञानवध्यास्त उच्यन्ते रागद्वेषमोहानुशयलक्षणा इति। ये रागादिचरितसत्त्वसान्तानिकाः पुण्यापुण्यसंस्कारोपचयहेतवः केवलकामधातुनिर्वर्तका अशुभादिभावज्ञानवध्यास्त उच्यन्ते तीव्ररागद्वेषमोहपर्यवस्थानलक्षणा इति। येऽर्हत्सान्तानिका अनास्रवकर्मप्रवृत्तिहेतवो विमलमनोमयात्मभावनिर्वर्तकास्तथागतबोधिज्ञानवध्यास्त उच्यन्तेऽविद्यावासभूमिसंगृहीता इति। द्विविधः शैक्षः पृथग्जन आर्यश्च। तत्र ये पृथग्जनशैक्षसांतानिकाः प्रथमलोकोत्तरधर्मदर्शनज्ञानवध्यास्त उच्यन्ते दर्शनप्रहातव्या इति। य आर्यपुद्‍गलशैक्षसान्तानिका यथादृष्टलोकोत्तरधर्मभावनाज्ञानवध्यास्त उच्यन्ते भावनाप्रहातव्या इति। येऽनिष्ठागतबोधिसत्त्वसान्तानिकाः सप्तविधज्ञानभूमिविपक्षा अष्टाम्यादिभूमित्रयभावनाज्ञानवध्यास्त उच्यन्तेऽशुद्धभूमिगता इति। ये निष्ठागतबोधिसत्त्वसान्तानिका अष्टम्यादिभूमित्रयभावनाज्ञानविपक्षा वज्रोपमसमाधिज्ञानवध्यास्त उच्यन्ते शुद्धभूमिगता इति। एते



नव रागादयः क्लेशाः संक्षेपेण यथाक्रमम्।

नवभिः पद्मकोशादिदृष्टान्तैः संप्रकाशिताः॥१३२॥



विस्तरेण पुनरेत एव चतुरशीतिसहस्रप्रकारभेदेन तथागतज्ञानवदपर्यन्ता भवन्ति यैरपर्यन्तक्लेशकोशकोटिगूढस्तथागतगर्भ उच्यते।



बालानामर्हतामेभिः शैक्षाणां धीमतां क्रमात्।

मलैश्चतुर्भिरेकेन द्वाभ्यां द्वाभ्यामशुद्धता॥१३३॥



यदुक्तं भगवता। सर्वसत्त्वास्तथागतगर्भ इति। तत्र सर्वसत्त्वाः संक्षेपेणोच्यन्ते चतुर्विधास्तद्यथा पृथग्जना अर्हन्तः शैक्षा बोधिसत्त्वाश्चेति। तत्रैषामनास्रवे धातौ यथाक्रमं चतुर्भिरेकेन द्वाभ्यां द्वाभ्यां च क्लेशमलाभ्यामशुद्धिः परिदीपिता।



कथं पुनरिमे नव रागादयः क्लेशाः पद्मकोशादिसदृशा वेदितव्याः।

कथं च तथागतधातोर्बुद्धबिम्बादिसाधर्म्यमनुगन्तव्यमिति।



तत्पद्‍मं मृदि संभूतं पुरा भूत्वा मनोरमम्।

अरम्यमभवत् पश्चाद्यथा रागरतिस्तथा॥१३४॥



भ्रमराः प्राणीनो यद्वद्दशन्ति कुपिता भृशम्।

दुःख जनयति द्वेषो जायमानस्तथा हृदि॥१३५॥



शाल्यादीनां यथा सारमवच्छन्नं बहिस्तुषैः।

मोहाण्डकोशसंछन्नमेवं सारार्थदर्शनम्॥१३६॥



प्रतिकूलं यथामेध्यमेवं कामा विरागिणाम्।

कामसेवानिमित्तत्वात् पर्युत्थानान्यमेध्यवत्॥१३७॥



वसुधान्तरितं यद्वदज्ञानान्नाप्नुयुर्निधिम्।

स्वयंभूत्वं तथाविद्यावासभूम्यावृता जनाः॥१३८॥



यथा बीजत्वगुच्छित्तिरङ्‍कुरादिक्रमोदयात्।

तथा दर्शनहेयानां व्यावृत्तिस्तत्त्वदर्शनात्॥१३९॥



हतसत्कायसाराणामार्यमार्गानुषङ्गतः।

भावनाज्ञानहेयानां पूतिवस्त्रनिदर्शनम्॥१४०॥



गर्भकोशमलप्रख्याः सप्तभूमिगता मला।

विकोशगर्भवज्ज्ञानमविकल्पं विपाकवत्॥१४१॥



मृत्पङ्कलेपवज्ज्ञेयास्त्रिभूम्यनुगता मलाः।

वज्रोपमसमाधानज्ञानवध्या महात्मनाम्॥१४२॥



एवं पद्मादिभिस्तुल्या नव रागादयो मलाः।

धातोर्बुद्धादिसाधर्म्यं स्वभावत्रयसंग्रहात्॥१४३॥



त्रिविधं स्वभावमधिकृत्य चित्तव्यवदानहेतोस्तथागतगर्भस्य नवधा बुद्धाबिम्बादिसाधर्म्यमनुगन्तव्यम्। त्रिविधः स्वभावः कतमः।



स्वभावो धर्मकायोऽस्य तथता गोत्रमित्यपि।

त्रिभिरेकेन स ज्ञेयः पञ्चभिश्च निदर्शनैः॥१४४॥



त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैर्धर्मकायस्वभावः स धातुरवगन्तव्यः।

एकेन सुवर्णदृष्टान्तेन तथतास्वभावः। पञ्चभिर्निधितरुत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रिविधबुद्धकायोत्पत्तिगोत्रस्वभाव इति। तत्र धर्म कायः कतमः।



धर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः।

तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना॥१४५॥



द्विविधो बुद्धानां धर्मकायोऽनुगन्तव्यः। सुविशुद्ध्श्च धर्मधातोरविकल्पज्ञानगोचरविषयः। स च तथागतानां प्रत्यात्ममधिगमधर्ममधिकृत्य वेदितव्यः। तत्प्राप्तिहेतुश्च सुविशुद्धधर्मधातुनिष्यन्दो यथावैनयिकपरसत्त्वेषु विज्ञप्तिप्रभवः। स च देशनाधर्ममधिकृत्य वेदितव्यः। देशना पुनर्द्विविधा सूक्ष्मौदारिकधर्मव्यवस्थाननयभेदात्। यदुत गम्भीरबोधिसत्त्वपिटकधर्मव्यवस्थान नयदेशना च परमार्थसत्यमधिकृत्य विचित्रसूत्रगेयव्याकरणगाथोदाननिदानादिविविधधर्मव्यवस्थाननयदेशना च संवृतिसत्यमधिकृत्य।



लोकोत्तरत्वाल्लोकेऽस्य दृष्टान्तानुपलब्धितः।

धातोस्तथागतेनैव सादृश्यमुपपपादितम्॥१४६॥



मध्वेकरसवत् सूक्ष्मगम्भीरनयदेशना।

नानाण्डसारवज्ज्ञेया विचित्रनयदेशना॥१४७॥



इत्येवमेभिस्त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैस्तथागतधर्मकायेन निरवशेषसत्त्वधातुपरिस्फरणार्थमधिकृत्य तथागतस्येमे गर्भाः सर्वसत्त्वा इतिपरिदीपितम्। न हि स कश्चित्सत्त्वः सत्त्वधातौ सविद्यते यस्तथागतधर्मकायाद्वहिराकाशधातोरिव रूपम्। एवं ह्याह।



यथाम्बरं सर्वगतं सद मतं

तथैव तत्सर्वगतं सदा मतम्।

यथाम्बरं रूपगतेषु सर्वगं

तथैव तत्सत्त्वगणेषु सर्वगमिति॥



प्रकृतेरविकारित्वात् कल्याणत्वाद्विशुद्धितः।

हेममण्डलकौपम्यं तथतायामुदाहृतम्॥१४८॥



यच्चित्तमपर्यन्तक्लेशदुःखधर्मानुगतमपि प्रकृतिप्रभास्वरतया विकारानुदाहृतेरतः कल्याणसुवर्णवदनन्यथाभावार्थेन तथतेत्युच्यते। स च

सर्वेषामपि मिथ्यात्वनियतसंतानानां सत्त्वानां प्रकृतिनिर्विशिष्टानां सर्वागन्तुकमलविशुद्धिमागतस्तथागत इति संख्यां गच्छति। एवमेकेन सुवर्णदृष्टान्तेन तथताव्यतिभेदार्थमधिकृत्य तथागतस्तथतैषां गर्भः सर्वसत्त्वानामिति परिदीपितम्। चित्तप्रकृतिविशुद्‍ध्यद्वयधर्मतामुपादाय यथोक्तं भगवता। तत्रमञ्जुश्रीस्तथागत आत्मोपादानमूलपरिज्ञातावी। आत्मंविशुद्‍ध्या सर्वसत्त्वविशुद्धिमनुगतः। या चात्मविशुद्धिर्या च सत्त्वविशुद्धिरद्वयैषाद्वैधिकारो ति। एवं ह्याह।



सर्वेषामविशिष्टापि तथता शुद्धिमागता।

तथागतत्वं तस्माच्च तद्‍गर्भाः सर्वदेहिन इति॥



गोत्रं तद् द्विविधं ज्ञेयं निधानफलवृक्षवत्।

अनादिप्रकृतिस्थं च समुदानीतमुत्तरम्॥१४९॥



बुद्धकायत्रयावाप्तिरस्माद्‍गोत्रद्वयान्मता।

प्रथमात्प्रथमः कायो द्विती याद्द्वौ तु पश्चिमौ॥१५०॥



रत्नविग्रहवज्ज्ञेयः कायः स्वाभाविकः शुभः।

अकृत्रिमत्वात् प्रकृतेर्गुणरत्नाश्रयत्वतः॥१५१॥



महाधर्माधिराजत्वात् साम्भोगश्चक्रवर्तिवत्।

प्रतिबिम्बस्वभावत्वान्निर्माणं हेमबिम्बवत्॥१५२॥



इत्येवमेभिरवशिष्टैः पञ्चभिर्निधितरुरत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रि विधबुद्धकायोत्पत्तिगोत्रस्वभावार्थमधिकृत्य तथागतधातुरेषां गर्भः सर्वसत्त्वानामिति परिदीपितम्। त्रिविधबुद्धकायप्रभावितत्वं हि तथागतत्वम्। अतस्तत्प्राप्तये हेतुस्तथागतधातुरिति। हेत्वर्थोऽत्र धात्वर्थः। यत आह। तत्र च सत्त्वे सत्त्वे तथागतधातुरुत्पन्नो गर्भगतः संविद्यते न च ते सत्त्वा बुध्यन्ते इति। एवं ह्याह।



अनादिकालिको धातुः सर्वधर्मसमाश्रयः।

तस्मिन् सति गतिः सर्वा निर्वाणाधिगमोऽपि च॥



तत्र कथमनादिकालिकः। यत्तथागतगर्भमेवाधिकृत्य भगवता पूर्व कोटिर्न प्रज्ञायत इति देशितं प्रज्ञप्तम्। धातुरिति। यदाह। योऽयं भगवंस्तथागतगर्भो लोकोत्तरगर्भः प्रकृतिपरिशुद्धगर्भ इति। सर्वधर्मसमाश्रय इति। यदाह। तस्माद्‍भगवंस्तथागतगर्भो निश्रय आधारः प्रतिष्ठासंबद्धानामविनिर्भागानाममुक्तज्ञानानामसंस्कृतानां धर्माणाम्। असंबद्धानामपि भगवन् विनिर्भागधर्माणां मुक्तज्ञानानां संस्कृतानां धर्माणां निश्रय आधारः प्रतिष्ठा तथागतगर्भ इति। तस्मिन् सति गतिः सर्वेति। यदाह। सति भगवंस्तथागर्भे संसार इति परिकल्पमस्य वचनायेति। निर्वाणाधिगमोऽपि चेति। यदाह। तथागतगर्भश्चेद् भगवन्न स्यान्न स्याद्‍दुःखेऽपि निर्विन्न निर्वाणेच्छा प्रार्थना प्रणिधिर्वेति विस्तरः।



स खल्वेष तथागतगर्भो धर्मकायांविप्रलम्भस्तथतासंभिन्नलक्षणो नियतगोत्रस्वभावः सर्वदा च सर्वत्र च निरवशेषयोगेन सत्त्वधाताविति द्रष्टव्यं धर्मतां प्रमाणीकृत्य। यथोक्तम्। एषा कुलपुत्र धर्माणां धर्मता। उत्पादाद्वा तथागतानामनुत्पादाद्वा सदैवैते सत्त्वास्तथागतगर्भा इति। यैव चासौ धर्मता सैवात्र युक्तिर्योग उपायः पर्यायः। एवमेव तत्स्यात्। अन्यथा नैव तत्स्यादिति। सर्वत्र धर्मतैव प्रतिशरणम्। धर्मतैव युक्तिश्चित्तनिध्यापनाय चित्तसंज्ञापनाय। सा न चिन्तयितव्या न विकल्पयितव्याधिमोक्तव्येति।



श्रद्धयैवानुगन्तव्यं परमार्थे स्वयंभुवाम्।

न ह्यचक्षुः प्रभादीप्तमीक्षते सूर्यमण्डलम्॥१५३॥



समासत इमे चत्वारः पुद्‍गलास्तथागतगर्भदर्शनं प्रत्यचक्षुष्मन्तो व्यवस्थिताः। कतमे चत्वारः। यदुत पृथग्जनः श्रावकः प्रत्येकबुद्धो नवयानसंप्रस्थितश्च बोधिसत्त्वः। यथोक्तम्। अगोचरोऽयं भगवंस्तथागतगर्भः सत्कायदृष्टिपतितानां विपर्यासाभिरतानां शून्यताविक्षिप्तचित्तानामिति। तत्र सत्कायदृष्टिपतिता उच्यन्ते बालपृथग्जनाः। तथा हि तेऽत्यन्तसास्रवस्कन्धादीन्धर्मानात्मत आत्मीयतश्चोपगम्याहकारममकाराभिनिविष्टाः सत्कायनिरोधमनास्रवधातुमधिमोक्तुमपि नालम्। कुतः पुनः सर्वज्ञविषयं तथागतगर्भमवभोत्स्यन्त इति। नेदं स्थानं विद्यते। तत्र विपर्यासाभिरता उच्यन्ते श्रावकप्रत्येकबुद्धाः। तत्कस्मात्। तेऽपि हि नित्ये तथागतगर्भे सत्युत्तरिभावयितव्ये तन्नित्यसंज्ञाभावनाविपर्ययेणानित्यसंज्ञाभावनाभिरताः। सुखे तथागतगर्भे सत्युत्तरिभावयितव्ये तत्सुखसंज्ञाभावनाविपर्ययेण दुःखसंज्ञाभावनाभिरताः। आत्मनि तथागतगर्भे सत्युत्तरिभावयितव्ये तदात्मसंज्ञाभावनाविपर्ययेणानात्मसंज्ञाभावनाभिरताः। शुभे तथागतगर्भेः सत्युत्तरिभावयितव्ये तच्छुभसंज्ञाभावनाविपर्ययेणाशुभसंज्ञाभावना भिरताः। एवमनेन पर्यायेण सर्वश्रावकप्रत्येकबुद्धानामपि धर्मकायप्राप्तिविधुरमार्गाभिरतत्वादगोचरः स परमनित्यसुखात्मशुभलक्षणो धातुरित्युक्तम्। यथा च स विपयासाभिरतानामनित्यदुःखानात्माशुभसंज्ञानामगोचरस्तथा विस्तरेण महापरिनिर्वाणसूत्रे भगवता वापीतोयमणिदृष्टान्तेन प्रसाधितः।



तद्यथापि नाम भिक्षवो ग्रीष्मकाले वर्तमाने सलिलबन्धनं बद्ध्‍वा स्वैः स्वैर्मण्डनकोपर्भोगैर्जनाः सलिले क्रीडेयुः। अथ तत्रैको जात्यं वैडूर्यमणिमन्तरुदके स्थापयेत्। ततस्तस्य वैडूर्यस्यार्थे सर्वे ते मण्डनकानि त्यक्त्वा निमज्जेयुः। अथ यत्तत्रास्ति शर्करं कठल्यं वा तत्ते मणिरिति मन्यमाना गृहीत्वा मया लब्धो मणिरित्युत्सृज्योत्सृज्य वापीतिरे स्थित्वा नायं मणिरिति संज्ञां प्रवर्तेयुः। तच्च वाप्युदकं मणिप्रभावेन तत्प्रभेव भ्राजेत। एवं तेषां तदुदकं भ्राजमानं दृष्ट्वाहो मणिरिति गुणसंज्ञा प्रवर्तेत। अथ तत्रैक उपायकुशलो मेधावी मणिं तत्त्वतः प्रतिलभेत। एवमेव भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभ मिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं धर्मतत्त्वम जानद्भिस्तत्सर्व घटितं निरर्थकम्। तस्माद् भिक्षवो वापीशर्करकठल्यव्यवस्थिता इव मा भूता उपायकुशला यूयं भवत। यद्यद् भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभमिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं तत्र तत्रैव नित्यसुखशभात्मकानि सन्तीति विस्तरेण परमधर्मतत्त्वव्यवस्थानमारभ्य विपर्यासभूतनिर्देशो यथासूत्रमनुगन्तव्यः।



तत्र शून्यताविक्षिप्तचित्ता उच्यन्ते नवयान संप्रस्थिता बोधिसत्त्वस्तथागतगर्भशून्यतार्थनयविप्रनष्टाः। ये भावविनाशाय शून्यताविमोक्षमुखमिच्छन्ति सत एव धर्मस्योत्तरकालमुच्छेदो विनाशः परिनिर्वाणमिति। ये वा पुनः शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति शून्यता नाम रूपादिव्यतिरेकेण कश्चिद्‍भा वोऽस्ति यमधिगमिष्यामो भावयिष्याम इति। तत्र कतमः स तथागतगर्भशून्यतार्थनय उच्यते।



नापनेयमतः किंचिदुपनेयं न किंचन।

द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते॥१५४॥



शून्य आगन्तुकैर्धातुः सविनिर्भागलक्षणैः।

अशून्योऽनुत्तरैर्धर्मैरविनिर्भागलक्षणैः॥१५५॥



किमनेन परिदीपितम्। यतो न किंचिदपनेयमस्त्यतः प्रकृतिपरिशुद्धात् तथागतधातोः संक्लेशनिमित्तमागन्तुकमलशून्यताप्रकृतित्वादस्य। नाप्यत्रकिंचिदुपनेयमस्ति व्यवदाननिमित्तमविनिर्भागशुद्धधर्मप्रकृतित्वात्। तत उच्यते। शून्यस्तथागतगर्भो विनिर्भागैर्मुक्तज्ञैः सर्वक्लेशकोशैः। अशून्यो गङ्गानदीवालिकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति। एवं यद्यत्र नास्ति तत्तेन शून्यमिति समनुपश्यति। यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानाति। समारोपापवादान्तपरिवर्जनादपर्यन्तं शून्यतालक्षणमनेन श्लोकद्वयेन परिदीपितम्। तत्र येषामितः शून्यतार्थनयाद्वहिश्चित्तं विक्षिप्यते विसरति न समाधीयते नैकाग्रीभवति तेन ते शून्यताविक्षिप्तचित्ता उच्यन्ते। न हि परमार्थशून्यताज्ञानमुखमन्तरेण शक्यतेऽविकल्पो धातुरधिगन्तुं साक्षात्कर्तुम्। इदं च संधायोक्तम्। तथागतगर्भज्ञानमेव तथागतानां शून्यताज्ञानम्। तथागतगर्भश्च सर्वश्रावकप्रत्येकबुद्धैरदृष्टपूर्वोऽनधिगतपूर्व इति विस्तरः। स खल्वेष तथागतगर्भो यथा धर्मधातुगर्भस्तथा सत्कायदृष्टिपतितानामगोचर इत्युक्तं दृष्टिप्रतिपक्षत्वाद्धर्मधातोः। यथा धर्मकायो लोकोत्तरधर्म गर्भस्तथा विपर्यासाभिरतानामगोचर इत्युक्तमनित्यादिलोकधर्मप्रतिपक्षेण लोकोत्तरधर्मपरिदीपनात्। यथा प्रकृतिपरिशुद्धधर्मगर्भस्तथ शून्यताविक्षिप्तानामगोचर इत्युक्तमागन्तुकमलशून्यताप्रकृतित्वाद्विशुद्धिगुणधर्माणामविनिर्भागलोकोत्तरधर्मकायप्रभावितानामिति। तत्र यदेकनयधर्मधात्वसंभेदज्ञानमुखमागम्य लोकोत्तरधर्मकायप्रकृतिपरिशुद्धिव्यवलोकनमिदमत्र यथाभूतज्ञानदर्शनमभिप्रेतं येन दशभूमिस्थिता बोधिसत्त्वास्तथागतगर्भमीषत्पश्यन्तीत्युक्तम्। एवं ह्याह।



छिद्राभ्रे नभसीव भास्कर इह त्वं शुद्धबुद्धीक्षणै-

रार्येरप्यवलोक्यसे न सकलः प्रादेशिकीबुद्धिभिः।

ज्ञेयानन्तनभस्तलप्रविसृतं ते धर्मकायं तु ते

साकल्येन विलोकयन्ति भगवन् येषामनन्ता मतिरिति॥



यद्येवमसङ्गनिष्ठाभूमिप्रतिष्ठितानामपि परमार्याणामसर्वविषय एष दुर्दृशो धातुः। तत्किमनेन बालपृथग्जनमारभ्य देशितेनेति। देशनाप्रयोजनसंग्रहे श्लोकौ। एकेन प्रश्नो द्वितीयेन व्याकरणम्।



शून्यं सर्वं सर्वथा तत्र तत्र

ज्ञेयं मेघस्वप्नमायाकृताभम्।

इत्युक्त्‍वैवं बुद्धधातुः पुनः किं

सत्त्वे सत्त्वेऽस्तीति बुद्धैरिहोक्तम्॥१५६॥



लीनं चित्तं हीनसत्त्वेष्ववज्ञा-

भूतग्राहो भूतधर्मापवादः।

आत्मस्नेहश्चाधिकः पञ्च दोषा

येषां तेषां तत्प्रहाणार्थमुक्तम्॥१५७॥



अस्य खलु श्लोकद्वयस्यार्थः समासेन दशभिः श्लोकैर्वेदितव्यः।

विविक्तं संस्कृतं सर्वप्रकारं भूतकोटिषु।

क्लेशकर्मविपाकार्थं मेघादिवदुदाहृतम्॥१५८॥



क्लेशा मेघोपमाः कृत्यक्रिया स्वप्नोपभोगवत्।

मायानिर्मितवत् स्कन्धा विपाकाः क्लेशकर्मणाम्॥१५९॥



पूर्वमेवं व्यवस्थाप्य तन्त्रे पुनरिहोत्तरे।

पञ्चदोषप्रहाणाय धात्वस्तित्वं प्रकाशितम्॥१६०॥



तथा ह्यश्रवणादस्य बोधौ चित्तं न जायते।

केषांचिन्नीचचित्तानामात्मावज्ञानदोषतः॥१६१॥



बोधिचित्तोदयेऽप्यस्य श्रेयानस्मीति मन्यतः

बोध्यनुत्पन्नचित्तेषु हीनसंज्ञा प्रवर्तते॥१६२॥



तस्यैवंमतिनः सम्यग्ज्ञानं नोत्पद्यते ततः।

अभूतं परिगृह्णाति भूतमर्थं न विन्दते॥१६३॥



अभूतं सत्त्वदोषास्ते कृत्रिमागन्तुकत्वतः।

भूतं तद्दोषनैरात्म्यं शुद्धिप्रकृतयो गुणाः॥१६४॥



गृह्णन् दोषानसद्‍भूतान् भूतानपवदनु गुणान्।

मैत्रीं न लभते धीमान् सत्त्वात्मसमदर्शिकाम्॥१६५॥



तच्छ्रवाज्जायते त्वस्य प्रोत्साहः शास्तृगौरवम्।

प्रज्ञा ज्ञानं महामैत्री पञ्चधर्मोदयात्ततः॥१६६॥



निरवज्ञः समप्रेक्षी निर्दोषो गुणवानसौ।

आत्मसत्त्वसमस्नेहः क्षिप्रमाप्नोति बुद्धताम्॥१६७॥



इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतगर्भाधिकारः प्रथम परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः॥१॥

--------------------------     

PRATHAMAḤ PARICCHEDAḤ
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2007
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
Parallel Devanāgarī version
प्रथमः परिच्छेदः

ratnagotravibhāgo Mahāyānottaratantraśāstram



prathamaḥ paricchedaḥ



oṃ namaḥ śrīvajrasattvāya|



buddhaśca dharmaśca gaṇaśca dhātu-

rbodhirguṇāḥ karma ca bauddhamantyam|

kṛtsnasya śāstrasya śarīrametat

samāsato vajrapadāni sapta||1||



vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam| tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ| yānyakṣarāṇi tamarthamabhivadanti tatprāptyanukūlamārgābhidyotanatastāni tatpratiṣṭhābhūtatvāt padamityucyante| iti duṣprativedhārthena pratiṣṭhārthena ca vajrapadatvamarthavyañjanayoranugantavyam| tatra katamo'rthaḥ katamadvyañjanam| artha ucyate saptaprakāro'dhigamārtho yaduta buddhārtho dharmārthaḥ saṃghārtho dhātvartho bodhyartho guṇārthaḥ karmārthaśca| ayamucyate'rthaḥ| yairakṣaraireṣa saptaprakāro'dhigamārthaḥ sūcyate prakāśyata idamucyate vyañjanam| sa caiṣa vajrapadanirdeśo vistareṇa yathāsūtramanugantavyaḥ|



anidarśano hyānanda tathāgataḥ| sa na śakyaścakṣuṣā draṣṭum| anabhilāpyo hyānanda dharmaḥ| sa na śakyaḥ karṇena śrotum| asaṃskṛto hyānanda saṃghaḥ| sa na śakyaḥ kāyena vā cittena vā paryupā situm| itīmāni trīṇi vajrapadāni dṛḍhādhyāśayaparivartānusāreṇānugantavyāni|



tathāgataviṣayo hi śāriputrāyamarthastathāgatagocaraḥ| sarvaśrāvakapratyekabuddhairapi tāvacchāriputrāyamartho na śakyaḥ samyak svaprajñayā xxx draṣṭuṃ vā pratyavekṣituṃ vā| prāgeva bālapṛthagjanairanyatra tathāgataśraddhāgamanataḥ| śraddhāgamanīyo hi śāriputra paramārthaḥ| paramārtha iti śāriputra sattvadhātoretadadhivacanam| sattvadhāturiti śāriputra tathāgatagarbhasyaitadadhivacanam| tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanam| itīdaṃ caturthaṃ vajrapadamanūnatvāpūrṇatvanirdeśaparivartānusāreṇānugatavyam|



anuttarā samyaksaṃbodhiriti bhagavan nirvāṇadhātoretadadhivacanam| nirvāṇadhāturiti bhagavan tathāgatadharmakāyasyaitadadhivacanam| itīdaṃ pañcamaṃ vajrapadamāryaśrīmālāsūtrānusāreṇānugantavyam|



yo'yaṃ śāriputra tathāgatanirdiṣṭo dharmakāyaḥ so'yamavinirbhāgadharmā| avinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyatikrāntaistathāgatadharmaiḥ| itīdaṃ ṣaṣṭhaṃ vajrapadmanūnatvāpūrṇatvanirdeśānusāreṇānugantavyam|



na mañjuśrīstathāgataḥ kalpayati na vikalpayati| athavāsyānābhogenākalpayato'vikalpayata iyamevaṃrūpā kriyā pravartate| itīdaṃ saptamaṃ vajrapada tathāgataguṇajñānācintyaviṣayāvatāranirdeśānusāreṇānugantavyam| itīmāni samāsataḥ sapta vajrapadāni sakalasyāsya śāstrasyoddeśamukhasaṃgrāhārthena śarīramiti veditavyam|



svalakṣaṇenānugatāni caiṣāṃ

yathākramaṃ dhāraṇirājasūtre|

nidānatastrīṇi padāni vidyā-

ccatvāri dhīmajjinadharmabhedāt||2||



eṣāṃ ca saptānāṃ vajrapadānāṃ svalakṣaṇanirdeśena yathākramamāryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni| tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi| tasmādyaduktam|



bhagavān sarvadharmasamatābhisaṃbuddhaḥ supravartitadharmacakro'nantaśiṣyagaṇasuvinīta iti| ebhistribhirmūlapadairyathākramaṃ trayāṇāṃ ratnānāmanupūrvasamutpādasamudāgamavyavasthānaṃ veditavyam| avaśiṣṭāni catvāri padāni triratnotpattyanurūpahetusamudāgamanirdeśo veditavyaḥ| tatra yato'ṣṭamyāṃ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto bhavati tasmāt sa bodhimaṇḍavaragataḥ sarvadharmasamatābhisaṃbuddha ityucyate| yato navamyāṃ bodhisattvabhūmau vartamāno'nuttaradharmabhāṇakatvasaṃpannaḥ sarvasattvāśayasuvidhijña indriyaparamapāramitāprāptaḥ sarvasattvakleśavāsanānusaṃdhisamudghātanakuśalo bhavati tasmāt so'bhisaṃbuddhabodhiḥ supravartitadharmacakra ityucyate| yato daśamyāṃ bhūmāvanuttaratathāgatadharmayauvarājyābhiṣekaprāptyanantaramanābhogabuddhakāryāpratipraśrabdho bhavati tasmāt sa supravartitadharmacakro'nantaśiṣyagaṇasuvinīta ityucyate| tāṃ punaranantaśiṣyagaṇasuvinītatāṃ tadanantaramanena granthena darśayati| mahatā bhikṣusaṃghena sārdha yāvadaprameyeṇa ca bodhisattvagaṇena sārdhamiti| yathākramaṃ śrāvakabodhau buddhabodhau ca suvinītatvādevaṃguṇa samanvāgatairiti|



tataḥ śrāvakabodhisattvaguṇavarṇanirdeśānantaramacintyabuddhasamādhivṛṣabhitāṃ pratītya vipularatnavyūhamaṇḍalavyūha nirvṛttitathāgatapariṣatsamāvartanavividhadivyadravyapūjāvidhānastutimeghābhisaṃpravarṣaṇato buddharatnaguṇavibhāgavyavasthānaṃ veditavyam| tadanantaramudāradharmāsanavyūhaprabhādharmaparyāyanāmaguṇaparikīrtanato dharmaratnaguṇavibhāgavyavasthānaṃ veditavyam| tadanantaramanyonyaṃ bodhisattvasamādhigocaraviṣayaprabhāva saṃdarśanatadvicitraguṇavarṇanirdeśataḥ saṃgharatnaguṇavibhāgavyavasthānaṃ veditavyam| tadanantaraṃ punarapi buddharaśmyabhiṣekairanuttaradharmarājajyeṣṭhaputraparamavaiśāradyapratibhānopakaraṇatāṃ pratītya tathāgatabhūtaguṇaparamārthastutinirdeśataśca mahāyānaparamadharmakathāvastūpanyasanataśca tatpratipatteḥ paramadharmaiśvaryaphalaprāptisaṃdarśanataśca yathāsaṃkhyameṣāmeva trayāṇāṃ ratnānāmanuttaraguṇavibhāgavyavasthānaṃ nidānaparivartāvasānagatameva draṣṭavyam|



tataḥ sūtranidānaparivartānantaraṃ buddhadhātuḥ ṣaṣṭyākāratadviśuddhiguṇaparikarmanirdeśena paridīpitaḥ| viśodhye'rthe guṇavati tadviśuddhiparikarmayogāt| imaṃ cārthavaśamupādāya daśasu bodhisattvabhūmiṣu punarjātarūpaparikarmaviśeṣodāharaṇamudāhṛtam| asminneva ca sūtre tathāgatakarmanirdeśānantaramaviṃśuddhavaiḍūryamaṇidṛṣṭāntaḥ kṛtaḥ|



tadyathā kulaputra kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ| sa maṇigotrādaparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ sa paścānmahābhaiṣajyarasenotkṣālya sūkṣmavastraparyavadāpanena paryavadāpayati| paryavadāpitaṃ cāpagatakācama bhijātavaiḍūryamityucyate| evameva kulaputra tathāgato'pyapariśuddhaṃ sattvadhātuṃ viditvānityaduḥkhānātmāśubhodvegakathayā saṃsārābhiratān sattvānudvejayati| ārye ca dharmavinaye'vatārayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ paścācchūnyānimittapraṇihitakathayā tathāgatanetrīmavabodhayati| na ca tāvanmātreṇa tathāgato vīryaṃ praśrambhayati| tataḥ paścādavivartyadharmacakrakathayā trimaṇḍalapariśuddhikathayā ca tathāgataviṣaye tān sattvānavatārayati nānāprakṛtihetukān| avatīrṇāśca samānāstathāgatadharmatāmadhigamyānuttarā dakṣiṇīyā ityucyanta iti|



etadeva viśuddhagotraṃ tathāgatadhātumabhisaṃdhāyoktam|



yathā pattharacuṇṇamhi jātarūpaṃ na dissati|

parikammena tad diṭṭhaṃ evaṃ loke tathāgatā iti||



tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ| tadyathā caturākāro bodhisattvālaṃkāraḥ| aṣṭākāro bodhisattvāvabhāsaḥ| ṣoḍaśākārī bodhisattvamahākaruṇā| dvātriṃśadākāraṃ bodhisattvakarma|



tannirdeśānantaraṃ buddhabodhiḥ ṣoḍaśākāramahābodhikaruṇānirdeśena paridīpitā| tannirdeśānantaraṃ buddhaguṇā daśabalacaturvaiśāradyaṣṭādaśāveṇikabuddhadharmanirdeśena paridīpitāḥ| tannirdeśānantaraṃ buddhakarma dvātriṃśadākāra niruttaratathāgatakarmanirdeśena paridīpitam| evamimāni sapta vajrapadāni svalakṣaṇanirdeśato vistareṇa yathāsūtramanugantavyāni| kaḥ punareṣāmanuśleṣaḥ|



buddhāddharmo dharmataścāryasaṃghaḥ

saṃghe garbho jñānadhātvāptiniṣṭhaḥ|

tajjñānāptiścāgrabodhirbalādyai-

rdhamairyuktā sarvasattvārthakṛdbhiḥ||3||



uktaḥ śāstrasaṃbandhaḥ|



idānīṃ ślokānāmartho vaktavyaḥ| ye sattvāstathāgatena vinītāste tathāgataṃ śaraṇaṃ gacchanto dharmatāniṣyandābhiprasādena dharma ca saṃghaṃ ca śaraṇaṃ gacchanti| atastatprathamato buddharatnamadhikṛtya ślokaḥ|



yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayaṃ

buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam|

tasmai jñānakṛpāsivajravaradhṛgduḥkhaṅkuraikacchide

nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ||4||



anena kiṃ darśayati|



asaṃskṛtamanābhogamaparapratyayoditam|

buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat||5||



anena samāsato'ṣṭābhirguṇaiḥ saṃgṛhītaṃ buddhatvamudbhāvitam| aṣṭau guṇāḥ katame| asaṃskṛtatvamanābhogatāparapratyayābhisaṃbodhirjñānaṃ karuṇā śaktiḥ svārthasaṃpat parārthasaṃpaditi|



anādimadhyanidhanaprakṛtatvādasaṃskṛtam|

śāntadharmaśarīratvādanābhogamiti smṛtam||6||



pratyātmamadhigamyatvādaparapratyayodayam|

jñānamevaṃ tridhā bodhāt karuṇā mārgadeśanāt||7||



śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt|

tribhirādyairguṇaiḥ svārthaḥ parārthaḥ paścimaistribhiḥ||8||



saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditayvam| tatra saṃskṛtamucyate yasyotpādo'pi prajñāyatesthitirapi bhaṅgo'pi prajñāyate| tadabhāvādbuddhatvamanādimadhyanidhanamasaṃskṛtadharmakāya prabhāvitaṃ draṣṭavyam| sarvaprapañcavikalpopaśāntatvādanābhogam| svayaṃbhūjñānādhigamyatvādaparapratyayodayam| udayo'trābhisaṃbodho'bhipretotpādaḥ| ityasaṃskṛtādapravṛttilakṣaṇādapi tathāgatatvādanābhogataḥ sarvasaṃbuddhakṛtyamā saṃsārakoṭeranuparatamanupacchinnaṃ pravartate|



ityevamatyadbhutācintyaviṣayaṃ buddhatvamaśrutvā parataḥ svayamanācāryakeṇa svayaṃbhūjñānena nirabhilāpyasvabhāvatāmabhisaṃbudhya tadanubodhaṃ pratyabudhānāmapi jātyandhānāṃ pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇādanuttarajñānakaruṇānvitatvaṃ veditavyam| mārgasyābhayatvaṃ lokottaratvāt| lokottaratvamapunarāvṛttitaśca| yathākramaṃ paraduḥkhakleśamūlasamudghātaṃ pratyanayoreva tathāgatajñānakaruṇayoḥ śaktirasivajradṛṣṭāntena paridīpitā| tatra duḥkhamūlaṃ samāsato yā kacidbhaveṣu nāmarūpābhinirvṛttiḥ| kleśamūlaṃ ya kācitsatkāyābhiniveśapūrvikā dṛṣṭirvicikitsā ca| tatra nāmarūpasaṃgṛhītaṃ duḥkhamabhinirvṛttilakṣaṇatvādaṅkurasthānīyaṃ veditavyam| tacchettṛtve tathāgatajñānakaruṇāyoḥ śaktirasidṛṣṭantenopamitā veditavyā| dṛṣṭivicikitsāsamgṛhīto darśanamārgapraheyaḥ| kleśo laukikajñānaduravagāho durbhedaṃtvādvanagahanopagūḍhaprākārasadṛśaḥ| tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntenopamitā veditavyā|



ityete yathāddiṣṭāḥ ṣaṭ tathāgataguṇā vistaravibhāganirdeśato'nayaivānupūrvyā sarvabuddhaviṣayāvatārajñānālokālaṃkārasūtrānusāreṇānugantavyāḥ| tatra yaduktamanutpādo'nirodha iti mañjuśrīstathāgato'rhan samyaksaṃbuddha eṣa ityanena tāvadasaṃskṛtalakṣaṇastathāgata iti paridīpitam| yatpunaranantaraṃ vimalavaiḍūryapṛthivīśakrapratibimbodāharaṇamādiṃ kṛtvā yāvannavabhirudāharaṇairetamevānutpādānirodhatathāgatārthamadhikṛtyāha| evameva mañjuśrīstathāgato'rhan samyaksaṃbuddho neñjate na viṭhapati na prapañcayati na kalpayati na vikalpayati| akalpo'vikalpo'citto'manasikāraḥ śītibhūto'nutpādo'nirodho'dṛṣṭo'śruto'nāghrāto'nāsvādito'spṛṣṭo'nimitto'vijñaptiko'vijñapanīya ityevamādirupaśamaprabhedapradeśanirdeśaḥ| anena svakriyāsu sarvaprapañcavikalpopaśāntatvādanābhogastathāgata iti paridīpitam| tata ūrdhvamudāharaṇanirdeśādavaśiṣṭena granthena sarvadharmadharmatathatābhisaṃbodhamukheṣvaparapratyayābhisaṃbodhastathāgatasya paridīpitaḥ| yatpunarante ṣoḍaśākārāṃ tathāgatabodhiṃ nirdiśyaivamāha| tatra mañjuśrīstathāgatasyaivaṃrūpān sarvadharmānabhisaṃbudhya sattvānāṃ ca dharmadhātuṃ vyavalokyāśuddhamavimalaṃ sāṅganaṃ vikrīḍitā nāma sattveṣu mahākaruṇā pravartata iti| anena tathāgatasyānuttarajñānakaruṇānvitatvamudbhāvitam| tatraivaṃrūpān sarvadharmāniti yathāpūrva nirdiṣṭānabhāvasvabhāvāt| abhisaṃbudhyeti yathābhūtamavikalpabuddhajñānena jñātvā| sattvānāmiti niyatāniyatamithyāniyatarāśivyavaśitānām| dharmadhātumiti svadharmatāprakṛtinirviśiṣṭattathāgatagarbham| vyavalokyeti sarvākāramanāvaraṇena buddhacakṣuṣā dṛṣṭvā| aśuddhaṃ kleśāvaraṇena bālapṛthagjanānām| avimalaṃ jñeyāvaraṇena śrāvakapratyekabuddhānām| sāṅganaṃ tadubhayānyatamaviśiṣṭatayā bodhisattvānām| vikrīḍitā vividhā saṃpannavinayopāyamukheṣu supraviṣṭatvāt| sattveṣu mahākaruṇā pravartata iti samatayā sarvasattvanimittamabhisaṃbuddhabodheḥ svadharmatādhigamasaṃprāpaṇāśayatvāt| yadita ūrdhvamanuttarajñānakaruṇāpravṛtterasamadharmacakrapravartanābhinirhāraprayogāśraṃsanamiyamanayoḥ parārthakaraṇe śaktirveditavyā| tatraiṣāmeva yathākramaṃ ṣaṇṇāṃ tathāgataguṇānāmādyaistribhirasaṃskṛtādibhiryogaḥ svārthasaṃpat| tribhiravaśiṣṭairjñānādibhiḥ parārthasaṃpat| api khalu jñānena paramanityopaśāntipadasvābhisaṃbodhisthānaguṇāt svārthasaṃpat paridīpitā| karuṇāśaktibhyāmanuttaramahādharmacakrapravṛttisthānaguṇāt parārthasaṃpaditi|



ato buddharatnāddharmaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ|



yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato

'sakyastarkayituṃ niruktyapagataḥ pratyātmavedyaḥ śivaḥ|

tasmai dharmadivākarāya vimalajñānāvabhāsatviṣe

sarvāramvaṇa rāgadoṣatimiravyāghātakartre namaḥ||9||



anena kiṃ darśitam|

acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ|

yo yena ca virāgo'sau dharmaḥ satyadvilakṣaṇaḥ||10||



anena samāsato'ṣṭābhirguṇaiḥ saṃgṛhītaṃ dharmaratnamudbhāvitam| aṣṭau guṇāḥ katame| acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratiparkṣatā virāgo virāgaheturiti|



nirodhamārgasatyābhyāṃ saṃgṛhītā virāgitā|

guṇaistribhistribhiścaite veditavye yathākramam||11||



eṣāmeva yathākramaṃ ṣaṇṇāṃ guṇānāṃ tribhirādyairacintyādvayanirvikalpatāguṇairnirodhasatyaparidīpanādvirāgasaṃgraho veditavyaḥ| tribhiravaśiṣṭaiḥ śuddhyabhivyaktipratipakṣatāguṇairmārgasatyaparidīpanādvirāgahetusaṃgraha iti| yaśca virāgo nirodhasatyaṃ yena ca virāgo mārgasatyena tadubhayamabhisamasya vyavadānasatya dvayalakṣaṇo virāgadharma iti paridīpitam|



atarkyatvādalāpyatvādāryajñānādacinyatā|

śivatvādadvayākalpau śuddhyādi trayanarkavat||12||



samāsato nirodhasatyasya tribhiḥ kāraṇairacintyatvaṃ veditavyam| katamaistribhiḥ| asatsatsadasannobhayaprakāraiścaturbhirapi tarkāgocaratvāt| sarvarutaravitaghoṣavākpathaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt| āryāṇāṃ ca pratyātmavedanīyatvāt|



tatra nirodhasatyasya kathamadvayatā nirvikalpatā ca veditavyā| yathoktaṃ bhagavatā| śivo'yaṃ śāriputra dharmakāyo'dvayadharmāvikalpadharmā| tatra dvayamucyate karma kleśāṃśca| vikalpa ucyate karmakleśasamudayaheturayoniśomanasikāraḥ| tatprakṛtinirodhaprativedhād dvayavikalpāsamudācārayogena yo duḥkhasyātyantamanutpāda idamucyate duḥkhanirodhasatyam| na khalu kasyaciddharmasya vināśādduḥkhanirodhasatyaṃ paridīpitam| yathoktam| anutpādānirodhe mañjuśrīścittamanovijñānāni na pravartante| yatra cittamanovijñānāni na pravartante tatra na kaścitparikalpo yena parikalpenāyoniśomanasikuryāt| sa yoniśomanasikārapra yukto'vidyāṃ na samutvāpayati| yaccāvidyāsamutthānaṃ tad dvādaśānāṃ bhavāṅgānāmasamutthānam| sājātiriti vistaraḥ| yathoktam| na khalu bhagavan dharmavināśo duḥkhanirodhaḥ| duḥkhanirodhanāmnā bhagavannanādikāliko'kṛto'jāto'nutpanno'kṣayaḥ kṣayāpagataḥ nityo dhruvaḥ śivaḥ śāśvataḥ prakṛtipariśuddhaḥ sarvakleśakośavinirmukto gaṅgāvālikāvyativṛttairavinirbhāgairacintyairbuddhadharmaiḥ samanvāgatastathāgatadharmakāyo deśitaḥ| ayameva ca bhagavaṃstathāgatadharmakāyo'vinirmuktakleśakośastathāgatagarbhaḥ sūcyate| iti sarvavistareṇa yathāsūtrameva duḥkhanirodhasatyavyavasthānamanugantavyam|



asya khalu duḥkhanirodhasaṃjñitasya tathāgatadharmakāyasya prāptiheturavikalpajñānadarśanabhāvanāmārgastrividhena sādharmyeṇa dinakarasadṛśaḥ veditavyaḥ| maṇḍalaviśuddhisādharmyeṇa sarvopakleśamalavigatatvāt| rūpābhidhyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt| tamaḥpratipakṣasādharmyeṇa ca sarvākārasatyadarśanavibandhapratipakṣabhūtatvāt|



vibandha punarabhutavastunimittārambaṇamanasikārapūrvikā rāgadveṣamohotpattiranuśayaparyutthānayogāt| anuśayato hi bālānāma bhūtamatatsvabhāvaṃ vastu śubhākāreṇa vā nimittaṃ bhavati rāgotpattitaḥ| pratighākāreṇa vā dveṣotpattitaḥ| avidyākāreṇa vā mohotpattitaḥ| tacca rāgadveṣamohanimittamayathābhutamārambaṇaṃ kurvatāmayoniśomanasikāraścittaṃ paryādadāti| teṣāmayoniśomanasikāraparyavasthitacetasāṃ rāgadveṣamohānāmanyatakleśasamudācāro bhavati| te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti| dveṣajamapi mohajamapi karmābhisaṃskurvanti| karmataśca punarjanmānubandha eva bhavati| evameṣāṃ bālānāmanuśayavatāṃ| nimittagrāhiṇāmārambaṇacaritānāmayoniśomanasikārasamudācārāt kleśasamudayaḥ| kleśamudāyāt karmasamudayaḥ| karmasamudayājjanmasamudayo bhavati| sa punareṣa sarvākārakleśakarmajanmasaṃkleśo bālānāmekasya dhātoryathābhūtamajñānādadarśanācca pravartate|



sa ca tathā draṣṭavyo yathā parigaveṣayanna tasya kiṃcinnimittamārambaṇaṃ vā paśyati| sa yadā na nimittaṃ nārambaṇaṃ vā paśyati tadā bhūtaṃ paśyati| evamete dharmāstathāgatenābhisaṃbuddhāḥ samatayā samā iti| ya evamasataśca nimittārambaṇasyādarśanāt sataśca yathābhūtasya paramārthasatyasya darśanāt tadubhayoranutkṣepāprakṣepasamatājñānena sarvadharmasamatābhisaṃbodhaḥ so'sya sarvākārasya tattvadarśanavibandhasya pratipakṣo veditavyo yasyodayāditarasyātyantamasaṃgatirasamavadhānaṃ pravartate| sa khalveṣa dharmakāyaprāptiheturavikalpajñānadarśanabhāvanāmārgo vistareṇa yathāsūtraṃ prajñāpāramitānusāreṇānugantavyaḥ|



ato mahāyānadharmaratnādavaivartikabodhisattvagaṇaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ|



ye samyak pratividhya sarvajagato nairātmyakoṭiṃ śivāṃ

taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt|

sarvatrānugatāmanāvṛtadhiyaḥ paśyanti saṃbuddhatāṃ

tebhyaḥ sattvaviśuddhyanantaviṣayajñānekṣaṇebhyo namaḥ||13||



anena kiṃ darśitam|

yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ|

dhīmatāmavivartyānāmanuttaraguṇairgaṇaḥ||14||



anena samāsato'vaivartikabodhisattvagaṇaratnasya dvābhyāmākārābhyāṃ yathāvadbhāvikatayā yāvadbhāvikatayā ca lokottarajñānadarśanaviśuddhito'nuttaraguṇānvitatvamudbhāvitam|



yathāvattajjagacchantadharmatāvagamāt sa ca|

prakṛteḥ pariśuddhatvāt kleśasyādikṣayekṣaṇāt||15||



tatra yathāvadbhāvikatā kṛtsnasya pudgaladharmākhyasya jagato yathāvannairātmyakoṭerava gamādveditavyā| sa cāyamavagamo'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṃ kāraṇābhyāmutpadyate| prakṛtiprabhāsvaratādarśanācca cittasyādikṣayanirodhadarśanācca tadupakleśasya| tatra yā cittasya prakṛtiprabhāsvaratā yaśca tadupakleśa ityetad dvayamanāsravai dhātau kuśalākuśalayościttayorekecaratvād dvitīyacittānabhisaṃdhānayogena paramaduṣprativedhyam| ata āha| kṣaṇikuṃ bhagavan kuśalaṃ cittam| na kleśaiḥ saṃkliśyate| kṣaṇikamakuśalaṃ cittam| na saṃkliṣṭameva taccittaṃ kleśaiḥ| na bhagavan kleśāstaccittaṃ spṛśanti| kathamatra bhagavannasparśanadharmi cittaṃ tamaḥkliṣṭaṃ bhavati| asti ca bhagavannupakleśaḥ| astyupakliṣṭaṃ cittam| atha ca punarbhagavan prakṛtipariśuddhasya cittasyopakleśārtho duṣprativedhyaḥ| iti vistareṇa yathāvadbhāvikatāmārabhya duṣpratividhārthanirdeśo yathāsūtramanugantavyaḥ|



yāvadbhāvikatā jñeyaparyantagatayā dhiyā|

sarvasattveṣu sarvajñadharmatāstitvadarśanāt||16||



tatra yāvadbhāvikatā sarvajñeyavastuparyantagatayā lokottarayā prajñayā sarvasattveṣvantaśastiryagyonigateṣvapi tathāgatagarbhāstitvadarśanādveditavyā| tacca darśanaṃ bodhisattvasya prathamāyāmeva bodhisattvabhūmāvutpadyate sarvatragāthane dharmadhātuprativedhāt|



ityevaṃ yo'vabodhastatpratyātmajñānadarśanam|

tacchuddhiramale dhātāvasaṅgāpratighā tataḥ||17||



ityevamanena prakāreṇa yathāvadbhāvikatayā ca yāvadbhāvikatayā ca yo lokottaramārgāvabodhastadāryāṇāṃ pratyātmamananyasādhāraṇaṃ lokottarajñānadarśanamabhipretam| tacca samāsato dvābhyāṃ kāraṇābhyāmitaprādeśikajñānadarśanamupanidhāya suviśuddhirityucyate| katamābhyāṃ dvābhyām| asaṅgatvādapratihatatvācca| tatra yathāvadbhāvikatayā sattvadhātuprakṛtiviśuddhaviṣayatvādasaṅgam yāvadbhāvikatayānantejñeyavastuviṣayatvādapratihatam|



jñānadarśanaśuddhyā buddhajñānādanuttarāt|

avaivartyādbhavantyāryāḥ śaraṇaṃ sarvadehinām||18||



itīyaṃ jñānadarśanaśuddhiravinivartanīyabhūmisamārūḍhānāṃ bodhisattvānāmanuttarāyāstathāgatajñānadarśanaviśuddherupaniṣadgatatvādanuttarā veditavyā tadanyebhyo vā dāna śīlādibhyo bodhisattvaguṇebhyo madyogādavinivartanīyā bodhisattvāḥ śaraṇa bhūtā bhavanti sarvasattvānāmiti|



śrāvakasaṃgharatnāgrahaṇaṃ bodhisattvagaṇaratnānantaraṃ tatpūjānarhatvāt| na hi jātu paṇḍitā bodhisattvaśrāvakaguṇāntarajñā mahābodhivipulapuṇyajñānasaṃbhārāpūryamāṇajñānakaruṇāmaṇḍalamaprameyasattvadhātugaṇa-saṃtānāvabhāsapratyupasthitamanuttaratathāgatapūrṇacandra gamanānukūlamārgapratipannaṃ bodhisattvanavacandramutsṛjya prādeśikajñānaniṣṭhāgatamapi tārārūpavat svasaṃtānāvabhāsapratyupasthitaṃ śrāvakaṃ namasyanti| parahitakriyāśayaviśuddheḥ saṃniśrayaguṇenaiva hi prathamacittotpādiko'pi bodhisattvo niranukrośamananyapoṣigaṇyamanāsravaśīlasaṃvaraviśuddhiniṣṭhāgatamāryaśrāvakamabhibhavati| prāgeva tadanyairdaśavaśitādibhirbodhisattvaguṇaiḥ| vakṣyati hi|



yaḥ śīlamātmārthakaraṃ vibharti

duḥśīlasattveṣu dayāviyukteḥ|

ātmaṃbhariḥ śīladhanapraśuddho

viśuddhaśīlaṃ na tamāhurāryam||



yaḥ śīlamādāya paropajīvyaṃ

karoti tejo'nilavāribhūvat|

kāruṇyamutpādya paraṃ pareṣu

sa śīlavāṃstatpratirūpako'nya iti||



tatra kenārthena kimadhikṛtya bhagavatā śaraṇatrayaṃ prajñaptam||



śāstṛśāsanaśiṣyārthairadhikṛtya triyānikān|

kāratrayādhimuktāṃśca prajñaptaṃ śaraṇatrayam||19||



buddhaḥ śaraṇamagryatvād dvipadānāmiti śāstṛguṇodbhāvanārthena buddhabhāvāyopagatān bodhisattvān pudgalān buddhe ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam|



dharmaḥ śaraṇamagryatvādvirāgāṇāmiti śāstṛḥ śāsana guṇodbhāvanārthena svayaṃ pratītya gambhīradharmānubodhāyopagatān pratyekabuddhayānikān pudgalān dharme ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam|



saṃghaḥ śaraṇamagryatvādgaṇānāmiti śāstuḥ śāsane supratipannaśiṣyaguṇodbhāvanārthena parataḥ śravaghoṣasyānugamāyopagatān śrāvakayānikān pudgalān saṃghe ca paramakārākriyādhimuktānadhikṛtya deśitaṃ prajñaptam| ityanena samāsatastrividhenārthena ṣaṭ pudgalānadhikṛtya prabhedayo bhagavatā saṃvṛtipadasthānena sattvānāmanupūrvanayāvatārārthamimāni trīṇi śaraṇāni deśitāni prajñaptāni|



tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ|

dharmo dvidhāryasaṃghaśca nātyantaṃ śaraṇaṃ param||20||



dvividho dharmaḥ| deśanādharmo'dhigamadharmaśca| tatra deśanādharmaḥ sūtrādideśanāyā nāmapadavyañjanakāyasaṃgṛhītaḥ| sa ca mārgābhisamayaparyavasānatvāt kolopama ityuktaḥ| adhigamadharmo hetuphalabhedena dvividhaḥ| yaduta mārgasatyaṃ nirodhasatyaṃ ca| yena yadadhigamyata iti kṛtvā| tatra mārgaḥ saṃskṛtalakṣaṇaparyāpannaḥ| yat saṃskṛtalakṣaṇaparyāpannaṃ tan mṛṣāmoṣadharmi| yan mṛṣāmoṣadharmi tadasatyam| yadasatyaṃ tadanityam| yadanityaṃ tadśaraṇam| yaśca tena mārgeṇa nirodho'dhigataḥ so'pi śrāvakanayena pradīpocchedavat kleśaduḥkhābhāvamātraprabhāvitaḥ| na cābhāvaḥ śaraṇamaśaraṇaṃ vā bhavitumarhati|



saṃgha iti traiyānikasya gaṇasyaitadadhivacanam| sa ca nityaṃ sabhayastathāgataśaraṇagato niḥsaraṇaparyeṣī śaikṣaḥ sakaraṇīyaḥ pratipannakaścānuttarāyāṃ samyaksaṃbodhāviti| kathaṃ samayaḥ| yasmādarhatāmapi kṣīṇapunarbhavānāmaprahīṇatvādvāsaṃnāyāḥ satatasamitaṃ sarvāsaṃskāreṣu tīvrā bhayasaṃjñā pratyupasthitā bhavati syādyathāpi nāmotkṣiptāsike vadhakapuruṣe tasmātte'pi nātyantasukhaniḥsaraṇamadhigatāḥ| na hi śaraṇaṃ śaraṇaṃ paryeṣate| yathaivā śaraṇāḥ sattvā yena tena bhayena bhītāstatastato niḥsaraṇaṃ paryeṣante tadvadarhatāmapyasti tadbhayaṃ yataste bhayādbhītāstathāgatameva śaraṇamupagacchanti| yaścaivaṃ sabhayatvāccharaṇamupagacchatyavaśyaṃ bhayānniḥsaraṇaṃ sa paryeṣyate| niḥsaraṇaparyeṣitvācca bhayanidānaprahāṇamadhikṛtya śaikṣo bhavati sakaraṇīyaḥ| śaikṣatvāt pratipannako bhavatyabhayamāryabhasthānamanuprāptuṃ yadutānuttarāṃ samyaksaṃbodhim| tasmātso'pi tadaṅgaśaraṇatvānnātyantaṃ śaraṇam| evamime dve śaraṇe paryantakāle śaraṇe ityucyete|



jagaccharaṇamekatra buddhatvaṃ pāramārthikam|

munerdharmaśarīratvāt tanniṣṭhatvādgaṇasya ca||21||



anena tu pūrvoktena vidhinānutpādānirodhaprabhāvitasya munervyavadānasatyadvayavirāgadharmakāyatvād dharmakāyaviśuddhiniṣṭhādhigamaparyavasānatvācca traiyānikasya gaṇasya pāramārthikamevātrāṇe'śaraṇe loke'parāntakoṭisamamakṣayaśaraṇaṃ nityaśaraṇaṃ dhruvaśaraṇaṃ yaduta tathāgatā arhantaḥ samyaksaṃbuddhāḥ| eva ca nityadhruvaśivaśāśvataikaśaraṇanirdeśo vistareṇāryaśrīmālāsūtrānusāreṇānugantavyaḥ|



ratnāni durlabhotpādāna nirmalatvāt prabhāvataḥ|

lokālaṃkārabhūtatvādagratvān nirvikārataḥ||22||



samāsataḥ ṣaḍvidhena ratnasādharmyeṇaitāni buddhadharmasaṃghākhyāni trīṇi ratnānyucyante| yaduta durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivarteranavāptakuśalamūlānāṃ tatsamavadhānāpratilambhāt| vaimalyasādharmyeṇa sarvācāramalavigatatvāt| prabhāvasādharmyeṇa ṣaḍabhijñādyacintyaprabhāvaguṇayogāt| lokālaṃkārasādharmyeṇa sarvajagadāśayaśobhānimittatvāt| ratnaprativarṇikāgryasādharmyeṇa lokottaratvāt| stutinindādyavikārasādharmyeṇāsaṃskṛtasvabhāvatvāditi|



ratnatrayanirdeśānantaraṃ yasmin satyeva laukikalokottaraviṃśuddhiyoniratnatrayamutpadyate tadadhikṛtya ślokaḥ|



samalā tathatātha nirmalā vimalāḥ buddhaguṇā jinakriyā|

viṣayaḥ paramārthadarśināṃ śubharatnatrayasargako yataḥ||23||



anena kiṃ paridīpitam|

gotraṃ ratnatrayasyāsya viṣayaḥ sarvadarśinām|

caturvidhaḥ sa cācintyaścaturbhiḥ kāraṇaiḥ kramāt||24||



tatra samalā tathatā yo dhāturavinirmuktakleśakośastathāgatagarbha ityucyate| nirmalā tathatā sa eva buddhabhūmāvāśrayaparivṛttilakṣaṇo yastathāgatadharmakāye ityucyate| vimalabuddhaguṇā ye tasminnevāśrayaparivṛttilakṣaṇe tathāgatadharmakāye lokottarā daśabalādayo buddhadharmāḥ| jinakriyā teṣāmeva daśabalādīnāṃ buddhadharmāṇāṃ pratisvamanuttaraṃ karma yadaniṣṭhitamaviratamapratipraśrabdhaṃ bodhisattvavyākaraṇakathāṃ nopacchinatti| tāni punarimāni catvāri sthānāni yathāsaṃkhyameva caturbhiḥ kāraṇairacintyatvāt sarvajñaviṣayā ityucyante| katamaiścaturbhiḥ|



śuddhyupakliṣṭatāyogāt niḥsaṃkleśaviśuddhitaḥ|

avinirbhāgadharmatvādanābhogāvikalpataḥ||25||



tatra samalā tathatā yugapadekakālaṃ viśuddhā ca saṃkliṣṭā cetyacintyametat sthānaṃ gambhīradharmanayādhimuktānāmapi pratyekabuddhānāmagocaraviṣatvāt| yata āha| dvāvimau devi dharmau duṣprativedhyau| prakṛtipariśuddhicittaṃ duṣprativedhyam| tasyaiva cittasyopakliṣṭatā duṣprativedhyā| anayordevi dharmayoḥ śrotā tvaṃ vā bhaverathavā mahādharmasamanvāgatā bodhisattvāḥ| śeṣāṇāṃ devi sarvaśrāvakapratyekabuddhānāṃ tathāgataśraddhāgamanīyā vevaito dharmāviti|



tatra nirmalā tathatā pūrvamalāsaṃkliṣṭā paścādviśuddhetyacintyametat sthānam| yat āha| prakṛtiprabhāsvaraṃ cittam| tattathaiva jñānam| tata ucyate| ekakṣaṇalakṣaṇasamāyuktayā prajñayā samyaksaṃbodhirabhisaṃbuddheti|



tatra vimalā buddhaguṇāḥ paurvāparyeṇaikāntasaṃkliṣṭāyāmapi pṛthagjanabhūmāvavinirbhāgadharmatayā nirviśiṣṭā vidyanta ityacintyametat sthānam| yat āha|



na sa kaścitsattvaḥ sattvanikāye saṃvidyate yatra tathāgatajñānaṃ na sakalamanupraviṣṭam| api tu saṃjñāgrāhatastathāgatajñānaṃ na prajñāyate| saṃjñāgrāhavigamāt punaḥ sarvajñajñānaṃ svayaṃbhūjñānamasaṅgataḥ prabhavati| tadyathāpi nāma bho jinaputra trisāhasramahāsahasralokadhātupramāṇaṃ mahāpustaṃ bhavet| tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet| mahāpṛthivīpramāṇena mahāpṛthivī| dvisāhasralokadhātupramāṇena dvisāhasralokadhātuḥ| sāhasralokadhātupramāṇena sāhasralokadhātuḥ| cāturdvīpikapramāṇena cāturdvīpikāḥ| mahāsamudrapramāṇena mahāsamudrāḥ| jambūdvīpapramāṇena jambūdvīpāḥ| pūrvavidehadvīpapramāṇena pūrvavidehadvīpāḥ| godāvarīdvīpapramāṇena godāvarīdvīpāḥ| uttarakurudvīpapramāṇenottarakurudvīpāḥ| sūmerupramāṇena sumarevaḥ| bhūmyavacaradevavimānapramāṇena bhūmyavacaradevavimānāni| kāmāvacaradevavimānapramāṇena kāmāvacaradevavimānāni| rūpāvacaradevavimānapramāṇena rūpāvacaradevavimānāni| tacca mahāpustaṃ trisāhasramahāsāhasralokadhātvāyāmavistarapramāṇaṃ bhavet| tatkhālu punarmahāpustamekasmin paramāṇurajasi prakṣiptaṃ bhavet| yathā caikaparamāṇurajasi tanmahāpustaṃ prakṣiptaṃ bhavet tathānyeṣu sarvaparamāṇurajaḥsu tatpramāṇānyeva mahāpustānyabhyantarapraviṣṭāni bhaveyuḥ| atha kaścideva puruṣa utpadyate paṇḍito nipuṇo vyakto medhāvī tatropagamikayā mīmāṃsayā samanvāgataḥ divyaṃ cāsya cakṣuḥ samantapariśuddhaṃ prabhāsvaraṃ bhavet| sa divyena cakṣuṣā vyavalokayati| idaṃ mahāpustamevaṃbhūtamihaiva parītte paramāṇurajasyanitiṣṭhataṃ| na kasyacidapi sattvasyopakāritbhūtaṃ bhavati| tasyaivaṃ syāt| yannvahaṃ mahāvīryabalasthāmnā etatparamāṇurajo bhittvā etanmahāpustaṃ sarvajagadupajīvyaṃ kuryām| sa mahāvīryabalasthāma saṃjanayitvā sūkṣmeṇa vajreṇa tatparamāṇurajo bhittvā yathābhiprāyaṃ tanmahāpustaṃ sarvajagadupajīvyaṃ kuryāt| yathā caikasmāt tathāśeṣebhyaḥ paramāṇubhyastathaiva kuryāt| evameva bho jinaputra tathāgatajñānamapramāṇajñānaṃ sarvasattvopajīvyajñānaṃ sarvasattvacittasaṃtāneṣu sakalamanupraviṣṭam| sarvāṇi ca tāni sattvacittasaṃtānānyapi tathāgatajñānapramāṇāni| atha ca punaḥ saṃjñāgrāhavinivaddhā bālā na jānanti na prajānanti nānubhavanti na sākṣātkurvanti tathāgatajñānam| tatastathāgato'saṅgeṇa tathāgatajñānena sarvadharmadhātusattvabhavanāni vyavalokyācāryasaṃjñī bhavati| aho bata ime sattvā yathāvat tathāgatajñānaṃ na prajānanti| tathāgatajñānānupraviṣṭāśca| yannvahameṣā sattvānāmāryeṇa mārgopadeśena sarvasaṃjñākṛtabandhanāpanayanaṃ kuryā yathā svayamevāryamārgabalādhānena mahatīṃ saṃjñāgranthiṃ vinivartya tathāgatajñānaṃ pratyabhijānīran| tathāgatasamatāṃ cānuprāpnuyaḥ| te tathāgatamārgopadeśena sarvasaṃjñākṛtabandhanāni vyapanayanti| apanīteṣu ca sarvasaṃjñākṛtabandhaneṣu tat tathāgatajñānama pramāṇaṃ bhavati sarvajagadupajīvyamiti|



tatra jinakriyā yugapatsarvatra sarvakālamanābhogenāvikalpato yathāśayeṣu yathāvainayikeṣu sattveṣvakṣūṇamanuguṇaṃ pravartata ityacintyametat sthānam| yata āha| saṃkṣepamātrakeṇāvatāraṇārthaṃ sattvānāmapramāṇamapi tathāgatakarma pramāṇato nirdiṣṭam| api tu kulaputra yattathāgatasya bhūtaṃ tathāgatakarma tadapramāṇamacintyamavijñeyaṃ sarvalokena| anudāharaṇamakṣaraiḥ| duḥsaṃpādaṃ parebhyaḥ| adhiṣṭhitaṃ sarvabuddhakṣetreṣu| samatānugataṃ sarvabuddhaiḥ| samatikrāntaṃ sarvābhogakriyābhyaḥ| nirvikalpamākāśasamatayā| nirnītākāraṇaṃ dharmadhātukriyayā| iti vistareṇa yāvadviśuddhavaiḍūryamaṇiduṣṭāntaṃ kṛtvā nirdiśati| tadanena kulaputra paryāyeṇaivaṃ veditavyamacintyaṃ tathāgatakarma samatānugataṃ ca sarvato'navadyaṃ ca triratnavaṃśanupacchettṛ ca| yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṃ ca kāyasya na vijahāti sarvabuddhakṣetreṣu ca darśanaṃ dadāti| anabhilāpyadharmatāṃ ca vāco na vijahāti yathārutavijñaptyā ca sattvebhyo dharmaṃ deśayati| sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānātiti|



bodhyaṃ bodhistadaṅgāni bodhaneti yathākramam|

heturekaṃ padaṃ trīṇi pratyayastadviśuddhaye||26||



eṣāṃ khalvapi caturṇāmarthapadānāṃ sarvajñeyasaṃgrahamupādāya prathamaṃ boddhavyapadaṃ draṣṭavyam| tadanubodho bodhiriti dvitīyaṃ bodhipadam| bodheraṅgabhūtā buddhaguṇā iti tritīyaṃ bodhyaṅgapadam| bodhyaṅgaireva bodhanaṃ pareṣāmiti caturtha bodhanāpadam| itīmāni catvāri padānyadhikṛtya hetupratyayabhāvena ratnatrayagotravyavasthānaṃ veditavyam|



tatraiṣāṃ caturṇāṃ padānāṃ prathamaṃ lokottaradharmavijatvāt pratyātmayoniśomanasikārasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattiheturanugantavyaḥ| ityevamekaṃ padaṃ hetuḥ| kathaṃ trīṇi pratyayaḥ| tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya daśabalādibhirbuddhadharmerdvātriśadākāraṃ tathāgatakarma kurvan parato ghoṣasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattipratyayo'nugantavyaḥ| ityevaṃ trīṇi pratyayaḥ| ataḥ parameṣāmeva caturṇā padānāmanupūrvamavaśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ|



tatra samalāṃ tathatāmadhikṛtya yaduktaṃ sarvasattvāstathāgatagarbhā iti tat kenārthena|



buddhajñānāntargamāt sattvarāśe-

stannairmalyasyādvayatvāt prakṛtyā|

bauddhe gotre tatphalasyopacārā-

duktāḥ sarve dehino buddhagarbhāḥ||27||



saṃbuddhakāyaspharaṇāt tathatāvyatibhedataḥ|

gotrataśca sadā sarve buddhagarbhāḥ śarīriṇaḥ||28||



samāsatastrividhenārthena sadā sarvasattvāstathāgatagarbhā ityuktaṃ bhagavatā| yaduta sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena tathāgatatathatāvyatibhedārthena tathāgatagotrasaṃbhavārthena ca| eṣāṃ punastrayāṇāmarthapadānāmutaratra tathāgatagarbhasūtrānusāreṇa nirdeśo bhaviṣyati| pūrvataraṃ tu yenārthena sarvatrāviśeṣeṇa pravacane sarvākāraṃ tadarthasūcanaṃ bhavati tadapyādhikṛtya nirdekṣyāmi| uddānam|



svabhāvahetvo phalakarmayoga-

vṛttiṣvavasthāsvatha sarvagatve|

sadāvikāritvaguṇeṣvabhede

jñeyo'rthasaṃdhiḥ paramārthadhāto||29||



samāsato daśavidhamarthamabhisaṃdhāya paramatattvajñānāviṣayasya tathāgatadhātorvyavasthānamanugantavyam| daśavidho'rthaḥ katamaḥ| tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛtyartho'vasthāprabhedārthaḥ sarvatragārtho'vikārārtho'bhedārthaśca| tatra svabhāvarthaṃ hetvartha cārabhya ślokaḥ|



sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmvarāmbuvat|

dharmādhimuktyadhiprajñāsamādhikaruṇānvayaḥ||30||



tatra pūrveṇaṃ ślokārthena kiṃ darśayati|



prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ|

cintāmaṇinabhovāriguṇasādharmyameṣu hi||31||



ya ete trayo'tra pūrvamuddiṣṭā eṣu triṣu yathāsaṃkhyameva svalakṣaṇaṃ sāmānyalakṣaṇaṃ cārabhya tathāgatadhātościntāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam| tatra tathāgatadharmakāye tāvaccintitārthasamuddhayādi prabhāvasvabhāvatāṃ svalakṣaṇamārabhya cintāmaṇiratnasādharmyaṃ veditavyam| tathatāyāmananyathābhāvasvabhāvatāṃ svalakṣaṇamārabhyākāśasādharmyaṃ veditavyam| tathāgatagotre sattvakaruṇāsnigdhasvabhāvatāṃ svalakṣaṇamārabhya vārisādharmya veditavyam| sarveṣāṃ cātra sadātyantaprakṛtyanupakliṣṭatāṃ prakṛtipariśuddhiṃ sāmānyalakṣaṇāmārabhya tadeva cintāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam|



tatra pareṇa ślokārdhena kiṃ darśitam|

caturdhāvaraṇaṃ dharmapratibho'pyātmadarśanam|

saṃsāraduḥkhabhīrūtvaṃ sattvārthaṃ nirapekṣatā||32||



icchantikānāṃ tīrthyānāṃ śrāvakāṇāṃ svayaṃbhuvām|

adhimuktyātayo dharmāścatvāraḥ śuddhihetavaḥ||33||



samāsata ime trividhāḥ sattvāḥ sattvarāśau saṃvidyante| bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca| tatra bhavābhilāṣiṇo dvividhā veditavyāḥ| mokṣamārgapratihatāśa aparinirvāṇagotrakāḥ sattvā ye saṃsāramevecchanti na nirvāṇaṃ tanniyatipatitāścehadhārmikā eva| tadekatyā mahāyānadharmavidviṣo yānadhikṛtyataduktaṃ bhagavatā| nāhaṃ teṣāṃ śāstā na te mama śrāvakāḥ | tānahaṃ śāriputra tamasastamo'ntaramandhakārān mahāndhakāragāminastamobhūyiṣṭhā iti vadāmi|



tatra vibhavābhilāṣiṇo dvividhāḥ| anupāyapatitā upāyapatitāśca| tatrānupāyapatitāḥ api trividhāḥ| itobāhyā bahunānāprakārāścakaparibrājakanigranthiputraprabhṛtayo'nyatīrthyāḥ| ihadhārmikāśca tatsabhāgacaritā eva śrāddhā api durgṛhītagrāhiṇaḥ| te ca punaḥ katame| yaduta pudgaladṛṣṭayaśca paramārthānadhimuktā yān prati bhagavatā śūnyatānadhimukto nirviśiṣṭo bhavati tīrthikairityuktam| śūnyatādṛṣṭayaścābhimānikā yeṣāmiha tadvimokṣamukhe'pi śūnyatāyāṃ mādyamānānāṃ śūnyataiva dṛṣṭirbhavati yānadhikṛtyāha| varaṃ khalu kāśyapa sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti| tatropāyapatitā api dvividhāḥ| śrāvakayānīyāśca samyaktvaniyāmamavakrāntāḥ pratyekabuddhayānīyāśca|



tadubhayānābhilāṣiṇaḥ punarmahāyānasaṃprasthitāḥ paramatīkṣṇendriyāḥ sattvā ye nāpi saṃsāramicchanti yathecchantikā nānupāyapatitāstīrthikādivan nāpyupāyapatitāḥ śrāvakapratyekabuddhavat| api tu saṃsāranirvāṇasamatāpatti mārgapratipannāste bhavantyapratiṣṭhitanirvāṇāśayā nirupakliṣṭasaṃsāragataprayogā dṛḍhakaruṇādhyāśayapratiṣṭhitamūlapariśuddhā iti|



tatra ye sattvā bhavābhilāṣiṇa icchantikāstanniyatipatitā ihadhārmikā evocyante mithyātvaniyataḥ sattvarāśiriti| ye vibhavābhilāṣiṇo'pyanupāyapatitā ucyante'niyataḥ sattvarāśiriti| ye vibhavābhilāṣiṇa upāyapatitāstadubhayānabhilāṣiṇaśca samatāptimārgapratipannāsta ucyatte samyaktvaniyataḥ sattvarāśiriti| tatra mahāyānasaṃprasthitān sattvānanāvaraṇagāminaḥ sthāpayitvā ya ito'nye sattvāstadyathā| icchantikāstīrthyāḥ śrāvakāḥ pratyekabuddhāśca| teṣāmimāni catvāryāvaraṇāni tathāgatadhātoranadhigamāyāsākṣātkriyāyaisaṃvartante| katamāni ca catvāri| tadyathā mahāyānadharmapratigha icchantikānāmāvaraṇa yasya pratipakṣo mahāyānadharmādhimuktibhāvanā bodhisattvānām| dharmeṣvātmadarśanamanyatīrthānāmāvaraṇaṃ yasya pratipakṣaḥ prajñāpāramitābhāvanā bodhisattvānām| saṃsāre duḥkhasaṃjñā duḥkhabhīrutva śrāvakayānikānāmavaraṇaṃ yasya pratipakṣo gaganagañjādisamādhibhāvanā bodhisattvānām| sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇaṃ yasya pratipakṣo mahākaruṇābhāvanā bodhisattvānāmiti|



etaccaturvidhamāvaraṇameṣāṃ caturvidhānāṃ sattvānāṃ yasya pratipakṣānimāṃścaturo'dhimuktyādīn bhāvayitvā bodhisattvā niruttarārthadharmakāyaviśuddhiparamatāmadhigacchantyebhiśca viśuddhisamudāgamakāraṇaiścaturbhiranugatā dharmarājaputrā bhavanti tathāgatakule| kathamiti|



bījaṃ yeṣāmagrayānādhimukti-

rmātā prajñā buddhadharmaprasūtyai|

garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā

dhātrī putrāste'nujātā munīnām||34||



tatra phalārtha karmārtha cārabhya ślokaḥ|

śubhātmasukhanityatvaguṇapāramitā phalam|

duḥkhanirvicchamaprāpticchandapranidhikarmakaḥ||35||



tatra pūrveṇa ślokārdhena kiṃ darśitam|

phalameṣāṃ samāsena dharmakāye viparyayāt|

caturvidhaviparyāsapratipakṣaprabhāvitam||36||



ya ete'dhimuktyādayaścatvāro dharmāstathāgatadhātorviśuddhihetava eṣāṃ yathāsaṃkhyameva samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṃ draṣṭavyam| tatra yā rūpādike vastunyanitye nityamiti saṃjñā| duḥkhe sukhamiti| anātmanyātmeti| aśubhe śubhamiti saṃjñā| ayamucyate caturvidho viparyāsaḥ| etadviparyayeṇa caturvidha evāviparyāso veditavyaḥ| katamaścaturvidhaḥ| yā tasminneva rūpādike vastunyanityasaṃjñā| duḥkhasaṃjñā| anātmasaṃjñā| aśubhasaṃjñā| ayamucyate caturvidhaviparyāsaviparyayaḥ| sa khalveṣa nityādilakṣaṇaṃ tathāgatadharmakāyamadhikṛtyeha viparyāso'bhipreto yasya pratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā vyavasthāpitā| tadyathā nityapāramitā sukhapāramitātmapāramitā subhapāramiteti| eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ| viparyastā bhagavan sattvā upātteṣu pañcasūpādānaskandheṣu| te bhavantyanitye nityasaṃjñinaḥ| duḥkhe sukhasaṃjñinaḥ| anātmanyātmasaṃjñinaḥ| aśubhe subhasaṃjñinaḥ| sarvaśrāvakapratyekabuddhā api bhagavan śūnyatājñānenādṛṣṭapūrve sarvajñajñānaviṣaye tathāgatadharmakāye viparyastāḥ| ye bhagavan sattvāḥ syurbhagavataḥ putrā aurasā nityasaṃjñina ātmasaṃjñinaḥ sukhasaṃjñinaḥ śubhasaṃjñinaste bhagavan sattvāḥ syuraviparyastāḥ| syuste bhagavan samyagdarśinaḥ| tat kasmāddhetoḥ| tathāgatadharmakāya eva bhagavan nityapāramitā sukhapāramitā ātmapāramitā śubhapāramitā| ye bhagavan sattvāstathāgatadharmakāyamevaṃ paśyanti te samyak paśyanti| ye samyaka paśyanti te bhagavataḥ putrā aurasā iti vistaraḥ|



āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitāyāṃ hetvānupūrvyā pratilomakramo veditavyaḥ| tatra mahāyānadharmapratihatānāmicchantikānāmaśucisaṃsārābhirativiparyayeṇa bodhisattvānāṃ mahāyānadharmādhimuktibhāvanāyāḥ śubhapāramitādhigamaḥ phalaṃ draṣṭavyam| pañcasūpādānaskandheṣvātmadarśināmanyatīrthyānāmasadātmagrahābhirativiparyayeṇa prajñāpāramitābhāvanāyāḥ paramātmapāramitādhigamaḥ phalaṃ draṣṭavyam| sarve hyanyatīrthyā rūpādikamatatsvabhāvaṃ vastvātmetyupagatāḥ| taccaiṣāṃ vastu yathāgrahamātmalakṣaṇena visaṃvāditvāt sarvakālamanātmā| tathāgataḥ punaryathābhūtajñānena sarvadharmanairātmyaparapā ramabhiprāptaḥ| taccāsya nairātmyamanātmalakṣaṇena yathādarśanamavisaṃvāditvāt sarvakālamātmābhipreto nairātmyaṃmevātmani kṛtvā| yathoktaṃ sthito'sthānayogeneti| saṃsāraduḥkhabhīrūṇāṃ śrāvakayānikānāṃ saṃsāraduḥkhopaśamamātrābhirativiparyayeṇa gaganagañjādisamādhibhavanāyāḥ sarvalaukikalokottarasukhapāramitādhigamaḥ phalaṃ draṣṭavyam| sattvārthanirapekṣāṇāṃ pratyekabuddhayānīyānāyamasaṃsargavihārābhirativiṣaparyayeṇa mahākaruṇābhāvanāyāḥ satatasamitamā saṃsārāt sattvārthaphaligodhapariśuddhatvān nityapāramitādhigamaḥ phalaṃ draṣṭavyam| ityetāsāṃ catasṛṇāmadhimuktiprajñāsamādhikaruṇābhāvanānāṃ yathāsaṃkhyameva caturākāraṃ tathāgatadharmakāye śubhātmasukhanityatvaguṇāpāramitākhyaṃ phalaṃ nirvartyate bodhisattvānām| ābhiśca tathāgato dharmadhātuparama ākāśadhātuparyavasāno'parāntakoṭīniṣṭha ityucyate| mahāyānaparamadharmādhimuktibhāvanāyā hi tathāgato'tyantaśubhadharmadhātuparamatādhigamāddharmadhātuparamaḥ saṃvṛttaḥ| prajñāpāramitābhāvanayākāśopamasattvabhājanalokanairātmyaniṣṭhāgamanād gaganagañjādisamādhibhāvanayā ca sarvatra paramadharmeśvaryavibhutvasaṃdarśanādākāśadhātuparyavasānaḥ| mahākaruṇābhāvanayā sarvasattveṣvaparyantakālakāruṇikatāmupādāyāparāntakoṭiniṣṭha iti|



āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitānāmadhigamāyānāsravadhātusthitānāmapyarhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāmime catvāraḥ paripanthā bhavanti| tadyathā pratyayalakṣaṇaṃ hetulakṣaṇaṃ saṃbhavalakṣaṇaṃ vibhavalakṣaṇamiti| tatra pratyayalakṣaṇamavidyāvāsabhūmiravidyeva saṃskārāṇām| hetulakṣaṇamavidyāvāsabhūmipratyayameva saṃskāravadanāsravaṃ karma| saṃbhavalakṣaṇamavidyāvāsabhūmipratyayānāsravakarmahetukī ca trividhā manomayātmabhāvanirvṛttiścaturupādānapratyayā sāsravakarmahetukīva tribhavābhinirvṛttiḥ| vibhavalakṣaṇaṃ trividhamanomayātmabhāvanirvṛttipratyayā jātipratyayamiva jarāmaraṇamacintyā pāriṇāmikī cyutiriti|



tatra sarvopakleśasaṃniśrayabhūtāyā avidyāvāsabhūmeraprahīṇātvādarhantaḥ pratyekabuddhā vaśitāprāptāśca bodhisattvāḥ sarvakleśamaladaurgandhyavāsanāpakarṣaparyantaśubhapāramitāṃ nādhigacchanti| tāmeva cāvi dyāvāsabhūmiṃ pratītya sūkṣmanimittaprapañcasamudācārayogādatyantamanabhisaṃskāramātmapāramitāṃ nādhigacchanti| tāṃ cāvidyāvāsabhūmimavidyāvāsabhūmipratyayaṃ ca sūkṣmanimittaprapañcasamudācārasamutthāpitamanāsravaṃ karma pratītya manomayaskandhasamudayāt tannirodhamatyantasukhapāramitāṃ nādhigacchanti| yāvacca nirayaśeṣakleśakarmajanmasaṃkleśanirodhasamudbhūtaṃ tathāgatadhātuṃ na sākṣātkurvanti tāvadacintyapāriṇāmikyāścyu teravigamādatyantānanyathābhāvāṃ nityapāramitāṃ nādhigacchanti| tatra kleśasaṃkleśavadavidyāvāsabhūmiḥ| karmasaṃkleśavadanāsravakarmābhisaṃskāraḥ| janmasaṃkleśavat trividhā manomayātmabhāvanirvṛttiracintyapāriṇāmikī ca cyutiriti|



eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ| syādyathāpi nāma bhagavannupādānapratyayāḥ sāsravakarmahetukāstrayo bhavāḥ saṃbhavanti| evameva bhagavannavidyāvāsabhūmipratyayā anāsravakarmahetukā arhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāṃ manomayāstrayaḥ kāyāḥ saṃbhavanti| āsu bhagavan tisṛṣu bhūmipveṣāṃ trayāṇāṃ manomayānāṃ kāyānāṃ saṃbhavāyānāsravasya ca karmaṇo'bhinirvṛttaye pratyayobhavatyavidyāvāsabhūmiriti vistaraḥ| yata eteṣu triṣu manomayeṣvarhatpratyekabuddhabodhisattvakāyeṣu subhātmasukhanityatvaguṇapāramitā na saṃvidyante tasmāt tathāgatadharmakāya eva nityapāramitā sukhapāramitātmapāramitā śubhapāramitetyukatam|



sa hi prakṛtiśuddhatvādvāsanāpagamācchuciḥ

paramātmātmanairātmyaprapañcakṣayaśāntitaḥ||37||



sukho manomayaskandhataddhetuvinivṛttitaḥ|

nityaḥ saṃsāranirvāṇasamatāprativedhataḥ||38||



samasato dvābhyāṃ kāraṇābhyāṃ tathāgatadharmakāye śubhapāramitā veditavyā| prakṛtipariśuddhyā sāmānyalakṣaṇena| vaimalyapariśuddhyā viśeṣalakṣaṇena| dvābhyāṃ kāraṇābhyāmātmapāramitā veditavyā| tīrthikāntavivarjanatayā cātmaprapañcavigamācchrāvakāntavivarjanatayā ca nairātmyaprapañcavigamāt| dvābhyāṃ kāraṇābhyāṃ sukhapāramitāṃ veditavyā| sarvākāraduḥkhasamudayaprahāṇataśca vāsanānusaṃdhisamudghātāt sarvākāraduḥkhanirodhasākṣātkaraṇataśca manomayaskandhanirodhasākṣātkāraṇāt| dvābhyāṃ kāraṇābhyāṃ nityapāramitā veditavyā| anityasaṃsārānapakarṣaṇāta ścocchedāntā patanān nityanirvāṇasamāropaṇataśca śāśvatāntāpatanāt| yathoktam| anītyāḥ saṃskārā iti ced bhagavan paśyeta sāsya syāducchedadṛṣṭiḥ| sāsya syānna samyagdṛṣṭiḥ| nityaṃ nirvāṇamiti ced bhagavan paśyeta sāsya syācchāśvatadṛṣṭiḥ| sāsya syānna samyagdṛṣṭiriti|



tadanena dharmadhātunayamukhena paramārthataḥ saṃsāra eva nirvāṇamityuktam| ubhayathāvikalpanāpratiṣṭhitanirvāṇasākṣātkaraṇataḥ| api khalu dvābhyāṃ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati| katamābhyāṃ dvābhyām| iha bodhisattvo'viśeṣeṇa sarvasattvānāṃ nāsannībhavati prajñayāśeṣatṛṣṇānuśayaprahāṇāt| na dūrībhavati mahākaruṇayā tadaparityāgāditi| ayamupāyo'pratiṣṭhitasvabhāvāyāḥ samyaksaṃbodheranuprāptaye| prajñayā hi bodhisattvo'śeṣatṛṣṇānuśayaprahāṇādātmahitāya nirvāṇagatādhyāśayaḥ saṃsāre na pratiṣṭhate'parinirvāṇagotravat| mahākaruṇayā duḥkhitasattvāparityāgāt parihītāya saṃsāragataprayogo nirvāṇe na pratiṣṭhate śamaikayānagotravat| evamidaṃ dharmadvayamanuttarāyā bodhermūlaṃ pratiṣṭhānamiti|



chittvā snehaṃ prajñayātmanyaśeṣaṃ

sattvasnehān naiti śāntiṃ kṛpāvān|

niḥśrityaivaṃ dhīkṛpe bodhyupāyau

nopaityāryaḥ saṃvṛtiṃ nirvṛtiṃ vā||39||



tatra purvādhikṛtaṃ karmārthamārabhya pareṇa ślokārdhena kiṃ darśitam|

buddhadhātuḥ sacenna syānnirvidduḥkhe'pi no bhavet|

necchā na prārthanā nāpi prāṇidhirnivṛtau bhavet||40||



tathā coktam| tathāgatagarbhaścedbhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇa icchā vā prārthanā vā praṇidhirveti| tatra samāsato buddhadhātuviśuddhigotraṃ mithyātvaniyatānāmapi sattvānāṃ dvividhakāryapratyupasthāpanaṃ bhavati| saṃsāre ca duḥkhadoṣadarśananiḥśrayeṇa nirvidamutpādayati| nirvāṇe sukhanuśaṃsadarśananiḥśrayeṇa cchandaṃ janayati| icchāṃ prārthanāṃ praṇidhimiti| icchābhilaṣitārthaprāptāvasaṃkocaḥ| prārthanābhilaṣitārthaprāptyupāyaparimārgaṇā| praṇidhiryābhilaṣitārthe cetanā cittābhisaṃskāraḥ|



bhavanirvāṇatadduḥkhasukhadoṣaguṇekṣaṇam|

gotre sati bhavatyetadagotrāṇāṃ na vidyate||41||



yadapi tat saṃsāre ca duḥkhadoṣadarśanaṃ bhavati nirvāṇe ca sukhānuśaṃsadarśanametadapi śuklāṃśasya pudgalasya gotre sati bhavati nāhetukaṃ nāpratyayamiti| yadi hi tadgotramantareṇa syādahetukamapratyayaṃ pāpasamucchedayogena tadicchāntikānāmapyaparinirvāṇagotrāṇāṃ syāt| na ca bhavati tāvadyāvadāgantukamalaviśuddhigotraṃ trayāṇāmanyatamadharmādhimuktiṃ na sa mudānayati satpuruṣasaṃsargādicatuḥśuklasamavadhānayogena|



yatra hyāha| tatra paścādantaśo mithyātvaniyatasaṃtānānāmapi sattvānāṃ kāyeṣu tathāgatasūryamaṇḍalaraśmayo nipatanti anāgatahetusaṃjananatayā saṃvardhayanti ca kuśalairdharmeriti| yatpunaridamuktamicchantiko'tyantamaparinirvāṇadharmeti tan mahāyānadharmapratigha icchantikatve heturiti mahāyānadharmapratighanivartanārthamuktaṃ kālāntarābhiprāyeṇa| na khalu kaścitprakṛtiviśuddhagotrasaṃbhavādatyantāviśuddhidharmā bhavitumarhasi| yasmādaviśeṣeṇa punarbhagavatā sarvasattveṣu viśuddhibhavyatāṃ saṃdhāyoktam|



anādibhūto'pi hi cāvasānikaḥ

svabhāvaśuddho dhruvadharmasaṃhitaḥ|

anādikośairbahirvṛto na dṛśyate

suvarṇabimbaṃ paricchāditaṃ yathā||



tatra yogārthamārabhya ślokaḥ|

mahodadhirivāmeyaguṇaratnākṣayākaraḥ|

pradīpavadanirbhāgaguṇayuktasvabhāvataḥ||42||



tatra pūrveṇa ślokārthena ki darśitam|

dharmakāyajinajñānakaruṇādhātusaṃgrahāt|

pātraratnāmbubhiḥ sāmyamudherasya darśitam||43||



trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena mahāsamudrasādharmyeṇa tathāgatadhātorhetusamanvāgamamadhikṛtya yogārtho veditavyaḥ| katamāni trīṇi sthānāni| tadyathā dharmakāyaviśuddhihetuḥ| buddhajñānasamudāgamahetuḥ| tathāgatamahākaruṇāvṛttiheturiti| tatra dharmakāyaviśuddhiheturmahāyānādhimuktibhāvanā draṣṭavyā| buddhajñānasamudāgamahetuḥ prajñāsamādhimukhabhavanā| tathāgatamahākaruṇāpravṛttiheturbodhisattvakaruṇābhāvaneti| tatra mahāyānādhimuktibhāvanāyā bhājanasādharmyaṃ tasyāmaparimeyākṣayaprajñāsamādhiratnakaruṇāvārisamavasaraṇāt| prajñāsamādhimukhabhāvanāyā ratnāsādharmyaṃ tasya nirvikalpatvādacintyaprabhāvaguṇayogācca| bodhisattvakaruṇābhāvanāyā vārisādharmyaṃ tasyāḥ sarvajagati paramasnigdhabhāvaikarasalakṣaṇaprayogāditi| eṣāṃ trayāṇāṃ dharmāṇāmanena trividhena hetunā tatsaṃbaddhaḥsamanvāgamo yoga ityucyate|



tatrāpareṇa ślokārdhena kiṃ darśayati|

abhijñājñānavaimalyatathatāvyatirekataḥ|

dīpālokoṣṇavarṇasya sādharmyaṃ vimalāśraye||44||



trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena dīpasādharmyeṇa tathāgatadhātoḥ phalasamanvāgamamadhikṛtya yogārtho veditavyaḥ| katamani trīṇi sthānāni| tadyathā| abhijñā āsravakṣayajñānamāsravakṣayaśceti| tatra pañcānāmabhijñānāṃ jvālāsādharmyaṃ tāsāmarthānubhavajñānavipakṣāndhakāravidhamanapratyupasthānalakṣaṇatvāt| āsravakṣayajñānasyoṣṇasādharmya tasya niravaśeṣakarmakleśendhanadahanapratyupasthānalakṣaṇatvāt| āśrayaparivṛtterāsravakṣayasya varṇasādharmya tasyātyantavimalaviśuddhaprabhāsvaralakṣaṇatvāt| tatra vimalaḥ kleśāvaraṇaprahāṇāt| viśuddho jñeyāvaraṇaprahāṇāt| prabhāsvarastadubhayāgantukatāprakṛtitaḥ| ityeṣāṃ samāsataḥ saptānāmabhijñājñānaprahāṇasaṃgṛhītānāmaśaikṣasāntānikānāṃ dharmāṇāmanāsravadhātāvanyonyamavinirbhagatvamapṛthagbhāvo dharmadhātusamanvāgamo yoga ityucyate| eṣa ca yogārthamārabhya pradīpadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ| tadyathā śāriputra pradīpaḥ| avinirbhagadharmā| avinirmuktaguṇaḥ| yaduta ālokoṣṇavarṇatābhiḥ| maṇirvālokavarṇasaṃsthānaiḥ| evameva śāriputra tathagatanirdiṣṭo dharmakāyo'vinirbhāgadharmāvinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyativṛttaistathāgatadharmairiti|



tatra vṛttyarthamārabhya ślokaḥ|

pṛthagjanāryasaṃbuddhatathatāvyatirekataḥ|

sattveṣu jigarbho'yaṃ deśitastattvadarśibhiḥ||45||



anena kiṃ darśitam|

pṛthagjanā viparyastā dṛṣṭasatyā viparyayāt|

yathāvadaviparyastā niṣprapañcāstathāgatāḥ||46||



yadidaṃ tathāgatadhātoḥ sarvadharmatathatāviśuddhisāmānyalakṣaṇamupadiṣṭaṃ prajñāpāramitādiṣu nirvikalpajñānamukhāvavādamārabhya bodhisattvānāmasmin samāsatastrayāṇāṃ pudgalānāṃ pṛthagjanasyātattvadarśina āryasya tattvadarśino viśuddhiniṣṭhāgatasya tathāgatasya tridhā bhinnā pravṛttirveditavyā| yaduta viparyastāviparyastā samyagaviparyastā niṣprapañcā ca yathākramam| tatra viparyastā saṃjñācittadṛṣṭiviparyāsād vālānām| aviparyastā viparyayeṇa tatprahāṇādāryāṇām| samyagaviparyastā niṣprapañcā ca savāsanakleśajñeyāvaraṇasamudghātāt samyaksambuddhānām|



ataḥ parametameva vṛttyarthamārabhya tadanye catvāro'rthāḥ prabhedanirdeśādeva veditavyāḥ| tatraiṣāṃ trayāṇāṃ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ|



aśuddho'śuddhaśuddho'tha suviśuddho yathākramam|

sattvadhāturiti prokto bodhisattvastathāgataḥ||47||



anena kiṃ darśitam|

svabhāvādibhirityebhiḥ ṣaḍbhirartheḥ samāsataḥ|

dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ||48||



iti ye kecidanāsravadhātunirdeśā nānādharmaparyāyamukheṣu bhagavatā vistareṇa nirdiṣṭāḥ sarveta ebhireva samāsataḥ ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthaḥ saṃgṛhītāstisṛṣvavasthāsu yathākramaṃ trināmanirdeśato nirdiṣṭā veditavyāḥ| yadutāśuddhāvasthāyāṃ sattvadhāturiti| aśuddhaśuddhāvasthāyāṃ bodhisattva iti| suviśuddhāvasthāyāṃ tathāgata iti| yathoktaṃ bhagavatā| ayameva śāriputra dharmakāyo'paryantakleśakośakoṭigūḍhaḥ| saṃsārastrotasā uhmamāno'navarāgrasaṃsāragaticyutyupapattiṣu saṃcaran sattvadhāturityucyate| sa eva śāriputra dharmakāyaḥ saṃsārastrotoduḥkhanirviṣṇo viraktaḥ sarvakāmaviṣayebhyo daśapāramitāntargataiścaturaśītyā dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate| sa eva punaḥ śāriputra dharmakāyaḥ sarvakleśakośaparimuktaḥ sarvaduḥkhatikrāntaḥ sarvopakleśamalāpagataḥ śuddho viśuddhaḥ paramapariśuddhadharmatāyāṃ sthitaḥ sarvasattvālokanīyāṃ bhūmimārūḍhaḥ sarvasyāṃ jñeyabhūmāvadvitīyaṃ pauruṣaṃ sthāma prāpto'nāvaraṇadharmāpratihatasarvadharmaiśvaryabalatāmadhigatastathāgato'rhan samyaksaṃbuddha ityucyate|



tāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragārthamārabhya ślokaḥ|



sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ|

cittaprakṛtivaimalyadhātuḥ sarvatragastathā||49||



anena kiṃ darśitam|

taddoṣaguṇaniṣṭhāsu vyāpi sāmānyalakṣaṇam|

hīnamadhyaviśiṣṭeṣu vyoma rūpagateṣviva||50||



yāsau pṛthagjanāryasaṃbuddhānāmavikalpacittaprakṛtiḥ sā tisṛṣvavasthāsu yathākramaṃ doṣeṣvapi guṇeṣvapi guṇaviśuddhiniṣṭhāyāmapi sāmānyalakṣaṇatvādākāśamiva mṛdrajatasuvarṇabhājaneṣvanugatānupraviṣṭā samā nirviśiṣṭā prāptā sarvakālam| ata evāvasthānirdeśānantaramāha| tasmācchāriputra nānyaḥ sattvadhāturnānyo dharmakāyaḥ| sattvadhātureva dharmakāyaḥ| dharmakāya eva sattvadhātuḥ| advayametadarthena| vyañjanamātrabheda iti



etāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragasyāpi tatsaṃkleśavyavadānābhyāmavikārārthamārabhya caturdaśa ślokāḥ| ayaṃ ca teṣāṃ piṇḍārtho veditavyaḥ|



doṣāgantukatāyogād guṇaprakṛtiyogataḥ|

yathā pūrvaṃ tathā paścādavikāritvadharmatā||51||



dvādaśabhirekena ca ślokena yathākramamaśuddhāvasthāyāmaśuddhaśuddhāvasthāyāṃ ca kleśopakleśadoṣayorāgantukayogāṃccaturdaśamena ślokena suviśuddhāvasthāyāṃ gaṅgānadīvālukāvyativṛttairavinirbhāgairamuktaśiracintyairbuddhaguṇaiḥ prakṛtiyogādākāśadhātoriva paurvāparyeṇa tathāgatadhātoratyantāvikāradharmatā paridīpitā| tatrāśuddhāvasthāyāmavikārārthamārabhya katame dvādaśa ślokāḥ



yathā-sarvagataṃ saukṣmyādākāśaṃ nopalipyate|

sarvatrāvasthitaḥ sattve tathāyaṃ nopalipyate||52||



yathā sarvatra lokānāmākāśa ubayavyayaḥ|

tathaivāsaṃskṛte dhātāvindriyāṇāṃ vyayodayaḥ||53||



yathā nāgnibhirākāśaṃ dagdhapūrvaṃ kadācana|

tathā na pradahatyenaṃ mṛtyuvyādhijarāgnayaḥ||54||



pṛthivyambau jalaṃ vāyau vāyurvyomni pratiṣṭhitaḥ|

apratiṣṭhitamākāśaṃ vāyvambukṣitidhātuṣu||55||



skandhadhātvindriyaṃ tadvatkarmakleśapratiṣṭhitam|

karmakleśāḥ sadāyonimanaskārapratiṣṭhitāḥ||56||



ayoniśomanaskāraścittaśuddhipratiṣṭhitaḥ|

sarvadharmeṣu cittasya prakṛtistvapratiṣṭhitā||57||



pṛthivīdhātuvajjñeyāḥ skandhāyatanadhātavaḥ|

abdhātusadṛśā jñeyāḥ karmakleśāḥ śarīriṇām||58||



ayoniśomanaskāro vijñeyo vāyudhātuvat|

tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat||59||



cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ|

ayoniśomanaskāraprabhave kleśakarmaṇī||60||



karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ|

utpadyante nirudhyante tatsaṃvartavivartavat||61||



na hetuḥ pratyayo nāpi na sāmagrī na codayaḥ|

na vyayo na sthitiścittaprakṛtervyomadhātuvat||62||



cittasya yāsau prakṛtiḥ prabhāsvarā

na jātu sā dyauriva yāti vikriyām|

āgantukai rāgamalādibhistvasā-

vupaiti saṃkleśamabhūtakalpajaiḥ||63||



kathamanenākāśadṛṣṭāntena tathāgatadhātoraśuddhāvasthāyāmavikāradharmatā paridīpitā| taducyate|



nābhinirvartayatyenaṃ karmakleśāmbusaṃcayaḥ

na nirdahatyudīrṇo'pi mṛtyuvyādhijarānalaḥ||64||



yadvadayoniśomanaskāravātamaṇḍalasaṃbhūta karmakleśodakarāśiṃ pratītya skandhadhātvāyatanalokanirvṛttyā cittaprakṛtivyomadhātorvivarto na bhavati| tadvadayoniśomanaskārakarmakleśavāyvapskandhapratiṣṭhitasya skandhadhātvāyatanalokasyāstaṃgamāya mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ| ityevamaśuddhāvasthāyāṃ bhājanalokavadaśeṣakleśakarmajanmasaṃkleśasamudayāstagamaṃ'pyākāśavadasaṃskṛtasya tathāgatadhātoranutpādānirodhādatyantamavikāradharmatā paridīpitā| eṣa ca prakṛtiviśuddhimukhaṃ dharmālokamukhamārabhyākāśadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ| kavirmārṣā kleśāḥ| āloko viśuddhiḥ| durbalāḥ kleśāḥ| balavatī vipaśyanā| āgantukāḥ kleśāḥ| mūlaviśuddhā prakṛtiḥ| parikalpāḥ kleśāḥ| aparikalpā prakṛtiḥ| tadyathā mārṣā iyaṃ mahāpṛthivyapsu pratiṣṭhitā| āpo vāyau pratiṣṭhitāḥ| vāyurākāśe pratiṣṭhitaḥ| apratiṣṭhitaṃ cākāśama| evameṣāṃ caturṇā dhātūnāṃ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī yo dṛḍho'calo'nupacayo 'napacayo'nutpanno'niruddhaḥ sthitaḥ svarasayogena| tatra ya ete trayo dhātavasta utpādabhaṅgayuktā anavasthitā acirasthāyinaḥ| dṛśyata eṣāṃ vikāro na punarākāśadhātoḥ kaścidvikāraḥ| evameva skandhadhātvāyatanāni karmakleśapratiṣṭhitāni| karmakleśā ayoniśomanaskārapratiṣṭhitāḥ| ayoniśomanaskāraḥ prakṛtipariśuddhipratiṣṭhitaḥ| tata ucyate prakṛtiprabhāsvaraṃ cittamāgantukairupakleśairupakliśyata iti| tatra paścādyo'yoniśomanaskāro ye ca karmakleśā yāni ca skandhadhātvāyatanāni sarva ete dharmā hetupratyayasaṃgṛhītā utpadyante hetupratyayavisāmagrayā nirudhyante| yā punaḥ sā prakṛtistasyā na heturna pratyayo na sāmagrī notpādo na nirodhaḥ| tatra yathākāśadhātustathā prakṛtiḥ| yathā vāyudhātustathāyoniśomanasikāraḥ| yathābdhātustathā karmakleśāḥ| yathā pṛthivīdhātustathā skandhadhātvāyatanāni| tata ucyante sarvadharmā asāramūlā apratiṣṭhānamūlāḥ śuddhamūlā amūlamūlā iti|



uktamaśuddhāvasthāyāmavikāralakṣaṇamārabhya prakṛterākāśadhātusādharmya tadāśritasyāyoniśomanasikārasya karmakleśānāṃ ca hetulakṣaṇamārabhya vāyudhātusādharmyamabdhātusādharmya ca tatprabhavasya skandhadhātvāyatanasya vipākalakṣaṇamārabhya pṛthivīdhātusādharmyam| tadvibhavakāraṇasya tu mṛtyuvyādhijarāgnerupasargalakṣaṇamārabhya tejodhātusādharmya noktamiti taducyate|



trayo'gnayo yugānte'gnirnārakaḥ prākṛtaḥ kramāt|

trayastra upamā teyā mṛtyuvyādhijarāgnayaḥ||65||



tribhiḥ kāraṇairyathākramaṃ mṛtyuvyādhijarāṇāmagnisādharmya veditavyam| ṣaḍāyatananirmamīkaraṇato vicitrakāraṇānubhavanataḥ saṃskāraparipākopanayanataḥ| ebhirapi mṛtyuvyādhijarāgnibhiravikāratvamārabhya tathāgatadhātoraśuddhāvasthāyāmidamuktam| lokavyavahāra epa bhagavan mṛta iti vā jāta iti vā| mṛta iti bhagavannindriyoparodha eṣaḥ| jāta iti bhagavan navānāmindriyāṇāṃ prādurbhāva eṣa| na kṣunarbhagavaṃstathāgatagarbho jāyate vā jīryati vā mriyate vā cyavate votpadyate vā ! tatkasmāddheto| saṃskṛtalakṣaṇaviṣayavyativṛtto bhagavaṃstathāgatagarbho nityo dhruvaḥ śivaḥ śāśvata iti|



tatrāśuddhaśuddhāvasthāyāmavikārārthamārabhya ślokaḥ|



nirvṛttivyuparamarugjarāvimuktā

asyaiva prakṛtimananyathāvagamya|

janmādivyasanamṛte'pi tannidānaṃ

dhīmanto jagati kṛpodayādbhajante||66||



anena kiṃ darśayati|



mṛtyuvyādhijarāduḥkhamūlamāryairapoddhṛtam|

karmakleśavaśājjātistadabhāvānna teṣu tat||67||



asya khalu mṛtyuvyādhijarāduḥkhavahreraśuddhāvasthāyāmayoniśomanasikārakarmakleśapūrvikā jātirindhanamivopādānaṃ bhavati| yasya manomayātmabhāvapratilabdheṣu bodhisattveṣu śuddhāśuddhāvasthāyāmatyantamanābhāsagamanāditarasyātyantamanujjvalanaṃ prajñāyate|



janmamṛtyujarāvyādhīn darśayanti kṛpātmakāḥ|

jātyādivi nivṛttāśca yathābhūtasya darśanāt||68||



kuśalamūlasaṃyojanāddhi bodhisattvoḥ saṃcintyopapattivaśitāsaṃniḥśrayeṇa karuṇayā traidhātuke saṃśliṣyante| jātimapyupadarśayanti jarāmapi vyādhimapi maraṇamapyupadarśayanti| na ca teṣāmime jātyādayo dharmāḥ saṃvidyante| yathāpi tadasyaiva dhātoryathābhūtamajātyanutpattidarśanāt| sā punariyaṃ bodhisattvavasthā vistareṇa yathāsūtramanugantavyā| yadāha| katame ca te saṃsārapravartakāḥ kuśalamūlasaṃprayuktāḥ kleśāḥ| yaduta puṇyasaṃbhāraparyeṣṭyatṛptatā| saṃcintyabhavopapattiparigrahaḥ| buddhasamavadhānaprārthanā| sattvaparipākāparikhedaḥ| saddharmaparigrahodyogaḥ| sattvakiṃkaraṇīyotsukatā| dharmarāgānuśayānutsargaḥ| pāramitāsaṃyojanānāmaparityāgaḥ| ityete sāgaramate kuśalamūlasaṃprayuktāḥ kleśā yairbodhisattvāḥ saṃśliṣyante| na khalu kleśadoṣairlipyante| āha punaḥ| yadā bhagavan kuśalamūlāni tatkena kāraṇena kleśā ityucyante| āha| tathā hi sāgaramate ebhirevaṃrūpaiḥ kleśairbodhisattvāstraidhātuke śliṣyante| kleśasaṃbhūtaṃ ca traidhātukam| tatra bodhisattvā upāyakauśalena ca kuśalamūlavalānvādhānena ca saṃcintya traidhātuke śliṣyante| tenocyante kuśalamūlasaṃprayuktāḥ kleśā iti| yāvadeva traidhātuke śleṣatayā na punaścittopakleśatayā|



syādyathāpi nāma sāgaramate śreṣṭhino gṛhapatereka putraka iṣṭaḥ kāntaḥ priyo manāpo'prakṛtikūlo darśanena sa ca dārako bālabhāvena nṛtyanneva mīḍhakūpe prapateta| atha te tasya dārakasya mātṛjñātayaḥ paśyeyustaṃ dārakaṃ mīḍhakūpe prapatitam| dṛṣṭvā ca gambhīraṃ niśvaseyuḥ śoceyuḥ parideveran| na punastaṃ mīḍhakūpamavaruhya taṃ dārakamadhyālamberan| atha tasya dārakasya pitā taṃ pradeśamāgacchet| sa paśyetaikaputrakaṃ mīḍhakūpe prapatitaṃ dṛṣṭvā ca śīghraśīghraṃ tvaramāṇarūpa ekaputrakādhyāśayapremānunoto'jugupsamānastaṃ mīḍhakūpamavaruhyaikaputrakamabhyutkṣipet| iti hi sāgaramate upamaiṣā kṛtā yāvadevārthasya vijñaptaye| kaḥ prabandho draṣṭavyaḥ| mīḍhakūpa iti sāgaramate traidhātukasyaitadadhivacanam| ekaputraka iti sattvānāmetadadhivacanam| sarvasattveṣu hi bodhisattvasyaikaputrasaṃjñā pratyupasthitā bhavati| mātṛjñātaya iti śrāvakapratyekabuddhayānīyānāṃ pudgalānāmetadadhivacanaṃ ye saṃsāraprapatitān sattvān dṛṣṭvā śocanti paridevante na punaḥ śamarthā bhavantyabhyutkṣeptum| śreṣṭhī gṛhapatiriti bodhisattvasyaitadadhivacanaṃ yaḥ śucirvimalo nirmalacitto'saṃskṛtadharmapratyakṣagataḥ saṃcintya traidhātuke pratisaṃdadhāti sattvaparipākārtham| seyaṃ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti| upāyakauśalyaprajñāparigṛhītaśca saṃkleśairna lipyate| sarva kleśabandhaprahāṇāya ca sattvebhyo dharma deśayatīti| tadanena sūtrapadanirdeśena parahītakriyārtha vaśino bodhisattvasya saṃcintyabhavopapattau kuśalamūlakaruṇāvalābhyāmupaśleṣādupāyaprajñābalābhyāṃ ca tadasaṃkleśādaśuddhaśuddhāvasthā paridīpitā|



tatra yadā bodhisattvo yathābhūtājātyanutpattidarśanamāgamya tathāgatadhatorimāṃ bodhisattvadharmatāmanuprāpnoti tathā vistareṇa yathāsūtramanugantavyam| yadāha| paśya sāgaramate dharmāṇāmasāratāmakārakatāṃ nirātmatāṃ niḥsattvatāṃ nirjīvatāṃ niḥpudgalatāmasvāmikatām| yatra hi nāma yatheṣyante tathā viṭhapyante viṭhapitāśca samānā na cetayanti na prakalpayanti| imāṃ sāgaramate dharmaviṭhapanāmadhimucya bodhisattvo na kasmiṃściddharme parikhedamutpādayati| tasyaiva jñānadarśanaṃ śuci śuddhaṃ bhavati| nātra kaścidupakāro vāpakāro vā kriyata iti| evaṃ ca dharmāṇāṃ dharmatāṃ yathābhūtaṃ prajānāti| evaṃ ca mahākaruṇāsaṃnāhaṃ na tyajati| syādyathāpi nāma sāgaramata'nargha viḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalaṃ kardamaparikṣiptaṃ varṣasahasramavatiṣṭheta| tadvarṣasahasrātyayena tataḥ kardamādabhyutkṣipya loḍyeta payavadāyeta| tatsudhautaṃ pariśodhitaṃ paryavadāpitaṃ samānaṃ tameva śuddhavimalamaṇiratnasvabhāvaṃ na jahyāt| evameva sāgaramate bodhisattvaḥ sattvānāṃ prakṛtiprabhāsvaratāṃ cittasya prajānāti| tāṃ punarāgantuko pakleśopakliṣṭāṃ paśyati| tatra bodhisattvasyaivaṃ bhavati| naite kleśāḥ sattvānāṃ cittaprakṛtiprabhāsvaratāyāṃ praviṣṭāḥ| āgantukā ete kleśā abhūtaparikalpasamutthitāḥ| śaknuyāmahaṃ punareṣāṃ sattvānāmāgantukleśāpanayanāya dharma deśayitumiti| evamasya nāvalīyanācittamutpadyate| tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate| evaṃ cāsya bhavati| naiteṣāṃ kleśānāṃ kiṃcidvalaṃ sthāma vā| abalā durbalā ete kleśāḥ| naiteṣāṃ kiṃcidbhūtapratiṣṭhānam| abhūtaparikalpita ete kleśāḥ| te yathābhūtayoniśomanasikāranirīkṣitā na kupyanti| te'smābhistathā pratyavekṣitavyā yathā na bhūyaḥ śliṣyeyuḥ| aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ| yadyahaṃ kleśānāṃ ślipyeya tatkathaṃ kleśabandhanabaddhānāṃ sattvānāṃ kleśabandhanaprahāṇaya dharma deśayeyam| hanta vayaṃ kleśānāṃ ca na śliṣyāmahe kleśabandhanaprahāṇāya ca sattvebhyo dharma śayiṣyāmaḥ| ye punaste saṃsāraprabandhakāḥ kuśalanasaṃprayuktāḥ kleśāsteṣvasmābhiḥ sattvaparipākāya śleṣṭavyamiti|



saṃsāraḥ punariha traidhātukapratibimbakamanāsravadhātau manomayaṃ kāyatrayamabhipretam| taddhyanāsravakuśalamūlābhisaṃskṛtatvāt saṃsāraḥ| sāsravakarmakleśānabhisaṃskṛtatvānnirvāṇamapi tat| yadadhikṛtyāha| tasmādbhagavannasti saṃskṛto'pyasaṃskṛto'pi saṃsāraḥ| asti saṃskṛtamapyasaṃskṛtamapi nirvāṇamiti| tatra saṃskṛtā saṃskṛtasaṃsṛṣṭacittacaitasikasamudācārayogādiyamaśuddhaśuddhāvasthetyucyate| sā punarāsravakṣayābhijñābhimukhyasaṅgaprajñāpāramitabhāvanayā mahākaruṇābhāvanayā ca sarvasattvadhātuparitrāṇāya tadasākṣātkaraṇādābhimukhyāṃ bodhisattvabhūmau prādhānyena vyavasthāpyate|



yathoktamātravakṣayajñānamārabhya nagarodāharaṇam| evameva kulaputra bodhisattvo manatā yatnena mahata vīryeṇa dṛḍhayādhyāśayapratipattyā pañcābhijñā utpādayati| tasya dhyānābhijñaparikarmakṛtacittasyāsravakṣayo'bhimukhībhavati| sa mahākaruṇācittotpādena sarvasattvaparitrāṇāyāsravakṣayajñāne parijayaṃ kṛtvā punarapi suparikarmakṛtacetāḥ ṣaṣṭhyāmasaṅgaprajñotpādādāsravakṣaye'bhimukhībhavati| evamasyāmābhimukhyāṃ bodhisattvabhūmāvāsravakṣayasākṣātkaraṇavaśitvalābhino bodhisattvasya viśuddhāvasthā| paridīpitā| tasyaivamātmanā samyakpratipannasya parānapi cāsyāmeva samyakpratipattau sthāpayiṣyāmīti mahākaruṇayā vipratipannasattvaparitrāṇābhiprāyasya śamasukhānāsvādanatayā tadupāyakṛtaparijayasya saṃsārābhimukhasattvāpekṣayā nirvāṇavimukhasya bodhyaṅgaparipūraṇāya dhyānairvihṛtya punaḥ kāmadhātau saṃcintyopapattiparigrahaṇato yāvadāśu sattvānāmarthaṃ kartukāmasya vicitratiryagyonigatajātakaprabhedena pṛthagjanātmabhāvasaṃdarśanavibhutvalābhino'viśuddhāvasthā paridīpitā|



aparaḥ ślokārthaḥ

dharmatāṃ prativicyemāmavikārāṃ jinātmajaḥ|

dṛśyate yadavidyāndhairjātyādiṣu tadadbhūtam||69||



ata eva jagadvandhorupāyakaruṇe pare|

yadāryagocaraprāpto dṛśyate bālagocare||70||



sarvalokavyatīto'sau na ca lokādviniḥsṛtaḥ|

loke carati lokārthamalipto laukikairmalaiḥ||71||



yathaiva nāmbhasā padmaṃ lipyate jātamambhasi|

tathā loke'pi jāto'sau lokadharmairna lipyate||72||



nityojjvalitabuddhiśca kṛtyasaṃpādane'gnivat|

śāntadhyānasamāpattipratipannaśca sarvadā||73||



pūrvāvedhavaśāt sarvavikalpāpagamācca saḥ|

na punaḥ kurute yatnaṃ paripākāya dehinām||74||



yo yathā yena vaineyo manyate'sau tathaiva tat|

deśanyā rūpakāyābhyāṃ caryayeryāpathena vā||75||



anābhogena tasyaivamavyāhatadhiyaḥ sadā|

jagatyākāśaparyante sattvārthaḥ saṃpravartate||76||



etāṃ gatimanuprāpto bodhisattvastathāgataiḥ|

samatāmeti lokeṣu sattvasaṃtāraṇaṃ prati||77||



atha cāṇoḥ pṛthivyāśca gospadasyodadheśca yat|

antaraṃ bodhisattvānāṃ buddhasya ca tadantaram||78||



eṣāṃ daśānāṃ ślokānāṃ yathākramaṃ navabhiḥ ślokaiḥ pramuditāyā bodhisattvabhūmeradhaśca saṃkleśaparamatāṃ daśamena ślokena dharmameghāyā bodhisattvabhūmerūrdhvaṃ viśuddhiparamatāmupanidhāya samāsataścaturṇāṃ bodhisattvānāṃ daśasu bodhisattvabhūmiṣu viśuddhiraviśuddhiśca parīdīpitā| catvāro bodhisattvāḥ prathamacittotpādikaḥ| caryāpratipannaḥ| avaivartikaḥ| ekajātipratibaddha iti| tatra prathamadvitīyābhyāṃ ślokābhyāmanādikālikamadṛṣṭapūrvaprathamalokottaradharmatāprativedhāta pramuditāyāṃ bhūmau prathamacittotpādikabodhisattvagaṇaviśuddhi lakṣaṇaṃ paridīpitam| tritīyacaturthābhyāṃ ślokābhyāmanupaliptacaryācaraṇādvimalāṃ bhūmimupādāya yāvadadūraṃgamāyāṃ bhūmau caryāpratipannabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam| pañcamena ślokena nirantaramahabodhisamudāgamaprayogasamādhiṣu vyavasthitatvādacalāyāṃ bhūmāvavaivartikabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam| ṣaṣṭhena saptamenāṣṭamena ca ślokena sakalasvaparārthasaṃpādanopāyaniṣṭhāgatasya buddhabhūmyekacaramajanmapratibaddhatvādanuttaraparamābhisaṃbodhiprāpterdharmameghāyāṃ bodhisattvabhūmāvekajātipratibaddhabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam| navamena daśamena ca ślokena parārthamātmārtha cārabhya niṣṭhāgatabodhisattvatathāgatayorguṇaviśuddheraviśeṣo viśeṣaśca paridīpitaḥ|



tatra suviśuddhā vasthāyāmavikārārthamārabhya ślokaḥ|

ananyathātmākṣayadharmayogato

jagaccharaṇyo'naparāntakoṭitaḥ|

sadādvayo'sāvavikalpakatvato

'vināśadharmāpyakṛtasvabhāvataḥ||79||



anena kiṃ darśayati|

na jāyate na mriyate bodhyate no na jīryate|

sa nityatvāddhruvatvācca śivatvācchāśvatatvataḥ||80||



na jāyate sa nityatvādātmabhāvairmanomayaiḥ|

acintyapariṇāmena dhruvatvān mriyate na saḥ||81||



vāsanāvyādhibhiḥ sūkṣmairbādhyate na śivatvataḥ|

anāsravābhisaṃskāraiḥ śāśvatatvānna jīryate||82||



sakha lveṣa tathāgatathāturbuddhabhūmāvatyantavimalaviśuddhaprabhāsvaratāyāṃ svaprakṛtau sthitaḥ pūrvāntamupādāya nityatvānna punarjāyate manomayairātmabhāvaiḥ| aparāntamupādāya dhruvatvānna punarmriyate'cintyapāriṇāmikyā cyutyā| pūrvāparāntamupādāya śivatvānna punarvādhyate'vidyāvāsabhūmiparigraheṇa| yaścaivamanarthāpatitaḥ sa śāśvatatvānna punarjīryatyanāsravakarmaphalapariṇāmena|



tatra dvābhyāmatha dvābhyāṃ dvābhyāṃ dvābhyāṃ yathākramam|

padābhyāṃ nityatādyartho vijñeyo'saṃskṛte pade||83||



tadeṣāmasaṃskṛtadhātau caturṇā nityadhruvaśivaśāśvapadānāṃ yathākramamekaikasya padasya dvābhyāṃ dvābhyāmuddeśanirdeśapadābhyāmarthapravibhāgo yathāsūtramanugantavyaḥ| yadāha| nityo'yaṃ śāriputra dharmakāyo'nanyatvadharmākṣayadharmatayā| dhruvo'yaṃ śāriputradharmakāyo dhruvaśaraṇo'parāntakoṭīsamatayā| śivo'yaṃ śāriputra dharmakāyo'dvayadharmāvikalpadharmatayā| śāśvato'yaṃ śāriputra dharmakāyo'vināśadharmākṛtrimadharmatayeti|



asyāmeva viśuddhāvasthāyāmatyantavyavadā naniṣṭhāgamanalakṣaṇasya tathāgatagarbhasyā saṃbhedārthamārabhya ślokaḥ|



sa dharmakāyaḥ sa tathāgato yata-

stadāryasatyaṃ paramārthanirvṛtiḥ|

ato na buddhatvamṛte'rkaraśmivad

guṇāvinirbhāgatayāsti nirvṛtiḥ||84||



tatra pūrvaślokārdhena ki darśayati|

dharmakāyādiparyāyā veditavyāḥ samāsataḥ|

catvāro'nāsrave dhātau caturarthaprabhedataḥ||85||



samāsato'nāsrave dhātau tathāgatagarbhe caturo'rthānadhikṛtya catvāro nāmaparyāyā veditavyāḥ| catvāro'rthāḥ katame|



buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ|

amṛṣāmoṣadharmitvamādiprakṛtiśāntatā||86||



buddhadharmāvinirbhāgārthaḥ| yamadhikṛtyoktam| aśūnyo bhagavaṃstathāgatagarbho gaṅgāanadīvālukāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti| tadgotrasya prakṛteracintyaprakārasamudāgamārthaḥ| yamadhikṛtyoktam| ṣaḍāyatanaviśeṣaḥ sa tādṛśaḥ paraṃparāgato'nādikāliko dharmatāpratilabdha iti| amṛṣāmopārthaḥ| yamadhikṛtyoktam| tatra paramārthasatyaṃ yadidamamoṣadharmi nirvāṇam| tatkasmāddhetoḥ| nityaṃ tadgotraṃ samadharmatayeti| atyantopaśamārthaḥ| yamadhikṛtyoktam| ādiparinirvṛta eva tathāgato'rhan samyaksaṃbuddho'nutpanno'niruddha iti| eṣu caturṣvartheṣu yathāsaṃkhyāmima catvāro nāmaparyāyā bhavanti| tadyathā dharmakāyastathāgata paramārthasatyaṃ nirvāṇamiti| yata evamāha| tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanamiti| nānyo bhagavaṃstathāgato'nyo dharmakāyaḥ| dharmakāya eva bhagavaṃstathāgata iti| duḥkhanirodhanāmnā bhagavannevaṃguṇasamanvāgatastathāgatadharmakāyo deśita iti| nirvāṇadhāturiti bhagavaṃstathāgatadharmakāyasyaitadadhivacanamiti|



tatrāpareṇa ślokārdhena kiṃ darśayati|

sarvākārābhisaṃbodhiḥ savāsanamalloddhṛtiḥ|

buddhatvamatha nirvāṇamadvayaṃ paramārthataḥ||87||



yata ete catvāro'nāsravadhātuparyāyāstathāgatadhātāvekasminnabhinne'rthe samavasaranti| ata eṣāmekārthatvādadvayadharmanayamukhena yacca sarvākārasarvadharmābhisaṃbodhādruddhatvamityuktaṃ yacca mahābhisaṃbodhāt savāsanamalaprahāṇānnirvāṇamityuktametadubhayamanāsrave dhātāvadvayamiti draṣṭavyamabhinnamacchinnam|



sarvākārairasaṃkhyeyairacintyairamalairguṇaiḥ|

abhinnalakṣaṇo mokṣo yo mokṣaḥ sa tathāgata iti||



yaduktamarhatpratyekabuddhaparinirvāṇamadhikṛtya| nirvāṇamiti bhagavannupāya eṣa tathā gatānāmiti| anena dīrghādhvapariśrāntānāmaṭavīmadhye nagaranirmāṇavadavivartanopāya eṣa dharmaparameśvarāṇāṃ samyaksaṃbuddhānāmiti paridīpitam| nirvāṇādhigamād bhagavaṃstathāgatā bhavantyarhantaḥ samyaksaṃbuddhāḥ sarvāprameyācintyaviśuddhiniṣṭhāgataguṇasamanvāgatā iti| anena caturākāraguṇaniṣpatsvasaṃbhinnalakṣaṇaṃ nirvāṇamadhigamya tadātmakāḥ samyaksaṃbuddhā bhavantīti| buddhatvanirvāṇayoravinirbhāgaguṇayogāduddhatvamantareṇa kasyacinnirvāṇādhigamo nāstīti paridīpitam|



tatra tathāgatānāmanāsrave dhātau sarvākāravaropetaśūnyatābhinirhārataścitrakaradṛṣṭāntena guṇasarvatā veditavyā|



anyonyakuśalā yadvadbhaveyuścitralekhakāḥ|

yo yadaṅgaṃ prajānīyāttadanyo nāvadhārayet||88||



athe tebhyaḥ prabhū rājā prayacchedduṣyamājñayā|

sarvairevātra yuṣmābhiḥ kāryā pratikṛtirmama||89||



tatastasya pratiśrutya yuñjeraṃścitrakarmaṇi|

tatraiko vyabhiyuktānāmanyadeśagato bhavet||90||



deśāntaragate tasmin pratimā tadviyogataḥ|

na sā sarvāṅgasaṃpūrṇā bhavedityupamā kṛtā||91||



lekhakā ye tadākārā dānaśīlakṣamādayaḥ|

sarvākāravaropetā śūnyatā pratimocyate||92||



tatraiṣāmeva dānādīnāmekaikasya buddhaviṣayāparyantaprakārabhedabhinnatvādaparimitatvaṃ veditavyam| saṃkhyāprabhāvābhyāmacintyatvam| mātsaryādivipakṣamalavāsanāpakarṣitatvādviśuddhiparamatvamiti| tatra sarvākāravaropetaśūnyatāsamādhimukhabhāvanayānutpattikadharmalābhādacalāyāṃ bodhisattvabhūmāvavikalpāniśchidranirantarasvarasavāhimārgajñānasaṃniśrayeṇa tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati| sādhumatyāṃ bodhisattvabhūmāvasaṃkhyeyasamādhidhāraṇīmukhasamudrairaparimāṇabuddhadharmaparigrahajñānasaniśrayeṇa guṇāprameyatā samudāgacchati| dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatagṛhyasthānāviparokṣajñānasaṃniśrayeṇa guṇācintyatā samudāgacchati| tadanantaraṃ buddhabhūbhyadhigamāya sarvasavāsanakleśajñeyāvaraṇavimokṣajñānasaṃniśrayeṇa guṇaviśuddhiparamatā samudāgacchati| yat eṣu caturṣu bhūmijñānasaṃniśrayeṣvarhatpratyekabuddhā na saṃdṛśyante tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasaṃbhinnalakṣaṇān nirvāṇadhātorityuktam|



prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ|

abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ||93||



yayā prajñayā yena jñānena yayā vimuktyā sa caturākāraguṇaniṣpattyasaṃbhinnalakṣaṇo nirvāṇadhātuḥ sūcyate tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmya paridīpitam| tatra buddhasāntānikyā lokottaranirvikalpāyāḥ paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam| tatpṛṣṭhalabdhasya sarvajñajñānasya sarvākāraniravaśeṣajñeyavastupravṛttatayā raśmijālaspharaṇasādharmyam| tadubhayāśrayasya cittaprakṛtivimukteratyantavimalaprabhāsvaratayārkamaṇḍalaviśuddhisādharmyam| tisṛṇāmapi dharmadhātvasaṃbhedesvabhāvatayā tattrayāvinirbhāgasādharmyamiti|



ato'nāgamya buddhatvaṃ nirvāṇaṃ nādhigamyate||

na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ||94||



yata evamanādi sāṃnidhyasvabhāvaśubhadharmopahite dhātau tathāgatānāmavinirbhāgaguṇadharmatvamato na tathāgatatvamasaṅgāpratihataprajñājñānadarśanamanāgamya sarvāvaraṇavimuktilakṣaṇasya nirvāṇadhātoradhigamaḥ sākṣātkaraṇamupapadyate prabhāraśmyadarśina iva sūryamaṇḍaladarśanam| ata evamāha| na hi bhagavan hīnapraṇītadharmāṇāṃ nirvāṇādhigamaḥ| samadharmāṇāṃ bhagavan nirvāṇādhigamaḥ| samajñānānāṃ samavimuktīnāṃ samavimuktijñānadarśanānāṃ bhagavan nirvāṇādhigamaḥ| tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate| yaduta vidyāvimuktiraseneti|



jinagarbhavyasthānamityevaṃ daśaṃdhoditam|

tatkleśakośagarbhatvaṃ punarjñeyaṃ nidarśanaiḥ||95||



ityetadaparāntakoṭisamadhruvadharmatāsaṃvidyamānatāmadhikṛtya daśavidhenārthena tathāgata garbhavyavasthānamuktam| punaranādisāṃnidhyāsaṃbaddha svabhāvakleśakośatāmanādisāṃnidhyasaṃbaddha svabhāvaśubhadharmatāṃ cādhikṛtya navabhirudāharaṇairaparyantakleśakośakoṭīgūḍhastathāgatagarbha iti yathāsūtramanugantavyam| navodāharaṇāni katamāni|



buddhaḥ kupadme madhu makṣikāsu

tuṣesu sārāṇya śucau suvarṇam|

nidhiḥ kṣitāvalpaphale'ṅkurādi

praklinnavastreṣu jinātmabhāvaḥ||96||



jaghanyanārījaṭhare nṛpatvaṃ

yathā bhavenmṛtsu ca ratnabimbam|

āgantukakleśamalāvṛteṣu

sattveṣu tadvat sthita eṣa dhātuḥ||97||



padmaprāṇituṣāśu cikṣitiphalatvakpūtivastrāvara-

strīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ|

buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛti-

dvipāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ||98||



kutsitapadmakośasadṛśāḥ kleśāḥ| buddhavattathāgatadhāturiti|

yathā vivarṇāmbujagarbhaveṣṭitaṃ

tathāgataṃ dīptasahasralakṣaṇam|

naraḥ samīkṣyāmaladivyalocano

vimocayedambujapattrakośataḥ||99||



vilokya tadvat sugataḥ svadharmatā-

mavīcisaṃstheṣvapi buddhacakṣuṣā|

vimocayatyāvaraṇādanāvṛto

'parāntakoṭīsthitakaḥ kṛpātmakaḥ||100

yadvat syādvijugupsitaṃ jalaruhaṃ saṃmiñji taṃ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṃ patrāṇi saṃchedayet|



rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbhaṃ jagat

kāruṇyādavalokya tannivaraṇaṃ nirhanti tadvanmuniḥ||101||



kṣudraprāṇākasadṛśāḥ kleśāḥ| kṣaudravattathāgatadhāturiti|



yathā madhu prāṇigaṇopagūḍhaṃ

vilokya vidvān puruṣastadarthī|

samantataḥ prāṇigaṇasya tasmā-

dupāyato'pakramaṇaṃ prakuryāt||102||



sarvajñacakṣurviditaṃ maharṣi-

rmadhūpamaṃ dhātumimaṃ vilokya|

tadāvṛtīnāṃ bhramaropamānā-

maśleṣamātyantikamādadhāti||103||



yadvat prāṇisahasrakoṭīniyutairmadhvāvṛtaṃ syānnaro

madhvarthī vinihatya tānmadhukarānmadhvā yathākāmataḥ|

kuryātkāryamanāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu

kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ||104||



bahistuṣasadṛśāḥ kleśāḥ| antaḥsāravattathā gatadhāturiti|



dhānyeṣu sāraṃ tuṣasaṃprayuktaṃ

nṛṇāṃ na ya[dva]tparibhogameti|

bhavanti ye'nnādibhirarthinastu

te tattuṣebhyaḥ parimocayanti||105||



sattveṣvapi kleśamalopasṛṣṭa-

mevaṃ na tāvatkurute jinatvam|

saṃbuddhakāryaṃ tribhave na yāva-

dvimucyate kleśamalopasargāt||106 ||



yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt

sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām||

tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro

dharmaprītirasaprado na bhavati kleśakṣudhārte jane||107||



aśucisaṃkāradhānasadṛśāḥ kleśāḥ| suvarṇavattathāgatadhāturiti|

yathā suvarṇaṃ vrajato narasya

cyutaṃ bhavetsaṃkarapūtidhāne|

bahūni tadvarṣaśatāni tasmin

tathaiva tiṣṭhedavināśadharmi||108||



taddevatā divyaviśuddhacakṣu-

rvilokya tatra pravadennarasya|

suvarṇamasminnavamagraratnaṃ

viśodhya ratnena kuruṣva kāryam||109||



dṛṣṭvā muniḥ sattvaguṇaṃ tathaiva

kleśeṣvamekṣyapratimeṣu magnam|

tatkleśapaṅkavyavadānaheto-

rdharmāmbuvarṣaṃ vyasṛjat prajāsu||110||



yadvat saṃkarapūtidhānapatitaṃ cāmīkaraṃ devatā

dṛṣṭvā dṛśyatamaṃ nṛṇāmupadiśet saṃśodhanārthaṃ malāt|

tadvat kleśamahāśuciprapatitaṃ saṃbuddharatnaṃ jinaḥ

sattveṣu vyavalokya dharmamadiśa[tta]cchuddhaye dehinām||111||



pṛthivītalasadṛśāḥ kleśāḥ| ratnanidhāna vattathāgatadhāturiti|

yathā daridrasya narasya veśma-

nyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt|

vidyānna cainaṃ sa naro na cāsmi-

nneṣo'hamasmīti vadennidhistam||112||



tadvanmano'ntargatamapya cintya-

makṣayyadharmāmalaratnakośam|

abudhyamānānubhavatyajasraṃ

dāridrayaduḥkhaṃ bahudhā prajeyam||113||



yadvadratnanidhirdaridrabhavanābhyantargataḥ syānnaraṃ

na brūyādahamasmi ratnanidhirityevaṃ na vidyānnaraḥ|

tadvaddharmanidhirmanogṛhagataḥ sattvā daridropamā-

steṣāṃ tatpratilambhakāraṇamṛṣirloke samutpadyate||114||



tvakkośasadṛśāḥ kleśāḥ| bījāṅkuravattathāgatadhāturiti|

yathāmratālādiphale drumāṇāṃ

bījāṅkuraḥ sannavināśadharmī|

uptaḥ pṛthivyāṃ salilādiyogāt

kramādupaiti drumarājabhāvam||115||



sattveṣvavidyā diphalatvagantaḥ-

kośāvanaddhaḥ śubhadharmadhātuḥ|

upaiti tattatkuśalaṃ pratītya

krameṇa tadvanmunirājabhāva||116||



ambvādityāgabhastivāyupṛthivīkālāmbarapratyayai-

ryadvat tālaphalāmrakośavivarādutpadyate pādapaḥ|

sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkura-

stadvadvṛddhimupaiti dharmaviṭapastaistaiḥ śubhapratyayaiḥ||117||



pūtivastrasadṛśaḥ kleśāḥ| ratnavigrahavattathāgatadhāturiti|



bimbaṃ yathā ratnamayaṃ jinasya

durgandhapūtyambarasaṃniruddham|

dṛṣṭvavojjhitaṃ vartmani devatāsya

muktyai vadedadhvagametamartham||118||



nānāvidhakleśamalopagūḍha-

masaṅgacakṣuḥ sugatātmabhāvam|

vilokya tiryakṣvapi advimuktiṃ

pratyabhyupāyaṃ vidadhāti tadvat||119||



yadvadratnamayaṃ tathāgatavapurdurgandhavastrāvṛtaṃ

vartmanyujjñitamekṣya divyanayano muktyai nṛṇāṃ darśayet|

tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjñitaṃ

tiryakṣu vyavalokya dhātumavadaddharmaṃ vimuktyai jinaḥ||120||



āpannasattvanārisadṛśāḥ kleśāḥ| kalalamahābhūtagatacakravartivattathāgatadhāturiti|



nārī yathā kācidanāthabhūtā

vasedanāthāvasathe virūpā|

garbheṇa rājaśriyamudvahantī

na sāvabudhyeta nṛpaṃ svakukṣau||121||



anāthaśāleva bhavopapatti-

rantarvatīstrīvadaśuddhasattvāḥ|

tadgarbhavatteṣvamalaḥ sa dhātu-

rbhavanti yasminsati te sanāthāḥ||122||



yadvat strī malināmvarāvṛtatanurbībhatsarūpānvitā

vindedduḥkhamanāthaveśmani paraṃ garbhāntarasthe nṛpe|

tadvat kleśavaśādaśāntamanaso duḥkhālayasthā janāḥ

sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi||123||



mṛtpaṅkalepasadṛśāḥ kleśāḥ| kanakabimbavattathāgatadhāturiti|

hemno yathāntaḥkvathitasya pūrṇaṃ

bimbaṃ bahirmṛnmayamekṣya śāntam|

antarviśuddhyai kanakasya tajjñaḥ

saṃcodayedāvaraṇaṃ bahirdhā||124||



prabhāsvaratvaṃ prakṛtermalānā-

māgantukatvaṃ ca sadāvalokya|

ratnākarābhaṃ jagadagrabodhi-

rviśodhayatyāvaraṇebhya evam||125||



yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargataṃ

syācchānta tadavetya ratnakuśalaḥ saṃcodayenmṛttikām|

tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvavi-

ddharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim||126||



udāharaṇānāṃ piṇḍārthaḥ|



ambujabhramaraprāṇituṣoccārakṣitiṣvatha|

phalatvakpūtivastrastrīgarbhamṛtkośakeṣvapi||127||



buddhavanmadhuvatsārasuvarṇanidhivṛkṣavat|

ratnavigrahavaccakravartivaddhemabimba vat||128||



sattvadhātorasaṃbaddhaṃ kleśakośeṣvanādiṣu|

cittaprakṛtivaimalyamanādimadudāhṛtam||129||



samāsato'nena tathāgatagarbhasūtrodāharaṇanirdeśena kṛtsnasya sattvadhātoranādicittasaṃkleśadharmāgantukatvamanādicittavyavadānadharmasahajāvinirbhāgatā ca paridīpitā| tata ucyate| cittasaṃkleśāt sattvāḥ saṃkliṣyante cittavyavadānādviśudhyanta iti| tatra katamaścittasaṃkleśo yamadhikṛtya navadhā padmakośādidṛṣṭāntadeśanā|



rāgadviḍ mohatattīvraparyavasthāna vāsanāḥ|

dṛṅmārgabhāvanāśuddhaśuddhabhūmigatā malāḥ||130||



padmakośādidṛṣṭāntairnavadhā saṃprakāśitāḥ|

aparyantopasaṃkleśakośakoṭyastu bhedataḥ||131||



samāsata ime na va kleśāḥ prakṛtipariśuddhe'pi tathāgatadhātau padmakośādaya iva buddhabimbādiṣu sadāgantukatayā saṃvidyante| katame nava| tadyathā rāgānuśayalakṣaṇaḥ kleśaḥ| dveṣānuśayalakṣaṇaḥ| mohānuśayalakṣaṇaḥ| tīvrarāgadveṣamohaparyavasthānalakṣaṇaḥ| avidyāvāsabhūmisaṃgṛhītaḥ| darśanaprahātavyaḥ| bhāvanāprahātavyaḥ| aśuddhabhūmigataḥ| śuddhabhūmigataśca| tatra ye laukikavītarāgasāntānikāḥ kleśā āniñjyasaṃskāropacayahetavo rūpārūpyadhātunirvartakā lokottarajñānavadhyāsta ucyante rāgadveṣamohānuśayalakṣaṇā iti| ye rāgādicaritasattvasāntānikāḥ puṇyāpuṇyasaṃskāropacayahetavaḥ kevalakāmadhātunirvartakā aśubhādibhāvajñānavadhyāsta ucyante tīvrarāgadveṣamohaparyavasthānalakṣaṇā iti| ye'rhatsāntānikā anāsravakarmapravṛttihetavo vimalamanomayātmabhāvanirvartakāstathāgatabodhijñānavadhyāsta ucyante'vidyāvāsabhūmisaṃgṛhītā iti| dvividhaḥ śaikṣaḥ pṛthagjana āryaśca| tatra ye pṛthagjanaśaikṣasāṃtānikāḥ prathamalokottaradharmadarśanajñānavadhyāsta ucyante darśanaprahātavyā iti| ya āryapudgalaśaikṣasāntānikā yathādṛṣṭalokottaradharmabhāvanājñānavadhyāsta ucyante bhāvanāprahātavyā iti| ye'niṣṭhāgatabodhisattvasāntānikāḥ saptavidhajñānabhūmivipakṣā aṣṭāmyādibhūmitrayabhāvanājñānavadhyāsta ucyante'śuddhabhūmigatā iti| ye niṣṭhāgatabodhisattvasāntānikā aṣṭamyādibhūmitrayabhāvanājñānavipakṣā vajropamasamādhijñānavadhyāsta ucyante śuddhabhūmigatā iti| ete



nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam|

navabhiḥ padmakośādidṛṣṭāntaiḥ saṃprakāśitāḥ||132||



vistareṇa punareta eva caturaśītisahasraprakārabhedena tathāgatajñānavadaparyantā bhavanti yairaparyantakleśakośakoṭigūḍhastathāgatagarbha ucyate|



bālānāmarhatāmebhiḥ śaikṣāṇāṃ dhīmatāṃ kramāt|

malaiścaturbhirekena dvābhyāṃ dvābhyāmaśuddhatā||133||



yaduktaṃ bhagavatā| sarvasattvāstathāgatagarbha iti| tatra sarvasattvāḥ saṃkṣepeṇocyante caturvidhāstadyathā pṛthagjanā arhantaḥ śaikṣā bodhisattvāśceti| tatraiṣāmanāsrave dhātau yathākramaṃ caturbhirekena dvābhyāṃ dvābhyāṃ ca kleśamalābhyāmaśuddhiḥ paridīpitā|



kathaṃ punarime nava rāgādayaḥ kleśāḥ padmakośādisadṛśā veditavyāḥ|

kathaṃ ca tathāgatadhātorbuddhabimbādisādharmyamanugantavyamiti|



tatpadmaṃ mṛdi saṃbhūtaṃ purā bhūtvā manoramam|

aramyamabhavat paścādyathā rāgaratistathā||134||



bhramarāḥ prāṇīno yadvaddaśanti kupitā bhṛśam|

duḥkha janayati dveṣo jāyamānastathā hṛdi||135||



śālyādīnāṃ yathā sāramavacchannaṃ bahistuṣaiḥ|

mohāṇḍakośasaṃchannamevaṃ sārārthadarśanam||136||



pratikūlaṃ yathāmedhyamevaṃ kāmā virāgiṇām|

kāmasevānimittatvāt paryutthānānyamedhyavat||137||



vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim|

svayaṃbhūtvaṃ tathāvidyāvāsabhūmyāvṛtā janāḥ||138||



yathā bījatvagucchittiraṅkurādikramodayāt|

tathā darśanaheyānāṃ vyāvṛttistattvadarśanāt||139||



hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ|

bhāvanājñānaheyānāṃ pūtivastranidarśanam||140||



garbhakośamalaprakhyāḥ saptabhūmigatā malā|

vikośagarbhavajjñānamavikalpaṃ vipākavat||141||



mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ|

vajropamasamādhānajñānavadhyā mahātmanām||142||



evaṃ padmādibhistulyā nava rāgādayo malāḥ|

dhātorbuddhādisādharmyaṃ svabhāvatrayasaṃgrahāt||143||



trividhaṃ svabhāvamadhikṛtya cittavyavadānahetostathāgatagarbhasya navadhā buddhābimbādisādharmyamanugantavyam| trividhaḥ svabhāvaḥ katamaḥ|



svabhāvo dharmakāyo'sya tathatā gotramityapi|

tribhirekena sa jñeyaḥ pañcabhiśca nidarśanaiḥ||144||



tribhirbuddhabimbamadhusāradṛṣṭāntairdharmakāyasvabhāvaḥ sa dhāturavagantavyaḥ|

ekena suvarṇadṛṣṭāntena tathatāsvabhāvaḥ| pañcabhirnidhitarutnavigrahacakravartikanakabimbadṛṣṭāntaistrividhabuddhakāyotpattigotrasvabhāva iti| tatra dharma kāyaḥ katamaḥ|



dharmakāyo dvidhā jñeyo dharmadhātuḥ sunirmalaḥ|

tanniṣyandaśca gāmbhīryavaicitryanayadeśanā||145||



dvividho buddhānāṃ dharmakāyo'nugantavyaḥ| suviśuddhśca dharmadhātoravikalpajñānagocaraviṣayaḥ| sa ca tathāgatānāṃ pratyātmamadhigamadharmamadhikṛtya veditavyaḥ| tatprāptihetuśca suviśuddhadharmadhātuniṣyando yathāvainayikaparasattveṣu vijñaptiprabhavaḥ| sa ca deśanādharmamadhikṛtya veditavyaḥ| deśanā punardvividhā sūkṣmaudārikadharmavyavasthānanayabhedāt| yaduta gambhīrabodhisattvapiṭakadharmavyavasthāna nayadeśanā ca paramārthasatyamadhikṛtya vicitrasūtrageyavyākaraṇagāthodānanidānādivividhadharmavyavasthānanayadeśanā ca saṃvṛtisatyamadhikṛtya|



lokottaratvālloke'sya dṛṣṭāntānupalabdhitaḥ|

dhātostathāgatenaiva sādṛśyamupapapāditam||146||



madhvekarasavat sūkṣmagambhīranayadeśanā|

nānāṇḍasāravajjñeyā vicitranayadeśanā||147||



ityevamebhistribhirbuddhabimbamadhusāradṛṣṭāntaistathāgatadharmakāyena niravaśeṣasattvadhātuparispharaṇārthamadhikṛtya tathāgatasyeme garbhāḥ sarvasattvā itiparidīpitam| na hi sa kaścitsattvaḥ sattvadhātau saīvidyate yastathāgatadharmakāyādvahirākāśadhātoriva rūpam| evaṃ hyāha|



yathāmbaraṃ sarvagataṃ sada mataṃ

tathaiva tatsarvagataṃ sadā matam|

yathāmbaraṃ rūpagateṣu sarvagaṃ

tathaiva tatsattvagaṇeṣu sarvagamiti||



prakṛteravikāritvāt kalyāṇatvādviśuddhitaḥ|

hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam||148||



yaccittamaparyantakleśaduḥkhadharmānugatamapi prakṛtiprabhāsvaratayā vikārānudāhṛterataḥ kalyāṇasuvarṇavadananyathābhāvārthena tathatetyucyate| sa ca

sarveṣāmapi mithyātvaniyatasaṃtānānāṃ sattvānāṃ prakṛtinirviśiṣṭānāṃ sarvāgantukamalaviśuddhimāgatastathāgata iti saṃkhyāṃ gacchati| evamekena suvarṇadṛṣṭāntena tathatāvyatibhedārthamadhikṛtya tathāgatastathataiṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam| cittaprakṛtiviśuddhyadvayadharmatāmupādāya yathoktaṃ bhagavatā| tatramañjuśrīstathāgata ātmopādānamūlaparijñātāvī| ātmaṃviśuddhyā sarvasattvaviśuddhimanugataḥ| yā cātmaviśuddhiryā ca sattvaviśuddhiradvayaiṣādvaidhikāro ti| evaṃ hyāha|



sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|

tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehina iti||



gotraṃ tad dvividhaṃ jñeyaṃ nidhānaphalavṛkṣavat|

anādiprakṛtisthaṃ ca samudānītamuttaram||149||



buddhakāyatrayāvāptirasmādgotradvayānmatā|

prathamātprathamaḥ kāyo dvitī yāddvau tu paścimau||150||



ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ|

akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ||151||



mahādharmādhirājatvāt sāmbhogaścakravartivat|

pratibimbasvabhāvatvānnirmāṇaṃ hemabimbavat||152||



ityevamebhiravaśiṣṭaiḥ pañcabhirnidhitaruratnavigrahacakravartikanakabimbadṛṣṭāntaistri vidhabuddhakāyotpattigotrasvabhāvārthamadhikṛtya tathāgatadhātureṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam| trividhabuddhakāyaprabhāvitatvaṃ hi tathāgatatvam| atastatprāptaye hetustathāgatadhāturiti| hetvartho'tra dhātvarthaḥ| yata āha| tatra ca sattve sattve tathāgatadhāturutpanno garbhagataḥ saṃvidyate na ca te sattvā budhyante iti| evaṃ hyāha|



anādikāliko dhātuḥ sarvadharmasamāśrayaḥ|

tasmin sati gatiḥ sarvā nirvāṇādhigamo'pi ca||



tatra kathamanādikālikaḥ| yattathāgatagarbhamevādhikṛtya bhagavatā pūrva koṭirna prajñāyata iti deśitaṃ prajñaptam| dhāturiti| yadāha| yo'yaṃ bhagavaṃstathāgatagarbho lokottaragarbhaḥ prakṛtipariśuddhagarbha iti| sarvadharmasamāśraya iti| yadāha| tasmādbhagavaṃstathāgatagarbho niśraya ādhāraḥ pratiṣṭhāsaṃbaddhānāmavinirbhāgānāmamuktajñānānāmasaṃskṛtānāṃ dharmāṇām| asaṃbaddhānāmapi bhagavan vinirbhāgadharmāṇāṃ muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbha iti| tasmin sati gatiḥ sarveti| yadāha| sati bhagavaṃstathāgarbhe saṃsāra iti parikalpamasya vacanāyeti| nirvāṇādhigamo'pi ceti| yadāha| tathāgatagarbhaśced bhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇecchā prārthanā praṇidhirveti vistaraḥ|



sa khalveṣa tathāgatagarbho dharmakāyāṃvipralambhastathatāsaṃbhinnalakṣaṇo niyatagotrasvabhāvaḥ sarvadā ca sarvatra ca niravaśeṣayogena sattvadhātāviti draṣṭavyaṃ dharmatāṃ pramāṇīkṛtya| yathoktam| eṣā kulaputra dharmāṇāṃ dharmatā| utpādādvā tathāgatānāmanutpādādvā sadaivaite sattvāstathāgatagarbhā iti| yaiva cāsau dharmatā saivātra yuktiryoga upāyaḥ paryāyaḥ| evameva tatsyāt| anyathā naiva tatsyāditi| sarvatra dharmataiva pratiśaraṇam| dharmataiva yuktiścittanidhyāpanāya cittasaṃjñāpanāya| sā na cintayitavyā na vikalpayitavyādhimoktavyeti|



śraddhayaivānugantavyaṃ paramārthe svayaṃbhuvām|

na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam||153||



samāsata ime catvāraḥ pudgalāstathāgatagarbhadarśanaṃ pratyacakṣuṣmanto vyavasthitāḥ| katame catvāraḥ| yaduta pṛthagjanaḥ śrāvakaḥ pratyekabuddho navayānasaṃprasthitaśca bodhisattvaḥ| yathoktam| agocaro'yaṃ bhagavaṃstathāgatagarbhaḥ satkāyadṛṣṭipatitānāṃ viparyāsābhiratānāṃ śūnyatāvikṣiptacittānāmiti| tatra satkāyadṛṣṭipatitā ucyante bālapṛthagjanāḥ| tathā hi te'tyantasāsravaskandhādīndharmānātmata ātmīyataścopagamyāhakāramamakārābhiniviṣṭāḥ satkāyanirodhamanāsravadhātumadhimoktumapi nālam| kutaḥ punaḥ sarvajñaviṣayaṃ tathāgatagarbhamavabhotsyanta iti| nedaṃ sthānaṃ vidyate| tatra viparyāsābhiratā ucyante śrāvakapratyekabuddhāḥ| tatkasmāt| te'pi hi nitye tathāgatagarbhe satyuttaribhāvayitavye tannityasaṃjñābhāvanāviparyayeṇānityasaṃjñābhāvanābhiratāḥ| sukhe tathāgatagarbhe satyuttaribhāvayitavye tatsukhasaṃjñābhāvanāviparyayeṇa duḥkhasaṃjñābhāvanābhiratāḥ| ātmani tathāgatagarbhe satyuttaribhāvayitavye tadātmasaṃjñābhāvanāviparyayeṇānātmasaṃjñābhāvanābhiratāḥ| śubhe tathāgatagarbheḥ satyuttaribhāvayitavye tacchubhasaṃjñābhāvanāviparyayeṇāśubhasaṃjñābhāvanā bhiratāḥ| evamanena paryāyeṇa sarvaśrāvakapratyekabuddhānāmapi dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ sa paramanityasukhātmaśubhalakṣaṇo dhāturityuktam| yathā ca sa vipayāsābhiratānāmanityaduḥkhānātmāśubhasaṃjñānāmagocarastathā vistareṇa mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ|



tadyathāpi nāma bhikṣavo grīṣmakāle vartamāne salilabandhanaṃ baddhvā svaiḥ svairmaṇḍanakoparbhogairjanāḥ salile krīḍeyuḥ| atha tatraiko jātyaṃ vaiḍūryamaṇimantarudake sthāpayet| tatastasya vaiḍūryasyārthe sarve te maṇḍanakāni tyaktvā nimajjeyuḥ| atha yattatrāsti śarkaraṃ kaṭhalyaṃ vā tatte maṇiriti manyamānā gṛhītvā mayā labdho maṇirityutsṛjyotsṛjya vāpītire sthitvā nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ| tacca vāpyudakaṃ maṇiprabhāvena tatprabheva bhrājeta| evaṃ teṣāṃ tadudakaṃ bhrājamānaṃ dṛṣṭvāho maṇiriti guṇasaṃjñā pravarteta| atha tatraika upāyakuśalo medhāvī maṇiṃ tattvataḥ pratilabheta| evameva bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubha miti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ dharmatattvama jānadbhistatsarva ghaṭitaṃ nirarthakam| tasmād bhikṣavo vāpīśarkarakaṭhalyavyavasthitā iva mā bhūtā upāyakuśalā yūyaṃ bhavata| yadyad bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubhamiti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ tatra tatraiva nityasukhaśabhātmakāni santīti vistareṇa paramadharmatattvavyavasthānamārabhya viparyāsabhūtanirdeśo yathāsūtramanugantavyaḥ|



tatra śūnyatāvikṣiptacittā ucyante navayāna saṃprasthitā bodhisattvastathāgatagarbhaśūnyatārthanayavipranaṣṭāḥ| ye bhāvavināśāya śūnyatāvimokṣamukhamicchanti sata eva dharmasyottarakālamucchedo vināśaḥ parinirvāṇamiti| ye vā punaḥ śūnyatopalambhena śūnyatāṃ pratisaranti śūnyatā nāma rūpādivyatirekeṇa kaścidbhā vo'sti yamadhigamiṣyāmo bhāvayiṣyāma iti| tatra katamaḥ sa tathāgatagarbhaśūnyatārthanaya ucyate|



nāpaneyamataḥ kiṃcidupaneyaṃ na kiṃcana|

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate||154||



śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ|

aśūnyo'nuttarairdharmairavinirbhāgalakṣaṇaiḥ||155||



kimanena paridīpitam| yato na kiṃcidapaneyamastyataḥ prakṛtipariśuddhāt tathāgatadhātoḥ saṃkleśanimittamāgantukamalaśūnyatāprakṛtitvādasya| nāpyatrakiṃcidupaneyamasti vyavadānanimittamavinirbhāgaśuddhadharmaprakṛtitvāt| tata ucyate| śūnyastathāgatagarbho vinirbhāgairmuktajñaiḥ sarvakleśakośaiḥ| aśūnyo gaṅgānadīvālikāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti| evaṃ yadyatra nāsti tattena śūnyamiti samanupaśyati| yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti| samāropāpavādāntaparivarjanādaparyantaṃ śūnyatālakṣaṇamanena ślokadvayena paridīpitam| tatra yeṣāmitaḥ śūnyatārthanayādvahiścittaṃ vikṣipyate visarati na samādhīyate naikāgrībhavati tena te śūnyatāvikṣiptacittā ucyante| na hi paramārthaśūnyatājñānamukhamantareṇa śakyate'vikalpo dhāturadhigantuṃ sākṣātkartum| idaṃ ca saṃdhāyoktam| tathāgatagarbhajñānameva tathāgatānāṃ śūnyatājñānam| tathāgatagarbhaśca sarvaśrāvakapratyekabuddhairadṛṣṭapūrvo'nadhigatapūrva iti vistaraḥ| sa khalveṣa tathāgatagarbho yathā dharmadhātugarbhastathā satkāyadṛṣṭipatitānāmagocara ityuktaṃ dṛṣṭipratipakṣatvāddharmadhātoḥ| yathā dharmakāyo lokottaradharma garbhastathā viparyāsābhiratānāmagocara ityuktamanityādilokadharmapratipakṣeṇa lokottaradharmaparidīpanāt| yathā prakṛtipariśuddhadharmagarbhastatha śūnyatāvikṣiptānāmagocara ityuktamāgantukamalaśūnyatāprakṛtitvādviśuddhiguṇadharmāṇāmavinirbhāgalokottaradharmakāyaprabhāvitānāmiti| tatra yadekanayadharmadhātvasaṃbhedajñānamukhamāgamya lokottaradharmakāyaprakṛtipariśuddhivyavalokanamidamatra yathābhūtajñānadarśanamabhipretaṃ yena daśabhūmisthitā bodhisattvāstathāgatagarbhamīṣatpaśyantītyuktam| evaṃ hyāha|



chidrābhre nabhasīva bhāskara iha tvaṃ śuddhabuddhīkṣaṇai-

rāryerapyavalokyase na sakalaḥ prādeśikībuddhibhiḥ|

jñeyānantanabhastalapravisṛtaṃ te dharmakāyaṃ tu te

sākalyena vilokayanti bhagavan yeṣāmanantā matiriti||



yadyevamasaṅganiṣṭhābhūmipratiṣṭhitānāmapi paramāryāṇāmasarvaviṣaya eṣa durdṛśo dhātuḥ| tatkimanena bālapṛthagjanamārabhya deśiteneti| deśanāprayojanasaṃgrahe ślokau| ekena praśno dvitīyena vyākaraṇam|



śūnyaṃ sarvaṃ sarvathā tatra tatra

jñeyaṃ meghasvapnamāyākṛtābham|

ityuktvaivaṃ buddhadhātuḥ punaḥ kiṃ

sattve sattve'stīti buddhairihoktam||156||



līnaṃ cittaṃ hīnasattveṣvavajñā-

bhūtagrāho bhūtadharmāpavādaḥ|

ātmasnehaścādhikaḥ pañca doṣā

yeṣāṃ teṣāṃ tatprahāṇārthamuktam||157||



asya khalu ślokadvayasyārthaḥ samāsena daśabhiḥ ślokairveditavyaḥ|

viviktaṃ saṃskṛtaṃ sarvaprakāraṃ bhūtakoṭiṣu|

kleśakarmavipākārthaṃ meghādivadudāhṛtam||158||



kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat|

māyānirmitavat skandhā vipākāḥ kleśakarmaṇām||159||



pūrvamevaṃ vyavasthāpya tantre punarihottare|

pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam||160||



tathā hyaśravaṇādasya bodhau cittaṃ na jāyate|

keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ||161||



bodhicittodaye'pyasya śreyānasmīti manyataḥ

bodhyanutpannacitteṣu hīnasaṃjñā pravartate||162||



tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate tataḥ|

abhūtaṃ parigṛhṇāti bhūtamarthaṃ na vindate||163||



abhūtaṃ sattvadoṣāste kṛtrimāgantukatvataḥ|

bhūtaṃ taddoṣanairātmyaṃ śuddhiprakṛtayo guṇāḥ||164||



gṛhṇan doṣānasadbhūtān bhūtānapavadanu guṇān|

maitrīṃ na labhate dhīmān sattvātmasamadarśikām||165||



tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam|

prajñā jñānaṃ mahāmaitrī pañcadharmodayāttataḥ||166||



niravajñaḥ samaprekṣī nirdoṣo guṇavānasau|

ātmasattvasamasnehaḥ kṣipramāpnoti buddhatām||167||



iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatagarbhādhikāraḥ prathama paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ||1||

--------------------------     

Relevance to Buddha-nature
This text by Maitreya/Asanga is the main source of buddha-nature teachings in India and Tibet.

Access this text online
Pecha-icon.pngAdarsha
Pecha-icon.pngThesaurus Literaturae Buddhicae
Pecha-icon.pngBuddhist Digital Resource Center
Pecha-icon.pngThe AIBS Buddhist Canons Research Database
Pecha-icon.pngGöttingen Register of Electronic Texts in Indian Languages
Pecha-icon.pngAsian Classics Input Project
Pecha-icon.pngChinese Buddhist Electronic Text Association
Pecha-icon.pngSAT Daizōkyō Text Database
Pecha-icon.pngDigital Sanskrit Buddhist Canon


--------------------------
ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས།
སེམས་ཙམ།
ཕི
checked, but not manually proofread
༄༅། །ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་བཞུགས་སོ།
[DD] ༄༅༅། །རྒྱ་གར་སྐད་དུ། མ་ཧཱ་ཡ་ན་ཨུཏྟ་ར་ཏནྟྲ་ཤཱསྟྲ། བོད་སྐད་དུ། ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས། སངས་རྒྱས་དང་བྱང་ཆུབ་སེམས་དཔའ་ཐམས་ཅད་ལ་ཕྱག་འཚལ་ལོ། །སངས་[DD]
རྒྱས་ཆོས་ཚོགས་ཁམས་དང་བྱང་ཆུབ་དང༌། །ཡོན་ཏན་སངས་རྒྱས་ཕྲིན་ལས་ཐ་མ་སྟེ། །བསྟན་བཅོས་ཀུན་གྱི་ལུས་ནི་མདོར་བསྡུ་ན། །རྡོ་རྗེ་ཡི་ནི་གནས་བདུན་འདི་དག་གོ །འདི་དག་རང་མཚན་ཉིད་ཀྱི་རྗེས་
འབྲེལ་བ། །གོ་རིམས་ཇི་བཞིན་གཟུངས་ཀྱི་རྒྱལ་པོའི་མདོར། །གླེང་གཞི་ལས་ནི་གནས་གསུམ་རིག་བྱ་སྟེ། །གཞི་ནི་བློ་ལྡན་རྒྱལ་ཆོས་དབྱེ་བ་ལས། །སངས་རྒྱས་ལས་ཆོས་ཆོས་ལས་འཕགས་པའི་ཚོགས། །
ཚོགས་ལས་སྙིང་པོ་ཡེ་ཤེས་ཁམས་ཐོབ་མཐར། །ཡེ་ཤེས་དེ་ཐོབ་བྱང་ཆུབ་མཆོག་ཐོབ་སོགས། །སེམས་ཅན་ཀུན་དོན་བྱེད་ཆོས་རྣམས་དང་ལྡན། །གང་ཞིག་ཐོག་མ་དབུས་མཐའ་མེད་ཞི་སངས་རྒྱས་ཉིད་རང་
རྣམ་སངས་རྒྱས། །སངས་རྒྱས་ནས་ནི་མ་རྟོགས་རྟོགས་ཕྱིར་འཇིག་མེད་རྟག་པའི་ལམ་སྟོན་པ། །མཁྱེན་བརྩེའི་རལ་གྲི་རྡོ་རྗེ་མཆོག་བསྣམས་སྡུག་བསྔལ་མྱུ་གུ་གཅོད་མཛད་ཅིང༌། །སྣ་ཚོགས་ལྟ་ཐིབས་ཀྱིས་བསྐོར་ཐེ་
༄༅། །ཚོམ་རྩིག་པ་འཇིག་མཛད་དེ་ལ་འདུད། །འདུས་མ་བྱས་ཤིང་ལྷུན་གྱིས་གྲུབ། །གཞན་གྱི་རྐྱེན་གྱིས་རྟོགས་མིན་པ། །མཁྱེན་དང་བརྩེ་དང་ནུས་པར་ལྡན། །དོན་གཉིས་ལྡན་པའི་སངས་རྒྱས་ཉིད། །ཐོག་མ་དབུས་མཐའ་མེད་པ་ཡི། །རང་བཞིན་ཡིན་
ཕྱིར་འདུས་མ་བྱས། །ཞི་བ་ཆོས་ཀྱི་སྐུ་ཅན་ཕྱིར། །ལྷུན་གྱིས་གྲུབ་ཅེས་བྱ་བར་བརྗོད། །སོ་སོ་རང་གིས་རྟོགས་བྱའི་ཕྱིར། །གཞན་གྱི་རྐྱེན་གྱིས་རྟོགས་མིན་པ། །དེ་ལྟར་རྣམ་གསུམ་རྟོགས་ཕྱིར་མཁྱེན། །ལམ་སྟོན་ཕྱིར་ན་ཐུགས་བརྩེ་བ། །ནུས་པ་ཡེ་ཤེས་
ཐུགས་རྗེ་ཡིས། །སྡུག་བསྔལ་ཉོན་མོངས་སྤོང་ཕྱིར་རོ། །དང་པོ་གསུམ་གྱིས་རང་དོན་ཏེ། །ཕྱི་མ་གསུམ་གྱིས་གཞན་དོན་ཡིན། །གང་ཞིག་མེད་མིན་ཡོད་མིན་ཡོད་མེད་མ་ཡིན་ཡོད་མེད་ལས་གཞན་དུའང༌། །བརྟག་པར་མི་ནུས་ངེས་ཚིག་དང་བྲལ་སོ་སོ་
རང་གིས་རིག་ཞི་བ། །དྲི་མེད་ཡེ་ཤེས་འོད་ཟེར་སྣང་ལྡན་དམིགས་པ་ཀུན་ལ་ཆགས་པ་དང༌། །སྡང་དང་རབ་རིབ་རྣམ་པར་འཇོམས་མཛད་དམ་ཆོས་ཉི་མ་དེ་ལ་འདུད། །བསམ་མེད་གཉིས་མེད་རྟོག་མེད་པ། །དག་གསལ་གཉེན་པོའི་ཕྱོགས་ཉིད་ཀྱིས། །གང་ཞིག་
གང་གིས་ཆགས་བྲལ་བ། །བདེན་གཉིས་མཚན་ཉིད་ཅན་དེ་ཆོས། །ཆགས་བྲལ་ཉིད་ནི་འགོག་པ་དང༌། །ལམ་གྱི་བདེན་པ་དག་གིས་བསྡུས། །གོ་རིམས་ཇི་བཞིན་དེ་དག་ཀྱང༌། །ཡོན་ཏན་གསུམ་གསུམ་གྱིས་རིག་བྱ། །བརྟག་མིན་ཕྱིར་དང་བརྗོད་མིན་
ཕྱིར༑ །འཕགས་པས་མཁྱེན་ཕྱིར་བསམ་མེད་ཉིད། །ཞི་ཉིད་གཉིས་མེད་རྟོག་མེད་དེ། །དག་སོགས་གསུམ་ནི་ཉི་བཞིན་ནོ། །སེམས་དེ་རང་བཞིན་འོད་གསལ་བས་ན་ཉོན་མོངས་ངོ་བོ་མེད་གཟིགས་པས། །གང་དག་འགྲོ་ཀུན་བདག་མེད་མཐའ་ཞི་ཡང་དག་རྟོགས་ནས་ཐམས་ཅད་
ལ༑ །རྫོགས་པའི་སངས་རྒྱས་རྗེས་ཞུགས་གཟིགས་པ་སྒྲིབ་པ་མེད་པའི་བློ་མངའ་བ། །སེམས་ཅན་རྣམ་དག་མཐའ་ཡས་ཡུལ་ཅན་ཡེ་ཤེས་གཟིགས་མངའ་དེ་ལ་འདུད། །ཇི་ལྟ་ཇི་སྙེད་ནང་གི་ནི། །ཡེ་ཤེས་གཟིགས་པ་དག་པའི་ཕྱིར། །བློ་ལྡན་ཕྱིར་མི་ལྡོག་པའི་ཚོགས། །
བླ་མེད་ཡོན་ཏན་དང་ལྡན་ཉིད། །འགྲོ་བ་ཞི་བའི་ཆོས་ཉིད་དུ། །རྟོགས་ཕྱིར་ཇི་ལྟ་ཉིད་དེ་ཡང༌། །རང་བཞིན་གྱིས་ནི་ཡོངས་དག་ཕྱིར། །ཉོན་མོངས་གདོད་ནས་ཟད་ཕྱིར་རོ། །ཤེས་བྱ་མཐར་ཐུག་རྟོགས་པའི་བློས། །ཐམས་ཅད་མཁྱེན་པའི་ཆོས་ཉིད་ནི། །སེམས་ཅན་
ཐམས་ཅད་ལ་ཡོད་པར། །མཐོང་ཕྱིར་ཇི་སྙེད་ཡོད་པ་ཉིད། །དེ་ལྟར་རྟོགས་པ་གང་ཡིན་དེ། །སོ་སོ་རང་ཤེས་མཐོང་བ་ཉིད། །དྲི་མེད་དབྱིངས་ལ་ཆགས་མེད་དང༌། །ཐོགས་མེད་ཕྱིར་དེ་དག་པ་ཡིན། །ཡེ་ཤེས་གཟིགས་པ་དག་པས་ན། །སངས་རྒྱས་ཡེ་ཤེས་བླ་མེད་ཕྱིར།།
འཕགས་པ་ཕྱིར་མི་ལྡོག་པ་ནི། །ལུས་ཅན་ཀུན་གྱི་སྐྱབས་ཡིན་ནོ། །སྟོན་པ་བསྟན་པ་བསླབ་དོན་གྱིས། །ཐེག་པ་གསུམ་དང་བྱེད་གསུམ་ལ། །མོས་པ་རྣམས་ཀྱི་དབང་བྱས་ནས། །སྐྱབས་གསུམ་རྣམ་པར་བཞག་པ་ཡིན། །སྤང་ཕྱིར་བསླུ་བའི་ཆོས་ཅན་ཕྱིར། །མེད་ཕྱིར་
འཇིགས་དང་བཅས་པའི་ཕྱིར། །ཆོས་རྣམས་གཉིས་དང་འཕགས་པའི་ཚོགས། །གཏན་གྱི་སྐྱབས་མཆོག་མ་ཡིན་ནོ། །དམ་པའི་དོན་དུ་འགྲོ་བ་ཡི། །སྐྱབས་ནི་སངས་རྒྱས་ཉག་གཅིག་ཡིན། །ཐུབ་པ་ཆོས་ཀྱི་སྐུ་ཅན་ཕྱིར། །ཚོགས་ཀྱང་དེ་ཡི་མཐར་ཐུག་ཕྱིར། །འབྱུང་བ་དཀོན་
ཕྱིར་དྲི་མེད་ཕྱིར། །མཐུ་ལྡན་ཕྱིར་དང་འཇིག་རྟེན་གྱི། །རྒྱན་གྱུར་ཕྱིར་དང་མཆོག་ཉིད་ཕྱིར། །འགྱུར་བ་མེད་ཕྱིར་དཀོན་མཆོག་ཉིད། །དྲི་བཅས་དེ་བཞིན་ཉིད་དང་དྲི་མ་མེད། །དྲི་མེད་སངས་རྒྱས་ཡོན་ཏན་རྒྱལ་བའི་མཛད། །གང་ལས་དཀོན་མཆོག་དགེ་བ་གསུམ་འབྱུང་བ། །
༄༅། །དོན་དམ་གཟིགས་པ་རྣམས་ཀྱི་ཡུལ་ཉིད་དོ། །དཀོན་མཆོག་གསུམ་པོ་འདི་ཡི་རིགས། །ཐམས་ཅད་གཟིགས་པ་རྣམས་ཀྱི་ཡུལ། །དེ་ཡང་རྣམ་བཞི་གོ་རིམས་བཞིན། །རྒྱུ་བཞི་ཡིས་ནི་བསམ་མི་ཁྱབ། །དག་དང་ཉོན་མོངས་དང་ལྡན་ཕྱིར། །ཀུ་ནས་ཉོན་མོངས་མེད་
དག་ཕྱིར། །རྣམ་པར་དབྱེ་བ་མེད་ཆོས་ཕྱིར། །ལྷུན་གྲུབ་རྣམ་པར་མི་རྟོག་ཕྱིར། །རྟོགས་བྱ་རྟོགས་པ་དེ་ཡི་ནི། །ཡན་ལག་རྟོགས་པར་བྱེད་ཕྱིར་ཏེ། །གོ་རིམས་ཇི་བཞིན་གནས་གཅིག་དེ། །དག་རྒྱུ་གསུམ་ནི་རྐྱེན་ཡིན་ནོ། །རྫོགས་སངས་སྐུ་ནི་འཕྲོ་ཕྱིར་དང༌། །
དེ་བཞིན་ཉིད་དབྱེར་མེད་ཕྱིར་དང༌། །རིགས་ཡོད་ཕྱིར་ན་ལུས་ཅན་ཀུན། །རྟག་ཏུ་སངས་རྒྱས་སྙིང་པོ་ཅན། །སངས་རྒྱས་ཡེ་ཤེས་སེམས་ཅན་ཚོགས་ཞུགས་ཕྱིར། །རང་བཞིན་དྲི་མེད་དེ་ནི་གཉིས་མེད་དེ། །སངས་རྒྱས་རིགས་ལ་དེ་འབྲས་ཉེར་བརྟགས་ཕྱིར། །འགྲོ་ཀུན་
སངས་རྒྱས་སྙིང་པོ་ཅན་དུ་གསུངས། །ངོ་བོ་རྒྱུ་འབྲས་ལས་ལྡན་འཇུག་པ་དང༌། །གནས་སྐབས་དེ་བཞིན་ཀུན་ཏུ་འགྲོ་བའི་དོན། །རྟག་ཏུ་མི་འགྱུར་ཡོན་ཏན་དབྱེར་མེད་ནི། །དོན་དམ་དབྱིངས་ཀྱི་དགོངས་དོན་ཡིན་ཞེས་བྱ། །རིན་ཆེན་ནམ་མཁའ་ཆུ་དག་བཞིན། །རྟག་ཏུ་
རང་བཞིན་ཉོན་མོངས་མེད། །ཆོས་མོས་ལྷག་པའི་ཤེས་རབ་དང༌། །ཏིང་འཛིན་སྙིང་བརྩེ་ལས་བྱུང་བ། །མཐུ་དང་གཞན་དུ་མི་འགྱུར་དང༌། །བརླན་པའི་ངོ་བོའི་རང་བཞིན་ཕྱིར། །འདི་དག་ནོར་བུ་རིན་ཆེན་མཁའ། །ཆུ་ཡི་ཡོན་ཏན་ཆོས་མཐུན་ཉིད། །ཆོས་ལ་ཁོང་ཁྲོ་བདག་
ལྟ་དང༌། །འཁོར་བའི་སྡུག་བསྔལ་གྱིས་འཇིགས་དང༌། །སེམས་ཅན་དོན་ལ་ལྟོས་མེད་ཉིད། །འདོད་ཆེན་མུ་སྟེགས་ཉན་ཐོས་དང༌། །རང་བྱུང་རྣམས་ཀྱི་སྒྲིབ་རྣམ་བཞི། །དག་རྒྱུ་ལྷག་པར་མོས་པ་ལ། །སོགས་པའི་ཆོས་ནི་རྣམ་བཞི་ཉིད། །ཐེག་མཆོག་ལ་མོས་ས་
བོན་ཤེས་རབ་ནི། །སངས་རྒྱས་ཆོས་བསྐྱེད་མ་དང་བསམ་གཏན་གྱི། །བདེ་བའི་མངལ་གནས་སྙིང་རྗེའི་མ་མ་ཅན། །གང་ཡིན་དེ་དག་ཐུབ་པའི་རྗེས་སྐྱེས་སྲས། །གཙང་བདག་བདེ་དང་རྟག་ཉིད་ཀྱི། །ཡོན་ཏན་ཕ་རོལ་ཕྱིན་པ་འབྲས། །སྡུག་བསྔལ་ཡིད་འབྱུང་ཞི་ཐོབ་པར། །
འདུན་དང་སྨོན་པའི་ལས་ཅན་ནོ། །འདི་དག་འབྲས་ནི་མདོར་བསྡུ་ན། །ཆོས་ཀྱི་སྐུ་ལ་ཕྱིན་ཅི་ལོག །རྣམ་པ་བཞི་ལས་བཟློག་པ་ཡི། །གཉེན་པོས་རབ་ཏུ་ཕྱེ་བ་ཉིད། །དེ་ནི་རང་བཞིན་དག་ཕྱིར་དང༌། །བག་ཆགས་སྤང་ཕྱིར་གཙང་བ་ཡིན། །བདག་དང་བདག་མེད་སྤྲོས་པ་དག །ཉེ་བར་ཞི་
བས་དམ་པའི་བདག །ཡིད་ཀྱི་རང་བཞིན་ཕུང་པོ་དང༌། །དེ་རྒྱུ་ལོག་ཕྱིར་བདེ་བ་ཉིད། །འཁོར་བ་དང་ནི་མྱ་ངན་འདས། །མཉམ་པ་ཉིད་དུ་རྟོགས་ཕྱིར་རྟག །བདག་སྲེད་མ་ལུས་ཤེས་རབ་ཀྱིས་བཅད་དེ། །སེམས་ཅན་སྲེད་ཕྱིར་བརྩེ་ལྡན་ཞི་ཐོབ་མིན། །དེ་ལྟར་བློ་བརྩེ་བྱང་ཆུབ་ཐབས་བརྟེན་
ནས༑ །འཕགས་པ་འཁོར་བའམ་མྱ་ངན་འདའ་མི་འགྱུར། །གལ་ཏེ་སངས་རྒྱས་ཁམས་མེད་ན། །སྡུག་ལ་སྐྱོ་བར་མི་འགྱུར་ཞིང༌། །མྱ་ངན་འདས་ལ་འདོད་པ་དང༌། །དོན་གཉེར་སྨོན་པའང་མེད་པར་འགྱུར། །སྲིད་དང་མྱ་ངན་འདས་ལ་དེའི། །སྡུག་བདེའི་སྐྱོན་ཡོན་མཐོང་བ་འདི། །
རིགས་ཡོད་ལས་ཡིན་གང་ཕྱིར་དེ། །རིགས་མེད་དག་ལ་མེད་ཕྱིར་རོ། །རྒྱ་མཚོ་ཆེ་བཞིན་དཔག་མེད་པའི། །ཡོན་ཏན་རིན་ཆེན་མི་ཟད་གནས། །དབྱེར་མེད་ཡོན་ཏན་དང་ལྡན་པའི། །ངོ་བོ་ཉིད་ཕྱིར་མར་མེ་བཞིན། །ཆོས་སྐུ་རྒྱལ་བའི་ཡེ་ཤེས་དང༌། །ཐུགས་རྗེའི་ཁམས་ནི་བསྡུས་པའི་
ཕྱིར༑ །སྣོད་དང་རིན་ཆེན་ཆུ་ཡིས་ནི། །རྒྱ་མཚོ་དང་ནི་མཚུངས་པར་བསྟན། །དྲི་མེད་གནས་ལ་མངོན་ཤེས་དང༌། །ཡེ་ཤེས་དྲི་མེད་དེ་ཉིད་དང༌། །རྣམ་དབྱེ་མེད་ཕྱིར་མར་མེ་ཡི། །སྣང་དང་དྲོ་མདོག་ཆོས་མཚུངས་ཅན། །སོ་སོའི་སྐྱེ་འཕགས་རྫོགས་སངས་ཀྱི། །དེ་བཞིན་ཉིད་དབྱེའི་
འཇུག་པ་ལས། །དེ་ཉིད་གཟིགས་པས་སེམས་ཅན་ལ། །རྒྱལ་བའི་སྙིང་པོ་འདི་བསྟན་ཏོ། །སོ་སོ་སྐྱེ་བོ་ཕྱིན་ཅི་ལོག །བདེན་པ་མཐོང་བ་བཟློག་པ་སྟེ། །དེ་བཞིན་གཤེགས་པ་ཇི་ལྟ་བཞིན། །ཕྱིན་ཅི་མ་ལོག་སྤྲོས་མེད་ཉིད། །མ་དག་མ་དག་དག་པ་དང༌། །ཤིན་ཏུ་རྣམ་དག་གོ་རིམས་
བཞིན། །སེམས་ཅན་བྱང་ཆུབ་སེམས་དཔའ་དང༌། །དེ་བཞིན་གཤེགས་པ་ཞེས་བརྗོད་དོ། །ངོ་བོ་ཉིད་ལ་སོགས་པའི་དོན། །འདི་དྲུག་གིས་ནི་བསྡུས་པ་ཡི། །ཁམས་ནི་གནས་སྐབས་གསུམ་དག་ཏུ། །མིང་གསུམ་གྱིས་ནི་བསྟན་པ་ཡིན། །ཇི་ལྟར་རྟོག་མེད་བདག་ཉིད་ཅན། །ནམ་མཁའ་
༄༅། །ཀུན་ཏུ་རྗེས་སོང་ལྟར། །སེམས་ཀྱི་རང་བཞིན་དྲི་མེད་དབྱིངས། །དེ་བཞིན་ཀུན་ཏུ་འགྲོ་བ་ཉིད། །དེ་སྤྱིའི་མཚན་ཉིད་ཉེས་པ་དང༌། །ཡོན་ཏན་མཐར་ཐུག་ཁྱབ་པ་སྟེ། །གཟུགས་ཀྱི་རྣམ་པ་དམན་པ་དང༌། །བར་མ་མཆོག་ལ་ནམ་མཁའ་བཞིན། །
ཉེས་པ་གློ་བུར་དང་ལྡན་དང༌། །ཡོན་ཏན་རང་བཞིན་ཉིད་ལྡན་ཕྱིར། །ཇི་ལྟར་སྔར་བཞིན་ཕྱིས་དེ་བཞིན། །འགྱུར་བ་མེད་པའི་ཆོས་ཉིད་དོ། །ཇི་ལྟར་ནམ་མཁའ་ཀུན་སོང་བ། །ཕྲ་ཕྱིར་ཉེ་བར་གོས་པ་མེད། །དེ་བཞིན་སེམས་ཅན་ཐམས་ཅད་ལ། །གནས་འདི་ཉེ་བར་གོས་པ་
མེད༑ །ཇི་ལྟར་འཇིག་རྟེན་ཐམས་ཅད་དུ། །ནམ་མཁའ་ལ་ནི་སྐྱེ་ཞིང་འཇིག །དེ་བཞིན་འདུས་མ་བྱས་དབྱིངས་ལ། །དབང་པོ་རྣམས་ནི་སྐྱེ་ཞིང་འཇིག །ཇི་ལྟར་ནམ་མཁའ་མེ་རྣམས་ཀྱིས། །སྔོན་ཆད་ནམ་ཡང་ཚིག་པ་མེད། །དེ་བཞིན་འདི་ནི་འཆི་བ་དང༌། །ན་དང་
རྒ་བའི་མེས་མི་འཚིག །ས་ནི་ཆུ་ལ་ཆུ་རླུང་ལ། །རླུང་ནི་མཁའ་ལ་རབ་ཏུ་གནས། །མཁའ་ནི་རླུང་དང་ཆུ་དག་དང༌། །ས་ཡི་ཁམས་ལ་གནས་མ་ཡིན། །དེ་བཞིན་ཕུང་པོ་ཁམས་དབང་རྣམས། །ལས་དང་ཉོན་མོངས་དག་ལ་གནས། །ལས་དང་ཉོན་མོངས་ཚུལ་བཞིན་མིན། །ཡིད་
ལ་བྱེད་ལ་རྟག་ཏུ་གནས། །ཚུལ་བཞིན་མ་ཡིན་ཡིད་བྱེད་ནི། །སེམས་ཀྱི་དག་པ་ལ་རབ་གནས། །སེམས་ཀྱི་རང་བཞིན་ཆོས་རྣམས་ནི། །ཐམས་ཅད་ལ་ཡང་གནས་པ་མེད། །ས་དང་འདྲ་བ་ཕུང་པོ་དང༌། །སྐྱེ་མཆེད་ཁམས་རྣམས་ཤེས་པར་བྱ། །ཆུ་ཁམས་དང་འདྲ་ལུས་
ཅན་གྱི། །ལས་དང་ཉོན་མོངས་ཤེས་བྱ་སྟེ། །ཚུལ་བཞིན་མ་ཡིན་ཡིད་བྱེད་ནི། །རླུང་གི་ཁམས་དང་འདྲ་བར་ལྟ། །རང་བཞིན་ནམ་མཁའི་ཁམས་བཞིན་དུ། །དེ་བཞིན་ཅན་མིན་གནས་པ་མེད། །ཚུལ་བཞིན་མ་ཡིན་ཡིད་བྱེད་ནི། །སེམས་ཀྱི་རང་བཞིན་ལ་གནས་ཏེ།
ཚུལ་བཞིན་མ་ཡིན་ཡིད་བྱེད་ཀྱིས། །ལས་དང་ཉོན་མོངས་རབ་ཏུ་ཕྱེ། །ལས་དང་ཉོན་མོངས་ཆུ་ལས་ནི། །ཕུང་པོ་སྐྱེ་མཆེད་ཁམས་རྣམས་འབྱུང༌། །དེ་འཇིག་པ་དང་ཆགས་པ་ལྟར། །སྐྱེ་དང་འཇིག་པར་འགྱུར་བ་ཡིན། །སེམས་ཀྱི་རང་བཞིན་ནམ་མཁའ་ཡི། །ཁམས་ལྟར་རྒྱུ་
མེད་རྐྱེན་མེད་དེ། །ཚོགས་པ་མེད་ཅིང་སྐྱེ་བ་དང༌། །འཇིག་དང་གནས་ལའང་ཡོད་མ་ཡིན། །སེམས་ཀྱི་རང་བཞིན་འོད་གསལ་གང་ཡིན་པ། །དེ་ནི་ནམ་མཁའ་བཞིན་དུ་འགྱུར་མེད་དེ། །ཡང་དག་མིན་རྟོགས་ལས་བྱུང་འདོད་ཆགས་སོགས། །གློ་བུར་དྲི་མས་དེ་ཉོན་མོངས་མི་
འགྱུར། །ལས་དང་ཉོན་མོངས་ཆུ་སོགས་ཀྱིས། །འདི་ནི་མངོན་པར་འགྲུབ་མིན་ཏེ། །འཆི་དང་ན་དང་རྒ་བའི་མེ། །མི་བཟད་པས་ཀྱང་འཚིག་མི་འགྱུར། །དུས་མཐའ་དམྱལ་བ་ཐ་མལ་པའི། །མེ་གསུམ་འཆི་དང་ན་བ་དང༌། །རྒ་བའི་མེ་གསུམ་རིམ་བཞིན་དུ། །དེ་དག་འདྲ་
བར་ཤེས་པར་བྱ། །སྐྱེ་འཆི་ན་དང་རྒ་བ་ལས་གྲོལ་བ། །འདི་ཡི་རང་བཞིན་ཇི་བཞིན་ཉིད་རྟོགས་ཏེ། །སྐྱེ་སོགས་ཕོངས་དང་བྲལ་ཡང་དེ་ཡི་རྒྱུས། །བློ་ལྡན་འགྲོ་ལ་སྙིང་རྗེ་བསྐྱེད་ཕྱིར་བསྟེན། །འཕགས་པས་འཆི་དང་ན་བ་དང༌། །རྒ་བའི་སྡུག་བསྔལ་རྩད་ནས་སྤངས། །
ལས་དང་ཉོན་མོངས་དབང་གིས་སྐྱེ། །དེ་ལ་དེ་མེད་ཕྱིས་དེ་མེད། །ཇི་བཞིན་ཡང་དག་མཐོང་བའི་ཕྱིར། །སྐྱེ་སོགས་རྣམས་ལས་འདས་གྱུར་ཀྱང༌། །སྙིང་རྗེའི་བདག་ཉིད་སྐྱེ་བ་དང༌། །འཆི་དང་རྒ་དང་ན་བར་སྟོན། །རྒྱལ་སྲས་འགྱུར་མེད་ཆོས་ཉིད་འདི། །རྟོགས་ནས་མ་རིག་
ལྡོངས་རྣམས་ཀྱིས། །སྐྱེ་བ་ལ་སོགས་དག་ཏུ་ནི། །མཐོང་བ་གང་ཡིན་དེ་སྨད་དོ། །འཕགས་པའི་སྤྱོད་ཡུལ་ཐོབ་པ་གང༌། །བྱིས་པའི་སྤྱོད་ཡུལ་དུ་སྟོན་ཏེ། །དེ་ཉིད་ཕྱིར་ན་འགྲོ་བ་ཡི། །གཉེན་གྱི་ཐབས་དང་སྙིང་རྗེ་མཆོག །དེ་ནི་འཇིག་རྟེན་ཐམས་ཅད་ལས། །འདས་ཀྱང་
འཇིག་རྟེན་ལས་མ་གཡོས། །འཇིག་རྟེན་དོན་དུ་འཇིག་རྟེན་ན། །འཇིག་རྟེན་དྲི་མས་མ་གོས་སྤྱོད། །ཇི་ལྟར་པདྨ་ཆུ་ནང་དུ། །སྐྱེས་པ་ཆུ་ཡིས་གོས་པ་མེད། །དེ་བཞིན་འདི་ནི་འཇིག་རྟེན་དུ། །སྐྱེས་ཀྱང་འཇིག་རྟེན་ཆོས་མི་གོས། །བྱ་བ་སྒྲུབ་ལ་རྟག་ཏུ་བློ། །མེ་བཞིན་དུ་
ནི་འབར་བ་དང༌། །ཞི་བའི་བསམ་གཏན་སྙོམས་འཇུག་ལ། །རྟག་ཏུ་སྙོམས་པར་ཞུགས་པ་ཡིན། །སྔོན་གྱི་འཕེན་པའི་དབང་དང་ནི། །རྣམ་རྟོག་ཐམས་ཅད་བྲལ་བའི་ཕྱིར། །དེ་ནི་ལུས་ཅན་སྨིན་པ་ཡི། །དོན་དུ་འབད་པ་བྱེད་མ་ཡིན། །བསྟན་དང་གཟུགས་སྐུ་དག་དང་
༄༅། །ནི༑ །སྤྱོད་དང་སྤྱོད་ལམ་གྱིས་ཀྱང་རུང༌། །གང་ཞིག་ཇི་ལྟར་གང་གིས་འདུལ། །དེས་དེ་དེ་ལྟ་ཉིད་དུ་ཤེས། །དེ་ལྟར་ནམ་མཁའི་མཐའ་ཀླས་ཀྱི། །འགྲོ་ལ་རྟག་ཏུ་ལྷུན་གྲུབ་བར། །ཐོགས་མེད་བློ་ལྡན་དེ་ཡིས་ནི། །སེམས་ཅན་དོན་ནི་ཡང་དག་འཇུག།
བྱང་ཆུབ་སེམས་དཔའི་ཚུལ་འདི་ནི། །རྗེས་ཐོབ་དེ་བཞིན་གཤེགས་རྣམས་དང༌། །སེམས་ཅན་ཡང་དག་སྒྲོལ་བ་ལ། །འཇིག་རྟེན་ན་ནི་མཉམ་པ་ཉིད། །དེ་ལྟ་མོད་ཀྱི་ས་རྡུལ་དང༌། །རྒྱ་མཚོ་བ་གླང་རྨིག་རྗེས་ཀྱི། །ཁད་པར་གང་ཡིན་སངས་རྒྱས་དང༌། །བྱང་ཆུབ་
སེམས་དཔའི་ཁྱད་དེ་ཉིད། །གཞན་འགྱུར་མིན་བདག་མི་ཟད་ཆོས་ལྡན་ཕྱིར། །འགྲོ་སྐྱབས་ཕྱི་མའི་མཐའ་མེད་མུར་ཐུག་ཕྱིར། །དེ་ནི་རྟག་ཏུ་གཉིས་མེད་མི་རྟོག་ཕྱིར། །འཇིག་མེད་ཆོས་ཀྱང་མ་བྱས་རང་བཞིན་ཕྱིར། །སྐྱེ་བ་མེད་ཅིང་འཆི་བ་མེད། །གནོད་མེད་རྒ་བ་
མེད་པ་སྟེ། །དེ་ནི་རྟག་དང་བརྟན་ཕྱིར་དང༌། །ཞི་བའི་ཕྱིར་དང་གཡུང་དྲུང་ཕྱིར། །དེ་ནི་ཡིད་ཀྱི་རང་བཞིན་གྱི། །ལུས་ཀྱི་སྐྱེ་མེད་རྟག་པའི་ཕྱིར། །བསམ་མི་ཁྱབ་འགྱུར་འཆི་འཕོ་ཡིས། །དེ་ནི་མི་འཆི་བརྟན་པའི་ཕྱིར། །བག་ཆགས་ཕྲ་མོའི་ནད་རྣམས་ཀྱིས། །གནོད་མེད་
ཞི་བ་ཉིད་ཀྱི་ཕྱིར། །ཟག་མེད་མངོན་པར་འདུ་བྱེད་ཀྱིས། །གཡུང་དྲུང་ཕྱིར་ན་རྒ་བ་མེད། །དེ་ལ་ཚིག་གཉིས་དེ་བཞིན་གཉིས། །གཉིས་དང་གཉིས་ཀྱིས་གོ་རིམས་བཞིན། །འདུས་མ་བྱས་པའི་དབྱིངས་ལ་ནི། །རྟག་པ་ལ་སོགས་དོན་ཤེས་བྱ། །མི་ཟད་ཡོན་ཏན་དང་ལྡན་ཕྱིར། །
གཞན་འགྱུར་མིན་བདག་རྟག་པའི་དོན། །མཐའ་ཡི་མུ་དང་མཚུངས་པའི་ཕྱིར། །སྐྱབས་ཀྱི་བདག་ཉིད་བརྟན་པའི་དོན། །རྣམ་པར་མི་རྟོག་རང་བཞིན་ཕྱིར། །གཉིས་མེད་ཆོས་ཉིད་ཞི་བའི་དོན། །མ་བཅོས་ཡོན་ཏན་ཉིད་ཕྱིར་ན། །འཇིག་མེད་དོན་ནི་གཡུང་དྲུང་ཉིད། །གང་
ཕྱིར་དེ་ནི་ཆོས་སྐུ་དེ་ནི་དེ་བཞིན་གཤེགས། །དེ་ནི་འཕགས་པའི་བདེན་པ་དོན་དམ་མྱ་ངན་འདས། །དེ་ཕྱིར་ཉི་དང་ཟེར་བཞིན་ཡོན་ཏན་དབྱེར་མེད་པས། །སངས་རྒྱས་ཉིད་ལས་མ་གཏོགས་མྱ་ངན་འདས་པ་མེད། །མདོར་ན་ཟག་མེད་དབྱིངས་ལ་ནི། །དོན་གྱི་རབ་ཏུ་དབྱེ་བ་བཞིས།།
ཆོས་ཀྱི་སྐུ་ལ་སོགས་པ་ཡི། །རྣམ་གྲངས་བཞིར་ནི་རིག་པར་བྱ། །སངས་རྒྱས་ཆོས་དབྱེར་མེད་པ་དང༌། །དེ་རིགས་དེ་བཞིན་ཐོབ་པ་དང༌། །བརྫུན་མེད་བསླུ་མེད་ཆོས་ཉིད་དང༌། །གདོན་ནས་རང་བཞིན་ཞི་ཉིད་དོ། །རྣམ་ཀུན་མངོན་རྫོགས་བྱང་ཆུབ་དང༌། །དྲི་མ་བག་ཆགས་བཅས་
སྤངས་པ། །སངས་རྒྱས་མྱ་ངན་འདས་པ་ནི། །དམ་པའི་དོན་དུ་གཉིས་མེད་ཉིད། །རྣམ་པ་ཐམས་ཅད་གྲངས་མེད་པ། །བསམ་མེད་དྲི་མེད་ཡོན་ཏན་དང༌། །དབྱེར་མེད་མཚན་ཉིད་ཐར་པ་སྟེ། །ཐར་པ་གང་དེ་དེ་བཞིན་གཤེགས། །ཇི་ལྟར་རི་མོ་འདྲི་བྱེད་པ། །གཞན་དང་
གཞན་ལ་མཁས་པ་དག །གང་ཞིག་ཡན་ལག་གང་ཤེས་པ། །དེ་གཞན་ངེས་ཟིན་མེད་པར་འགྱུར། །དེ་ནས་འདི་ལ་ཁྱེད་ཀུན་གྱིས། །ང་ཡི་གཟུགས་ནི་གྱིས་ཤིག་ཅེས། །མངའ་བདག་རྒྱལ་པོས་དེ་དག་ལ། །བཀའ་ཡིས་རས་ནི་བྱིན་པ་དང༌། །དེ་ལས་དེ་ནི་ཐོས་གྱུར་ཏེ། །
རི་མོའི་ལས་ལ་རབ་སྦྱོར་རོ། །དེ་ལ་མངོན་པར་སྦྱོར་རྣམས་ལ། །གཅིག་གཅིག་ཡུལ་གཞན་སོང་གྱུར་པ། །དེ་ནི་ཡུལ་གཞན་སོང་བས་ན། །དེ་མ་ཚང་ཕྱིར་རི་མོ་དེ། །ཡན་ལག་ཐམས་ཅད་ཡོངས་རྫོགས་པར། །མི་འགྱུར་བཞིན་ཤེས་དཔེར་བྱས་སོ། །དེ་རྣམས་འདྲི་
བྱེད་གང་ཡིན་པ། །སྦྱིན་དང་ཚུལ་ཁྲིམས་བཟོད་ལ་སོགས། །རྣམ་པ་ཀུན་གྱི་མཆོག་ལྡན་པའི། །སྟོང་པ་ཉིད་ནི་གཟུགས་སུ་བརྗོད། །ཤེས་རབ་ཡེ་ཤེས་རྣམ་གྲོལ་རྣམས། །གསལ་དང་འཕྲོ་དང་དག་ཕྱིར་དང༌། །ཐ་དད་མེད་ཕྱིར་འོད་དང་ཟེར། །ཉི་མའི་དཀྱིལ་འཁོར་
རྣམས་དང་མཚུངས། །དེས་ན་སངས་རྒྱས་མ་ཐོབ་བར། །མྱ་ངན་འདས་པ་མི་ཐོབ་སྟེ། །འོད་དང་འོད་ཟེར་སྤངས་ནས་ནི། །ཉི་མ་ལྟ་བར་མི་ནུས་བཞིན། །དེ་ལྟར་རྒྱལ་བའི་སྙིང་པོ་ནི། །རྣམ་གཞག་རྣམ་པ་བཅུ་ཞེས་བརྗོད། །ཉོན་མོངས་སྦུབས་ནང་གནས་པ་དེ། །དཔེ་
དག་གིས་ནི་ཤིས་པར་བྱ། །སངས་རྒྱས་པ་དང་ན་སྦྲང་རྩི་སྦྲང་མ་ལ། །སྦུན་ལ་སྙིང་པོ་མི་གཙང་ནང་ན་གསེར། །ས་ལ་གཏེར་དང་སྨྱུག་སོགས་འབྲས་ཆུང་དང༌། །གོས་ཧྲུལ་ནང་ན་རྒྱལ་བའི་སྐུ་དང་ནི། །བུད་མེད་ངན་མའི་ལྟོ་ན་མི་བདག་དང༌། །ས་ལ་རིན་ཆེན་གཟུགས་
༄༅། །ཡོད་ཇི་ལྟ་བར། །གློ་བུར་ཉོན་མོངས་དྲི་མས་བསྒྲིབས་པ་ཡི། །སེམས་ཅན་རྣམས་ལ་དེ་བཞིན་ཁམས་འདི་གནས། །དྲི་མ་པདྨ་སྲོག་ཆགས་སྦུན་པ་མི་གཙངས་འབྲས་གོས་ཧྲུལ་དང༌། །སྡུག་བསྔལ་འབར་བས་མངོན་པར་གདུངས་བའི་བུད་མེད་ས་ཡི་
ཁམས་དང་མཚུངས། །སངས་རྒྱས་སྦྲང་རྩི་སྙིང་པོ་གསེར་དང་གཏེར་དང་ནྱ་གྲོ་རིན་ཆེན་སྐུ། །གླིང་བདག་མཆོག་དང་རིན་ཆེན་གཟུགས་དང་དྲི་མེད་ཁམས་མཆོག་མཚུངས་པ་ཉིད། །ཇི་ལྟར་མདོག་ངན་པད་མའི་ཁོང་གནས་པ། །མཚན་སྟོང་གིས་འབར་དེ་བཞིན་གཤེགས་
པ་ནི། །དྲི་མེད་ལྷ་ཡི་མིག་ལྡན་མིས་མཐོང་ནས། །ཆུ་སྐྱེས་འདབ་མའི་སྦུབས་ནས་འབྱིན་བྱེད་པ། །དེ་བཞིན་བདེ་གཤེགས་མནར་མེད་གནས་རྣམས་ལའང༌། །སངས་རྒྱས་སྤྱན་གྱིས་རང་ཆོས་ཉིད་གཟིགས་ཏེ། །སྒྲིབ་མེད་ཕྱི་མཐའི་མུར་གནས་ཐུགས་རྗེ་ཡི། །བདག་ཅག་སྒྲིབ་
པ་ལས་ནི་གྲོལ་པར་མཛད། །ཇི་ལྟར་མི་སྡུག་པདྨ་ཟུམ་ལ་བདེ་བར་གཤེགས་པ་ནི། །དེ་ཡི་ཁོང་གནས་ལྷ་མིག་མཐོང་ནས་འདབ་མ་གཅོད་བྱེད་ལྟར། །ཆགས་སྡང་སོགས་དྲི་སྦུབས་བསྒྲིབས་རྫོགས་སངས་སྙིང་པོ་འགྲོ་གཟིགས་ཏེ། །ཐུགས་རྗེས་ཐུབ་པ་དེ་བཞིན་སྒྲིབ་པ་དེ་ནི་
འཇོམས་པར་མཛད། །ཇི་ལྟར་སྲོག་ཆགས་ཚོགས་བསྐོར་སྦྲང་རྩི་ནི། །སྐྱེས་བུ་མཁས་པས་དེ་དོན་གཉེར་བ་ཡིས། །མཐོང་ནས་ཐབས་ཀྱིས་དེ་དང་སྲོག་ཆགས་ཚོགས། །ཀུན་ནས་བྲལ་བར་རབ་ཏུ་བྱེད་པ་བཞིན། །དྲང་སྲོང་ཆེན་པོས་ཀུན་མཁྱེན་སྤྱན་གྱིས་ནི། །རིག་
ཁམས་སྦྲང་རྩི་དང་འདྲ་དེ་གཟིགས་ནས། །དེ་ཡི་སྒྲིབ་པ་སྦྲང་མ་དང་འདྲ་བ། །གཏན་ནས་རབ་ཏུ་སྤོང་བར་མཛད་པ་ཡིན། །ཇི་ལྟར་སྦྲང་རྩི་སྲོག་ཆགས་བྱེ་བ་ཁྲག་ཁྲིག་སྟོང་བསྒྲིབས་སྦྲང་རྩི་དོན་གཉེར་མིས། །སྦྲང་མ་དེ་དག་བསལ་ཏེ་ཇི་ལྟར་འདོད་པ་བཞིན་དུ་སྦྲང་རྩིའི་བྱ་བྱེད་པ།།
དེ་བཞིན་ལུས་ཅན་ལ་ཡོད་ཟག་པ་མེད་པའི་ཤེས་པ་སྦྲང་མའི་རྩི་དང་འདྲ། །ཉོན་མོངས་སྦྲང་མ་དང་འདྲ་དེ་འཇོམས་པ་ལ་མཁས་པའི་རྒྱལ་བ་སྐྱེས་བུ་བཞིན། །ཇི་ལྟར་སྤུན་ལྡན་འབྲུ་ཡི་སྙིང་པོ་ནི། །མི་རྣམས་ཀྱིས་ནི་སྤྱད་བྱར་མི་འགྱུར་བ། །ཟས་སོགས་དོན་དུ་གཉེར་བ་གང་ཡིན་
པ༑ །དེ་དག་གིས་ནི་སྦུན་ནས་དེ་འབྱིན་ལྟར། །དེ་བཞིན་སེམས་ཅན་ལ་ཡོད་ཉོན་མོངས་ཀྱི། །དྲི་མ་དང་འདྲེས་རྒྱལ་བའང་ཇི་སྲིད་དུ། །ཉོན་མོངས་དྲི་མ་འདྲེས་ལས་མ་གྲོལ་བ། །དེ་སྲིད་རྒྱལ་མཛད་སྲིད་གསུམ་འདུ་མི་བྱེད། །ཇི་ལྟར་སཱ་ལུ་བྲ་བོ་ནས་འབྲུའི་སྙིང་པོ་སྦུན་ལས་
མ་བྱུང་གྲ་མ་ཅན། །ལེགས་པར་མ་བསྒྲུབས་མི་རྣམས་ཀྱིས་ནི་སྤྱད་བྱ་བཟའ་བ་ཞིམ་པོར་མི་འགྱུར་ལྟར། །དེ་བཞིན་སེམས་ཅན་ལ་ཡོད་ཆོས་ཀྱི་དབང་ཕྱུག་ཉོན་མོངས་སྦུབས་ལས་མ་གྲོལ་ལུས། །ཉོན་མོངས་བཀྲེས་པས་ཉེན་པའི་འགྲོ་ལ་ཆོས་ཀྱི་དགའ་བའི་རོ་སྟེར་འགྱུར་བ་ཡིན། །
ཇི་ལྟར་རབ་ཏུ་རྒྱུ་ཚེ་མི་ཡི་གསེར། །ལྗན་ལྗིན་རུལ་བའི་གནས་སུ་ལྷུང་གྱུར་པ། །མི་འཇིག་ཆོས་ཅན་དེ་ནི་དེར་དེ་བཞིན། །ལོ་བརྒྱ་མང་པོ་དག་ཏུ་གནས་པ་དེ། །ལྷ་མིག་རྣམ་དག་དང་ལྡན་ལྷ་ཡིས་དེར། །མཐོང་ནས་མི་ལ་འདི་ན་ཡོད་པའི་གསེར། །རིན་ཆེན་མཆོག་འདི་
སྦྱངས་ཏེ་རིན་ཆེན་གྱིས། །བསྒྲུབ་པར་བྱ་བ་གྱིས་ཞེས་སྨྲ་བ་ལྟར། །དེ་བཞིན་ཐུབ་པས་མི་གཙང་དང་འདྲ་བའི། །ཉོན་མོངས་སུ་བྱིང་སེམས་ཅན་ཡོན་ཏན་ནི། །གཟིགས་ནས་ཉོན་མོངས་འདམ་དེ་དག་བྱའི་ཕྱིར། །སྐྱེ་དགུ་རྣམས་ལ་དམ་ཆོས་ཆུ་ཆར་འབེབས། །ཇི་ལྟར་ལྗན་ལྗིན་རུལ་
པའི་གནས་སུ་ལྷུང་བའི་གསེར་ནི་ལྷ་ཡིས་མཐོང་གྱུར་ནས། །ཀུན་ཏུ་དག་པར་བྱ་ཕྱིར་མཆོག་ཏུ་མཛེས་པ་མི་ལ་ནན་གྱིས་སྟོན་པ་ལྟར། །དེ་བཞིན་རྒྱལ་བས་ཉོན་མོངས་མི་གཙང་ཆེན་པོར་ལྷུང་གྱུར་རྫོགས་སངས་རིན་པོ་ཆེ། །སེམས་ཅན་རྣམས་ལ་གཟིགས་ནས་དེ་དག་བྱ་ཕྱིར། ལུས་
ཅན་རྣམས་ལ་ཆོས་སྟོན་ཏོ། །ཇི་ལྟར་མི་དབུལ་ཁྱིམ་ནང་ས་འོག་ན། །མི་ཟད་པ་ཡི་གཏེར་ནི་ཡོད་གྱུར་ལ། །མི་དེས་དེ་མ་ཤེས་ཏེ་གཏེར་དེ་ཡང༌། །དེ་ལ་ང་འདིར་ཡོད་ཅེས་མི་སྨྲ་ལྟར། །དེ་བཞིན་ཡིད་ཀྱི་ནང་ཆུད་རིན་ཆེན་གཏེར། །དྲི་མེད་གཞག་དང་བསལ་མེད་ཆོས་
ཉིད་ཀྱང༌། །མ་རྟོགས་པས་ན་དབུལ་བའི་སྡུག་བསྔལ་ནི། །རྣམ་མང་རྒྱུན་དུ་སྐྱེ་དགུ་འདིས་མྱོངས་ངོ༌། །ཇི་ལྟར་དབུལ་པོའི་ཁྱིམ་ནང་དུ་ནི་རིན་ཆེན་གཏེར་ཆུད་གྱུར་པའི་མི་ལ་ནི། །རིན་ཆེན་གཏེར་བདག་ཡོད་ཅེས་རྗོད་པར་མི་བྱེད་དེ་ནི་མི་ཡིས་ཤེས་མིན་ལྟར། །དེ་བཞིན་ཆོས་
༄༅། །གཏེར་ཡིད་ཀྱི་ཁྱིམ་གནས་སེམས་ཅན་རྣམས་ནི་དབུལ་པོ་ལྟ་བུ་སྟེ། །དེ་དག་རྣམས་ཀྱིས་དེ་ཐོབ་བྱ་ཕྱིར་འཇིག་རྟེན་དུ་ནི་དྲང་སྲོང་ཡང་དག་བསྟམས་[?]། །ཇི་ལྟར་ཨ་མྲ་ལ་སོགས་ཤིང་འབྲས་ལ། །ཡོད་པའི་ས་བོན་མྱུ་གུ་འཇིག་མེད་ཆོས། །ས་རྨོས་ཆུ་
སོགས་ལྡན་པའི་ལྗོན་ཤིང་གི །རྒྱལ་པོའི་དངོས་པོ་རིམ་གྱིས་འགྲུབ་པ་ལྟར། །སེམས་ཅན་རྣམས་ཀྱི་མ་རིག་སོགས་འབྲས་ཀྱི། །པགས་སྦུབས་ནང་ཆུད་ཆོས་ཁམས་དགེ་བ་ཡང༌། །དེ་བཞིན་དགེ་བ་དེ་དེ་ལ་བརྟེན་ནས། །རིམ་གྱིས་ཐུབ་པའི་རྒྱལ་པོའི་དངོས་པོར་འགྱུར།།
ཆུ་དང་ཉི་མའི་འོད་དང་རླུང་དང་ས་དུས་ནམ་མཁའི་རྐྱེན་རྣམས་ཀྱིས། །ཏ་ལ་དང་ནི་ཨ་མྲའི་འབྲས་སྦུབས་གསེབ་ནས་ཤིང་སྐྱེ་ཇི་ལྟར་བར། །སེམས་ཅན་ཉོན་མོངས་འབྲས་ལྤགས་ནང་ཆུད་རྗོད། སངས་ས་བོན་མྱུ་གུ་ཡང༌། །དེ་བཞིན་དགེ་རྐྱེན་དེ་དན་དེ་ལས་ཆོས་མཐོང་འཕེལ་
བར་འགྱུར་བ་ཡིན། །ཇི་ལར་རིན་ཆེན་ལས་བྱས་རྒྱལ་བའི་གཟུགས། །གོས་ཧྲུལ་དྲི་ངན་གྱིས་ནི་གཏུམས་གྱུར་པ། །ལམ་གནས་ལྷ་ཡིས་མཐོང་ནས་གྲོལ་བྱའི་ཕྱིར། །ལམ་གནས་དོན་དེ་དེ་ལ་སྨྲ་བ་ལྟར། །ཐོགས་མེད་སྤྱན་མངའ་རྣམ་པ་སྣ་ཚོགས་ཀྱི། །ཉོན་མོངས་ཀྱིས་
གཏུམས་བདེ་གཤེགས་དངོས་པོ་ཉིད། །དུད་འགྲོ་ལ་ཡང་གཟིགས་ནས་དེ་བཞིན་དེ། །ཐར་པར་བྱ་བའི་དོན་དུ་ཐམས་སྟོན་མཛོད། །ཇི་ལར་རིན་ཆེན་རང་བཞིན་དེ་བཞིན་གཤེགས་སྐུ་དྲིང་ན་གོས་གཏུམས་པ། །ལམ་གནས་ལྷ་ཡི་མིག་གིས་མཐོང་ནས་ཐར་ཕྱིར་མི་ལ་སྟོན་བ་ལྟར། །དེ་བཞིན་ཉོན་
མོངས་གོས་ཧྲུལ་གྱིས་གཏུམས་འཁོར་བའི་ལམ་ན་གནས་པའི་ཁམས། །དུད་འགྲོ་ལ་ཡང་གཟིགས་ནས་ཐར་པར་བྱ་ཕྱིར་རྒྱལ་བ་ཆོས་སྟོན་ཏོ། །ཇི་ལྟར་མི་མོ་གཟུགས་ངན་མགོན་མེད་འགའ། །མགོན་མེད་འདུག་གནས་སུ་ནི་འདུག་གྱུར་ལ། །མངལ་གྱིས་རྒྱལ་པོའི་དཔལ་
ནི་འཛིན་བྱེད་པས། །རང་ལྟོ་ན་ཡོད་མི་བདག་མི་ཤེས་ལྟར། །སྲིད་པར་སྐྱེ་བ་མགོན་མེད་ཁྱིམ་བཞིན་ཏེ། །མ་དག་སེམས་ཅན་མངལ་ལྡན་བུད་མེད་བཞིན། །དེ་ལ་གང་ཞིག་ཡོད་པས་མགོན་བཅས་པ། །དྲི་མེད་ཁམས་ནི་དེ་ཡི་མངལ་གནས་བཞིན། །ཇི་ལྟར་བུད་མེད་
ལུས་ལ་དྲི་བཅས་གོས་གྱོན་མི་སྡུག་གཟུགས་ལྡན་པ། །ས་བདག་མངལ་ན་གནས་ཀྱང་མགོན་མེད་ཁང་པར་སྡུག་བསྔལ་མཆོག་མྱོང་ལྟར། །དེ་བཞིན་བདག་རང་ནང་གནས་མགོན་ཡོད་གྱུར་ཀྱང་མགོན་མེད་བློ་ལྡན་པ། །འགྲོ་བ་ཉོན་མོངས་དབང་གིས་ཡིད་མ་ཞི་བས་སྡུག་
བསྔལ་གཞི་ལ་གནས། །ཇི་ལྟར་ནང་གི་གསེར་ཞུན་གཟུགས་རྒྱས་པ། །ཞིབ་ཕྱི་རོལ་ས་ཡི་རང་བཞིན་ཅན། །མཐོང་ནས་དེ་ཤེས་པ་དག་ནང་གི་གསེར། །སྦྱང་ཕྱིར་ཕྱི་རོལ་སྒྲིབ་པ་སེལ་བྱེད་ལྟར། །རང་བཞིན་འོད་གསལ་དྲི་མེད་རྣམས་ཀྱང་ནི། །གློ་བུར་བར་ནི་རྣམ་པར་
གཟིགས་གྱུར་ནས། །རིན་ཆེན་འགྱུར་གནས་ལྟ་བུའི་འགྲོ་བ་རྣམས། །སྒྲིབ་པ་དག་ལས་སྦྱོང་མཛད་བྱང་ཆུབ་མཆོག །ཇི་ལྟར་དྲི་མེད་གསེར་འབར་ལས་བྱས་ས་ཡི་ནང་དུ་ཆུད་གྱུར་གཟུགས། །ཞི་དེ་རང་བཞིན་མཁས་པས་རིག་ནས་ས་དག་སེལ་བར་བྱེད་པར་ལྟར། །དེ་
བཞིན་ཀུན་མཁྱེན་དག་པའི་གསེར་འདྲ་ཞི་བའི་ཡིད་ནི་མཁྱེན་གྱུར་ནས། །ཆོས་འཆད་ཚུལ་གྱིས་བརྡེག་སྤྱད་སྒྲུབ་པས་སྒྲིབ་པ་དག་ནི་སེལ་བར་མཛད། །པདྨ་སྲོག་ཆགས་བུང་བ་དང༌། །སྦུན་པ་དང་ནི་མི་གཙང་ས། །འབྲས་ཤུན་གོས་ཧྲུལ་བུད་མེད་ཀྱི། །མངལ་དང་ས་ཡི་སྦུབས་
ན་ཡང༌། །སངས་རྒྱས་སྦྲང་རྩི་སྙིང་པོ་བཞིན། །གསེར་བཞིན་གཏེར་བཞིན་ལྗོན་པ་བཞིན། །རིན་ཆེན་སྐུ་དང་འཁོར་ལོ་ཡིས། །བསྒྱུར་བ་བཞིན་དང་གསེར་གཟུགས་བཞིན། །སེམས་ཅན་ཁམས་ཀྱི་ཉོན་མོངས་སྦུབས། །མ་འབྲེལ་ཐོག་མ་མེད་པ་ན། །
སེམས་ཀྱི་རང་བཞིན་དྲི་མེད་ནི། །ཐོག་མ་མེད་པ་ཡིན་པར་བརྗོད། །ཆགས་དང་སྡང་དང་རྨོངས་དང་དེའི། །ཀུན་ལྡང་དྲག་དང་བག་ཆགས་དང༌། །མཐོང་སྒོམ་ལམ་སྤང་མ་དག་དང༌། །དག་པའི་ས་ལ་བརྟེན་པ་ཡི། །དྲི་མ་རྣམ་དགུ་པདྨ་ཡི། །སྦུབས་སོགས་
དཔེ་ནི་རབ་བསྟན་ཏེ། །ཉེ་བའི་ཉོན་མོངས་སྦུབས་ཀྱི་ནི། །དབྱེ་བ་བྱེ་བ་མཐའ་ལས་འདས། །ཆགས་སོགས་དྲི་མ་དགུ་པོ་འདི། །མདོར་བསྡུས་ནས་ནི་གོ་རིམས་བཞིན། །པདྨའི་སྦུབས་ལ་སོགས་པ་ཡི། །དཔེ་དགུ་དག་གིས་ཡང་དག་བསྟན། །དྲི་འདི་དག་གིས་བྱི་
༄༅། །རྣམས་དང༌། །དགྲ་བཅོམ་སློབ་པ་བློ་ལྡན་རྣམས། །རིམ་བཞིན་བཞི་དང་གཅིག་དང་ནི། །གཉིས་དང་གཉིས་ཀྱིས་མདག་ཉིད། །ཇི་ལྟར་པདྨ་འདམ་སྐྱེས་དེ། །མདུན་དུ་གྱུར་ན་ཡིད་དགའ་དང༌། །ཕྱིས་ནས་དགའ་བ་མེད་འགྱུར་པ། །འདོད་
ཆགས་དགའ་བ་དེ་བཞིན་ནོ། །ཇི་ལྟར་སྲོག་ཆགས་སྦྲང་མ་ནི། །ཤིན་ཏུ་འཁྲུགས་ཏེ་མདུང་བརྡེག་ལྟར། །དེ་བཞིན་ཞེ་སྡང་སྐྱེ་བས་ན། །སྙིང་ལ་སྡུག་བསྔལ་སྐྱེད་པར་བྱེད། །ཇི་ལྟ་འབྲས་སོགས་སྙིང་པོ་ནི། །ཕྱི་རོལ་སྦུན་པས་བསྒྲིབས་པ་ལྟར། །དེ་བཞིན་སྙིང་པོའི་
དོན་མཐོང་བ། །མ་རིག་སྒོ་ངའི་སྦུབས་ཀྱིས་བསྒྲིབས། །ཇི་ལྟར་མི་གཙང་མི་མཐུན་པ། །དེ་བཞིན་ཆགས་དང་བཅས་རྣམས་ཀྱི། །འདོད་པ་བསྟེན་པའི་རྒྱུ་ཡིན་ཕྱིར། །ཀུན་ནས་ལྡང་བ་མི་གཙང་འདྲ། །ཇི་ལྟར་ནོར་ནི་བསྒྲིབས་པས་ན། །མི་ཤེས་གཏེར་མི་ཐོབ་པ་
ལྟར། །དེ་བཞིན་སྐྱེ་ལ་རང་བྱུང་ཉིད། །མ་རིག་བག་ཆགས་ས་ཡིས་བསྒྲིབས། །ཇི་ལྟར་མྱུག་སོགས་རིམ་སྐྱེ་བས། །ས་བོན་ཤུན་པ་གཅོད་པ་ལྟར། །དེ་བཞིན་དེ་ཉིད་མཐོང་བ་ཡིས། །མཐོང་སྤང་རྣམས་ནི་བཟློག་པར་འགྱུར། །འཕགས་པའི་ལམ་དང་འབྲེལ་
པ་ལས། །འཇིག་ཚོགས་སྙིང་པོ་བཅོམ་རྣམས་ཀྱིས། །བསྒོམ་ལམ་ཡེ་ཤེས་སྤང་བྱ་རྣམས། །གོས་ཧྲུལ་དག་དང་མཚུངས་པར་བསྟན། །ས་བདུན་ལ་བརྟེན་དྲི་མ་ནི། །མངལ་སྦུབས་དྲི་མ་དག་དང་མཚུངས། །མངལ་སྦུབས་བྲལ་འདྲ་མི་རྟོག་པའི། །ཡེ་ཤེས་
རྣམ་པར་སྨིན་པ་བཞིན། །ས་གསུམ་རྗེས་འབྲེལ་དྲི་མ་རྣམས། །ས་འདམ་གོས་བཞིན་ཤེས་བྱ་སྟེ། །བདག་ཉིད་ཆེན་པོ་རྡོ་རྗེ་ལྟའི། །ཏིང་ངེ་འཛིན་གྱིས་གཞོམ་བྱ་ཡིན། །དེ་ལྟར་ཆགས་སོགས་དྲི་མ་དགུ། །པདྨ་ལ་སོགས་དག་དང་མཚུངས། །རང་བཞིན་
གསུམ་གྱིས་བསྡུས་ཕྱིར་ཁམས། །སངས་རྒྱས་སོགས་དང་ཆོས་མཚུངས་སོ། །འདི་ཡི་རང་བཞིན་ཆོས་སྐུ་དང༌། །དེ་བཞིན་ཉིད་དང་རིགས་ཀྱང་སྟེ། །དེ་ནི་དཔེ་གསུམ་གཅིག་དང་ནི། །ལྔ་རྣམས་ཀྱིས་ནི་ཤེས་པར་བྱ། །ཆོས་སྐུ་རྣམ་གཉིས་ཤེས་བྱ་སྟེ། །ཆོས་
དབྱིངས་ཤིན་ཏུ་དྲི་མེད་དང༌། །དེ་ཡི་རྒྱུ་མཐུན་ཟབ་པ་དང༌། །སྣ་ཚོགས་ཚུལ་ནི་སྟོན་པའོ། །འཇིག་རྟེན་འདས་ཕྱིར་འཇིག་རྟེན་ན། །འདི་ལ་དཔེ་ནི་མི་དམིགས་པས། །དེ་བཞིན་གཤེགས་པ་ཉིད་དང་ཁམས། །འདྲ་བ་ཉིད་དུ་བསྟན་པ་ཡིན། །ཕྲ་མོ་ཟབ་མོའི་ཚུལ་
བསྟན་ནི། །སྦྲང་རྩི་རོ་གཅིག་པ་བཞིན་ཏེ། །རྣམ་པ་སྣ་ཚོགས་ཚུལ་བསྟན་ནི། །སྣ་ཚོགས་སྦུབས་སྙིང་བཞིན་ཤེས་བྱ། །རང་བཞིན་འགྱུར་བ་མེད་པ་དང༌། །དགེ་དང་རྣམ་པར་དག་པའི་ཕྱིར། །དེ་བཞིན་ཉིད་འདི་གསེར་གྱི་ནི། །གཟུགས་དང་མཚུངས་པར་
བརྗོད་པ་ཡིན། །གཏེར་དང་འབྲས་བུའི་ཤིང་བཞིན་དུ། །རིགས་དེ་རྣམ་གཉིས་ཤེས་བྱ་སྟེ། །ཐོག་མེད་རང་བཞིན་གནས་པ་དང༌། །ཡང་དག་བླང་བ་མཆོག་ཉིད་དོ། །རིགས་འདི་གཉིས་ལས་སངས་རྒྱས་ཀྱི། །སྐུ་གསུམ་ཐོབ་པར་འདོད་པ་ཡིན། །དང་པོའི་སྐུ་ནི་
དང་པོ་སྟེ། །གཉིས་པ་ཡིས་ནི་ཕྱི་མ་གཉིས། །ངོ་བོ་ཉིད་སྐུ་མཛེས་པ་ནི། །རིན་ཆེན་སྐུ་འདྲར་ཤེས་བྱ་སྟེ། །རང་བཞིན་གྱིས་ནི་བྱས་མིན་དང༌། །ཡོན་ཏན་རིན་ཆེན་གཏེར་ཡིན་ཕྱིར། །ཆོས་ཆེན་རྒྱལ་སྲིད་ཆེ་ལྡན་ཕྱིར། །རྫོགས་ལོངས་འཁོར་ལོས་སྒྱུར་བཞིན་ནོ།
གཟུགས་བརྙན་གྱི་ནི་རང་བཞིན་ཕྱིར། །སྤྲུལ་པ་གསེར་གྱི་གཟུགས་ལྟ་བུ། །རང་བྱུང་རྣམས་ཀྱི་དོན་དམ་དེ། །དད་པ་ཉིད་ཀྱིས་རྟོགས་བྱ་ཡིན། །ཉི་མའི་དཀྱིལ་འཁོར་འདོད་འབར་བ། །མིག་མེད་པས་ནི་མཐོང་བ་མེད། །འདི་ལ་བསལ་བྱ་ཅི་ཡང་མེད། །གཞག་པར་བྱ་བ་
ཅུང་ཟད་མེད། །ཡང་དག་ཉིད་ལ་ཡང་དག་ལྟ། །ཡང་དག་མཐོང་ན་རྣམ་པར་གྲོལ། །རྣམ་དབྱེ་བཅས་པའི་མཚན་ཉིད་ཅན། །གློ་བུར་དག་གིས་ཁམས་སྟོང་གི །རྣམ་དབྱེ་མེད་པའི་མཚན་ཉིད་ཅན། །བླ་མེད་ཆོས་ཀྱིས་སྟོང་མ་ཡིན། །སྤྲིན་དང་རྨི་ལམ་སྒྱུ་བཞིན་
དེ་དང་དེར། །ཤེས་བྱ་ཐམས་ཅད་རྣམ་ཀུན་སྟོང་པ་ཞེས། །གསུངས་ནས་ཡང་འདིར་རྒྱལ་རྣམས་སེམས་ཅན་ལ། །སངས་རྒྱས་སྙིང་པོ་ཡོད་ཅེས་ཅི་སྟེ་གསུངས། །སེམས་ཞུམ་སེམས་ཅན་དམན་ལ་བརྙས་པ་དང༌། །ཡང་དག་མིན་འཛིན་ཡང་དག་ཆོས་ལ་སྐུར། །བདག་
༄༅། །ཅག་ལྷག་པའི་སྐྱོན་ལྔ་གང་དག་ལ། །ཡོང་པ་དེ་དག་དེ་སྤང་དོན་དུ་གསུངས། །ཡང་དག་མཐའ་ནི་འདུས་བྱས་ཀྱིས། །རྣམ་པ་ཐམས་ཅད་བདེན་པ་སྟེ། །ཉོན་མོངས་ལས་དང་རྣམ་སྨིན་དོན། །སྤྲིན་ལ་སོགས་པ་བཞིན་དུ་བརྗོད། །ཉོན་
མོངས་སྤྲིན་འདྲ་བྱ་བ་ཡིན། །ལས་ནི་རྨི་ལམ་ལོངས་སྤྱོད་བཞིན། །ཉོན་མོངས་ལས་ཀྱི་རྣམ་པར་སྨིན། །ཕུང་པོ་སྒྱུ་མ་སྤྲུལ་པ་བཞིན། །སྔར་ནི་དེ་ལྟར་རྣམ་བཞག་ནས། །སླར་ཡང་བླ་མའི་རྒྱུད་འདིར་ནི། །ཉེས་པ་ལྔ་དག་སྤང་བའི་ཕྱིར། །ཁམས་ཡོད་ཉིད་
ཅེས་བསྟན་པ་ཡིན། །འདི་ལྟར་དེ་ནི་མཐོས་པར། །བདག་ལ་བརྙས་པའི་ཉེས་པ་ཡིས། །སེམས་ནི་ཞུམ་པ་འགའ་ཞིག་ནས། །བྱང་ཆུབ་སེམས་ནི་སྐྱེ་མི་འགྱུར། །གང་ལ་བྱང་ཆུབ་སེམས་སྐྱེས་པས། །བདག་ནི་མཆོག་ཅེས་རློམ་པ་ན། །བྱང་ཆུབ་སེམས་མ་སྐྱེས་
པ་ལ། །དམན་པའི་འདུ་ཤེས་རབ་ཏུ་འཇུག །དེ་ལྟར་སེམས་པ་དེ་ལ་ནི། །ཡང་དག་ཤེས་པ་མི་སྐྱེ་བ། །དེས་ན་ཡང་དག་མིན་འཛིན་ཅིང༌། །ཡང་དག་དོན་ནི་རིག་མི་འགྱུར། །བཅོས་མ་གློ་བུར་བ་ཉིད་ཕྱིར། །སེམས་ཅན་སྐྱོན་དེ་ཡང་དག་མིན། །ཡང་དག་ཉེས་
དེ་བདག་མེད་པ། །ཡོན་ཏན་རང་བཞིན་དག་པ་ཡིན། །ཡང་དག་མིན་པའི་ཉེས་འཛིན་ཅིང༌། །ཡང་དག་ཡོན་ཏན་སྐུར་འདེབས་པ། །བློ་ལྡན་བདག་དང་སེམས་ཅན་ལ། །མཚུངས་མཐོང་བྱམས་པ་ཐོབ་མི་འགྱུར། །འདི་ལྟར་དེ་ནི་ཐོས་པ་ལས། །སྤྲོ་དང་སྟོན་པ་བཞིན་
གུས་དང༌། །ཤེས་རབ་ཡེ་ཤེས་བྱམས་ཆེན་སྐྱེ། །ཆོས་ལྔ་སྐྱེ་ཕྱིར་དེ་ལས་ནི། །ཁ་ན་མ་ཐ་མིད་མཚུངས་ལྟ། །སྐྱོན་མེད་ཡོན་ཏན་ལྡན་པ་དང༌། །བདག་དང་སེམས་ཅན་མཚུངས་བྱམས་ལས། །སངས་རྒྱས་ཉིད་ནི་མྱུར་དུ་འཐོབ། །ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་
དཀོན་མཆོག་གི་རིགས་རྣམ་པར་དབྱེ་བ་ལས། དེ་བཞིན་གཤེགས་པའི་སྙིང་པོའི་སྐབས་ཏེ་དང་པོའོ།། །།དག་ཐོབ་བྲལ་བ་རང་བཞིན་དོན། །དེ་བརྟེན་ཟབ་དང་རྒྱ་ཆེ་དང༌། །བདག་ཉིད་ཆེན་པོ་དེ་ཡང་ནི། །ཇི་སྲིད་དུས་དང་ཇི་ལྟ་ཉིད། །ངོ་བོ་རྒྱུ་དང་འབྲས་བུ་དང༌།།
ལས་དང་ལྡན་ལ་འཇུག་པ་དང༌། །དེ་རྟག་བསམ་མི་ཁྱབ་ཉིད་ཀྱིས། །སངས་རྒྱས་ས་ནི་མཉམ་པར་གཞག །རང་བཞིན་འོད་གསལ་ཞེས་བརྗོད་གང་ཡིན་ཉིད་དང་མཁའ་བཞིན་གློ་བུར་གྱི། །ཉོན་མོངས་ཤེས་བྱའི་སྤྲིན་ཚོགས་སྟུག་པོའི་སྒྲིབ་པ་ཡིས་ནི་བསྒྲིབས་
གྱུར་པ། །དྲི་མེད་སངས་རྒྱས་ཡོན་ཏན་ཀུན་ལྡན་རྟག་བརྟན་གཡུང་དྲུང་སངས་རྒྱས་ཉིད། །དེ་ནི་ཆོས་ལ་མི་རྟོག་རྣམ་འབྱེད་ཡེ་ཤེས་དག་ལ་བརྟེན་ནས་འཐོབ། །སངས་རྒྱས་ཉིད་ནི་དབྱེར་མེད་པ། །དག་པའི་ཆོས་ཀྱིས་རབ་ཕྱེ་བ། །ཉི་མ་མཁའ་བཞིན་ཡེ་ཤེས་དང༌། །།
སྤངས་པ་གཉིས་ཀྱི་མཚན་ཉིད་དོ། །འོད་གསལ་བྱས་མིན་དབྱེར་མེད་པར། །འཇུག་ཅན་གང་གཱའི་ཀླུང་གི་ནི། །རྡུལ་ལས་འདས་ཕྱིར་སངས་རྒྱས་ཀྱི། །ཆོས་རྣམས་ཀུན་དང་ལྡན་པ་ཉིད། །རང་བཞིན་གྱིས་ནི་མ་གྲུབ་དང༌། །ཁྱབ་དང་གློ་བུར་བ་ཉིད་ཀྱིས། །ཉོན་མོངས་
ཤེས་བྱའི་སྒྲིབ་པ་དེར། སྤྲིན་དང་འདྲ་བར་བརྗོད་པ་ཡིན། །སྒྲིབ་པ་གཉིས་དང་བྲལ་བ་ཡི། །རྒྱུ་ནི་ཡེ་ཤེས་གཉིས་ཡིན་ཏེ། །མི་རྟོག་པ་དང་དེ་ཡི་ནི། །རྗེས་ཐོབ་དེ་ནི་ཡེ་ཤེས་འདོད། །དྲི་མེད་ཆུ་ལྡན་རིམ་རྒྱས་པདྨས་ཁེབས་པའི་མཚོ་བཞིན་དང༌། །སྒྲ་གཅན་ཁ་
ནས་ཐར་བའི་ཟླ་བ་ཉ་བ་ལྟ་བུ་དང༌། །སྤྲིན་ཚོགས་ཉོན་མོངས་དག་ལས་གྲོལ་བའི་ཉི་མ་ལྟ་བུར་ནི། །དྲི་མེད་ཡོན་ཏན་ལྡན་ཕྱིར་འོད་ཟེར་སྣང་ལྡན་དེ་ཉིད་དོ། །ཐུབ་པ་ཁྱུ་མཆོག་སྦྲང་རྩི་སྙིང་པོ་དང༌། །རིན་ཆེན་གསེར་དང་གཏེར་དང་ལྗོན་པ་བཞིན། །དྲི་མེད་རིན་ཆེན་བདེ་གཤེགས་
སྐུ་དང་ནི། །ས་བདག་གསེར་གྱི་གཟུགས་འདྲ་རྒྱལ་བ་ཉིད། །ཆུ་མཚོ་སོགས་བཞིན་འདོད་ཆགས་སོགས། །གློ་བུར་ཉོན་མོངས་དག་པ་ནི། །མདོར་ན་མི་རྟོག་ཡེ་ཤེས་ཀྱི། །འབྲས་བུ་ཡིན་པར་རབ་ཏུ་བརྗོད། །རྣམ་པ་ཀུན་གྱི་མཆོག་ལྡན་བའི། །སངས་རྒྱས་སྐུ་ནི་ངེས་
ཐོབ་པ། །དེ་ནི་རྗེས་ལས་ཐོབ་པ་ཡི། །ཡེ་ཤེས་འབྲས་བུ་ཡིན་པར་སྟོན། །འདོད་ཆགས་རྡུལ་ནི་སྤང་ཕྱིར་དང༌། །གདུལ་བྱ་ཡི་ནི་པདྨ་ལ། །བསམ་གཏན་ཆུ་ནི་འབབ་ཕྱིར་དེ། །ཆུ་དག་རྫིང་དང་མཚུངས་པ་ཉིད། །ཞེས་སྡང་སྒྲ་གཅན་ལས་གྲོལ་བས། །སྙིང་རྗེ་བྱམས་
༄༅། །ཆེན་འོད་ཟེར་གྱིས། །འགྲོ་བ་ཁྱབ་པའི་ཕྱིར་ན་དེ། །དྲི་མེད་ཟླ་བ་ཉ་བ་བཞིན། །གཏི་མུག་སྤྲིན་ལས་རྣམ་གྲོལ་བ། །འགྲོ་བར་ཡེ་ཤེས་འོད་ཟེར་གྱིས། །མུན་པ་སེལ་ཕྱིར་སངས་རྒྱས་ཉིད། །དེ་ནི་དྲི་མེད་ཉི་མ་བཞིན། །མི་མཉམ་མཉམ་པའི་ཆོས་ཕྱིར་དང༌། །
དམ་ཆོས་རོ་ནི་སྦྱིན་མཛད་དང༌། །ཤུན་པ་དང་ནི་བྲལ་ཕྱིར་དེ། །བདེ་གཤེགས་སྦྲང་རྩི་སྙིང་པོ་བཞིན། །དག་ཕྱིར་ཡོན་ཏན་རྫས་ཀྱིས་ནི། །དབུལ་བ་སེལ་བར་བྱེད་ཕྱིར་དང༌། །རྣམ་གྲོལ་འབྲས་བུ་འབྱིན་བྱེད་ཕྱིར། །གསེར་དང་གཏེར་དང་ལྗོན་པ་བཞིན། །རིན་ཆེན་ཆོས་ཀྱི་
སྐུ་ཕྱིར་དང༌། །རྐང་གཉིས་བདག་པོའི་མཆོག་ཕྱིར་དང༌། །རིན་ཆེན་གཟུགས་ཀྱི་རྣམ་པའི་ཕྱིར། །དེ་ནི་རིན་ཆེན་རྒྱལ་གསེར་བཞིན། །ཟག་པ་མེད་ཁྱབ་འཇིག་མེད་ཆོས་ཅན་ཏེ། །བརྟན་ཞི་རྟག་པ་འཕོ་མེད་གནས་ཡིན་ནོ། །དེ་བཞིན་གཤེགས་པ་མཁའ་བཞིན་དག་པ་ཡི། །དབང་
པོ་དྲུག་དོན་ཉམས་སུ་མྱོང་བའི་རྒྱུ། །འབྱུང་མེད་གཟུགས་དོན་བལྟ་དང་གཏམ་བཟང་ནི། །གཙང་མ་མཉན་དང་བདེ་གཤེགས་ཚུལ་ཁྲིམས་ཀྱི། །དྲི་གཙང་སྣོམ་དང་འཕགས་ཆེན་དམ་ཆོས་རོ། །མྱང་དང་ཏིང་འཛིན་རེག་བདེ་ཉམས་མྱོང་དང༌། །རང་གི་ངོ་བོ་ཉིད་ཀྱི་ཟབ་པའི་ཚུལ། །
རྟོགས་པའི་རྒྱུར་གྱུར་ཞིབ་མོར་བསམས་པ་ན། །དོན་དམ་བདེ་མཛད་དེ་བཞིན་གཤེགས་པ་ནི། །ནམ་མཁའ་བཞིན་དུ་རྒྱུ་མཚན་རྣམས་དང་བྲལ། །མདོར་ན་ཡེ་ཤེས་གཉིས་པོ་ཡི། །ལས་སུ་འདི་ནི་ཤེས་བྱ་སྟེ། །གྲོལ་བའི་སྐུ་ནི་རྫོགས་པ་དང༌། །ཆོས་ཀྱི་སྐུ་ནི་སྦྱོང་བའོ། །
རྣམ་གྲོལ་ཆོས་ཀྱི་སྐུ་དག་ནི། །རྣམ་གཉིས་རྣམ་གཅིག་ཤེས་བྱ་སྟེ། །ཟག་པ་མེད་ཕྱིར་ཁྱབ་པའི་ཕྱིར། །འདུས་མ་བྱས་ཕྱིར་གནས་ཉིད་ཕྱིར། །ཉོན་མོངས་རྣམས་ནི་བག་ཆགས་དང༌། །བཅས་པ་འགགས་ཕྱིར་ཟག་མེད་དེ། །ཆགས་མེད་ཐོགས་པ་མེད་པའི་ཕྱིར། །ཡེ་ཤེས་
ཁྱབ་པ་ཉིད་དུ་འདོད། །གཏན་དུ་འཇིག་པ་མེད་པ་ཡི། །རང་བཞིན་ཡིན་ཕྱིར་འདུས་མ་བྱས། །འཇིག་མེད་ཉིད་ནི་བསྟན་པ་སྟེ། །བརྟན་སོགས་རྣམས་ཀྱིས་དེ་བཤད་དོ། །འཇིག་པ་རྣམ་བཞིར་ཤེས་བྱ་སྟེ། །བརྟན་སོགས་དག་ལས་བཟློག་ཕྱིར་རོ། །མྱགས་དང་
རྣམ་འགྱུར་ཆད་པ་དང༌། །བསམ་མི་ཁྱབ་འགྱུར་འཕོ་བ་སྟེ། །དེ་མེད་ཕྱིར་ན་བརྟན་ཞི་དང༌། །རྟག་དང་འཕོ་མེད་ཤེས་པར་བྱ། །དྲི་མེད་ཤེས་དེ་དཀར་པོ་ཡི། །ཆོས་ཀྱི་རྟེན་ཡིན་ཕྱིར་ན་གནས། །ཇི་ལྟར་རྒྱུ་མིན་ནམ་མཁའ་ནི། །གཟུགས་མཐོང་བ་དང་སྒྲ་དང་དྲི། །རོ་དང་
རེག་དང་ཆོས་རྣམས་ནི། །ཐོས་ལ་སོགས་པའི་རྒྱུ་ཡིན་ལྟར། །དེ་བཞིན་སྐུ་གཉིས་སྒྲིབ་མེད་པའི། །སྦྱོར་བས་བསྟན་པའི་དབང་དོན་ལ། །ཟག་པ་མེད་པའི་ཡོན་ཏན་དག །སྐྱེ་བ་ཡི་ནི་རྒྱུ་ཡིན་ནོ། །བསམ་མེད་རྟག་བརྟན་ཞི་བ་གཡུང་དྲུང་ཉིད། །རབ་ཏུ་ཞི་ཁྱབ་རྟོག་
བྲལ་ནམ་མཁའ་བཞིན། །ཆགས་མེད་ཀུན་ཏུ་ཐོགས་མེད་རྩུབ་རེག་སྤངས། །ལྟ་གཟུང་མེད་དགེ་སངས་རྒྱས་དྲི་མ་མེད། །རྣམ་གྲོལ་ཆོས་ཀྱི་སྐུ་དག་གིས། །རང་དང་གཞན་གྱི་དོན་བསྟན་ཏེ། །རང་གཞན་དོན་རྟེན་དེ་ལ་ནི། །བསམ་མི་ཁྱབ་སོགས་ཡོན་ཏན་ལྡན།
ཐམས་ཅད་མཁྱེན་པའི་ཡེ་ཤེས་ཡུལ། །སངས་རྒྱས་ཤེས་གསུམ་ཡུལ་མིན་ཕྱིར། །ཡེ་ཤེས་ལུས་ཅན་རྣམས་ཀྱིས་ནི། །བསམ་མི་ཁྱབ་པར་རྟོགས་པར་བྱ། །ཕྲ་ཕྱིར་ཐོས་པའི་ཡུལ་མིན་ཏེ། །དོན་དམ་ཡིན་ཕྱིར་བསམ་བྱའི་མིན། ཆོས་ཉིད་ཟབ་ཕྱིར་འཇིག་རྟེན་པའི།།
བསྒོམ་པ་ལ་སོགས་ཡུལ་མ་ཡིན། །གང་ཕྱིར་གཟུགས་ལ་དམུས་ལོང་བཞིན། །བྱིས་པས་དེ་སྔོན་མཐོང་མ་མྱོང༌། །བཙས་པའི་ཁྱིམ་ནས་བུ་ཆུང་གིས། །ཉི་མའི་གཟུགས་བཞིན་འཕགས་པས་ཀྱང༌། །སྐྱེ་དང་བྲལ་ཕྱིར་རྟག་པ་སྟེ། །འགག་མེད་ཕྱིར་ན་བརྟན་པ་ཡིན། །
གཉིས་མེད་ཕྱིར་དེ་ཞི་བ་སྟེ། །གཡུང་དྲུང་ཆོས་ཉིད་གནས་ཕྱིར་རོ། །རག་ཞི་འགོག་པའི་བདེན་པའི་ཕྱིར། །ཐམས་ཅད་རྟོགས་ཕྱིར་ཁྱབ་པ་ཉིད། །གནས་པ་མེད་ཕྱིར་རྟོག་མེད་དེ། །ཉོན་མོངས་སྤངས་ཕྱིར་ཆགས་པ་མེད། །ཤེས་བྱའི་སྒྲིབ་ཀུན་དག་པའི་ཕྱིར། །ཐམས་
ཅད་དུ་ནི་ཐོགས་པ་མེད། །གཉིས་མེད་ལས་སུ་རུང་བའི་ཕྱིར། །རྩུབ་པའི་རེག་དང་བྲལ་བ་ཡིན། །དེ་གཟུགས་མེད་ཕྱིར་བལྟར་མེད་དེ། །མཚན་མ་མེད་ཕྱིར་གཟུང་དུ་མེད། །དགེ་བ་རང་བཞིན་དག་པའི་ཕྱིར། །དྲི་མེད་དྲི་མ་སྤངས་ཕྱིར་རོ། །ཐོག་མ་དབུས་མཐའ་
༄༅། །མེད་ཅིང་རྣམ་དབྱེར་མེད། །གཉིས་མེད་གསུམ་བྲལ་དྲི་མེད་རྣམ་རྟོག་མེད། །ཆོས་དབྱིངས་རང་བཞིན་གང་ཡིན་ད་[?] རྟོགས་པ། །མཉམ་པར་བཞག་པའི་རྣལ་འབྱོར་པ་ཡིས་མཐོང༌། །གཞལ་མེད་གང་གའི་བྱེ་མ་ལས་འདས་པ། །བསམ་མེད་མཉམ་
མེད་ཡོན་ཏན་རྣམས་དང་ལྡན། །དེ་བཞིན་གཤེགས་པའི་དྲི་མེད་དབྱིངས་དེ་ནི། །བག་ཆགས་བཅས་པའི་ཉེས་པ་རྣམ་སྤངས་པའོ། །སྣ་ཚོགས་དམ་ཆོས་འོད་ཟེར་མངའ་བའི་སྐུས། །འགྲོ་བའི་རྣམ་གྲོལ་དོན་གྲུབ་ལ་བརྩོན་པ། །མཛད་པ་ཡིད་བཞིན་ནོར་བུའི་རྒྱལ་བཞིན་
ཏེ༑ །སྣ་ཚོགས་དངོས་ཀྱང་དེ་ཡི་རང་བཞིན་མིན། །འཇིག་རྟེན་ཞི་བའི་ལམ་ལ་འཇུག་པ་དང༌། །རབ་ཏུ་སྨིན་དང་ལུང་སྟོན་རྒྱུ་ཡི་གཟུགས། །གང་ཡིན་དེ་ཡང་འདིར་ནི་རྟག་གནས་ཏེ། །ནམ་མཁའི་ཁམས་སུ་གཟུགས་ཀྱི་ཁམས་བཞིན་ནོ། །རང་བྱུང་རྣམས་ཀྱི་
ཐམས་ཅད་མཁྱེན། །སངས་རྒྱས་ཉིད་ཅེས་གང་བརྗོད་པ། །མཆོག་ཏུ་མྱ་ངན་འདས་བསམ་མེད། །དགྲ་བཅོམ་སོ་སོའི་བདག་གྱུར་པ། །དེ་དབྱེ་ཟབ་དང་རྒྱ་ཆེ་དང༌། །བདག་ཉིད་ཆེན་པོའི་ཡོན་ཏན་གྱི། །ཆོས་ཀྱིས་རབ་ཕྱེ་རང་བཞིན་ལ། །སོགས་པའི་སྐུ་གསུམ་དག་གིས་
འཇུག །དེ་ལ་སངས་རྒྱས་རྣམས་ཀྱི་ནི། །ངོ་བོ་ཉིད་སྐུ་མཚན་ཉིས་ལྔ། །མདོར་ན་ཡོན་ཏན་ལྔ་དང་ནི། །ལྡན་པ་ཉིང་དུ་རིག་པར་བྱ། །འདུས་མ་བྱས་ཤིང་རྣམ་དབྱེར་མེད། །མཐའ་གཉིས་དག་ནི་རྣམ་པར་སྤངས། །ཉོན་མོངས་ཤེས་བྱ་སྙོམས་འཇུག་གི །སྒྲིབ་གསུམ་
ལས་ནི་ངེས་གྲོལ་ཏེ། །དྲི་མེད་རྣམ་པར་རྟོག་མེད་དང༌། །རྣལ་འབྱོར་རྣམས་ཀྱི་ཡུལ་ཡིན་ཕྱིར། །ཆོས་དབྱིངས་ངོ་བོ་ཉིད་ཀྱིས་ནི། །དག་པའི་ཕྱིར་ན་འོད་གསལ་བ། །གཞལ་མེད་གྲངས་མེད་བསམ་མེད་པ། །མཉམ་མེད་དག་པའི་མཐར་ཐུག་པའི། །ཡོན་ཏན་རྣམས་དང་ཡང་
དག་པར། །ངོ་བོ་ཉིད་ཀྱི་སྐུ་ལྡན་ཏེ། རྒྱ་ཆེའི་ཕྱིར་དང་གྲངས་མེད་ཕྱིར། །རྟོག་གེའི་ཡུལ་ནི་མིན་ཕྱིར་དང༌། །འབའ་ཞིག་བག་ཆགས་བཅས་སྤང་ཕྱིར། །གཞལ་མེད་ལ་སོགས་གོ་རིམས་བཞིན། །སྣ་ཚོགས་ཆོས་ལ་རྫོགས་ལོངས་སྤྱོད། །རང་བཞིན་ཆོས་ནི་སྣང་ཕྱིར་
དང༌། །ཐུགས་རྗེ་དག་པའི་རྒྱུ་མཐུན་པ། །འགྲོ་དོན་རྒྱུན་མི་འཆད་ཕྱིར་དང༌། །རྣམ་པར་རྟོག་མེད་ལྷུན་གྲུབ་པར། །འདོད་པ་ཇི་བཞིན་ཡོངས་སྐོང་ཕྱིར། །ཡིད་བཞིན་ནོར་བུའི་རྫུ་འཕྲུལ་གྱིས། །རྫོགས་པར་ལོངས་སྤྱོད་རྣམ་པར་གནས། །བརྗོད་སྟོན་མཛད་རྒྱུན་མི་
འཆད་དང༌། །མངོན་པར་འདུ་བྱེད་མེད་པ་དང༌། །དེ་ཡི་ངོ་བོ་མིན་སྟོན་ལ། །འདིར་ནི་སྣ་ཚོགས་རྣམ་ལྔར་སྟོན། །ཇི་ལྟར་ཚོན་ནི་སྣ་ཚོགས་ཀྱིས། །ནོར་བུ་དེ་དངོས་མིན་སྣང་ལྟར། །དེ་བཞིན་འགྲོ་རྐྱེན་སྣ་ཚོགས་པས། །ཁྱབ་བདག་དེ་དངོས་མིན་པར་སྣང༌། །ཐུགས་རྗེ་
ཆེན་པོས་འཇིག་རྟེན་མཁྱེན། །འཇིག་རྟེན་ཀུན་ལ་གཟིགས་ནས་ནི། །ཆོས་ཀྱི་སྐུ་ལས་མ་གཡོས་པར། །སྤྲུལ་པའི་རང་བཞིན་སྣ་ཚོགས་ཀྱིས། །སྐྱེ་བ་མངོན་པར་སྐྱེ་བ་དང༌། །དགའ་ལྡན་གནས་ནས་འཕོ་བ་དང༌། །ལྷུམས་སུ་འཇུག་དང་བལྟམས་པ་དང༑ །བཟོ་ཡི་གནས་ལ་
མཁས་པ་དང༑ །བཙུན་མོའི་འཁོར་དགྱེས་རོལ་པ་དང༌། །ངེས་འབྱུང་དཀའ་བ་སྤྱོད་པ་དང༌། །བྱང་ཆུབ་སྙིང་པོར་གཤེགས་པ་དང༑།བདུད་སྡེ་འཇོམས་དང་རྫོགས་པར་ནི། །བྱང་ཆུབ་ཆོས་ཀྱི་འཁོར་ལོ་དང༌། །མྱང་ངན་འདས་པར་གཤེགས་མཛད་རྣམས། །ཡོངས་སུ་
མདག་ཞིང་རྣམས་སུ། །སྲིད་པ་ཇི་སྲིད་གནས་པར་སྟོན། །མི་རྟག་སྡུག་བསྔལ་བདག་མེད་དང༌། །ཞི་བའི་སྒྲ་ཡིས་ཐབས་མཁྱེན་པས། །སེམས་ཅན་སྲིད་གསུམ་སྐྱོ་བསྐྱེད་ནས། །མྱང་ངན་འདས་ལ་རབ་འཇུག་མཛད། །ཞི་བའི་ལམ་ལ་རབ་ཞུགས་པ། །མྱང་ངན་འདས་ཐོབ་འདུ་
ཤེས་ཅན། །དམ་ཆོས་པདྨ་དཀར་ལ་སོགས། །ཆོས་ཀྱི་དེ་ཉིད་བསྟན་པ་ཡིས། །དེ་དག་སྔར་འཛིན་ལས་བཟློག་སྟེ། །ཐབས་དང་ཤེས་རབ་ཡོངས་བཟུང་པས། །ཐེག་པ་མཆོག་ལ་སྨིན་མཛད་དེ། །བྱང་ཆུབ་མཆོག་ཏུ་ལུང་བསྟན་ཏོ། །ཟབ་དང་མཐུ་ནི་ཕུན་ཚོགས་དང༌། །
བྱིས་པའི་དོན་མཐུན་རབ་འདྲེན་ཕྱིར། །འདི་དག་གྲངས་བཞིན་ཟབ་པ་དང༌། །རྒྱ་ཆེ་བདག་ཉིད་ཆེ་ཞེས་བྱ། །འདིར་ནི་དང་པོ་ཆོས་སྐུ་སྟེ། །ཕྱི་མ་དག་ནི་གཟུགས་ཀྱི་སྐུ། །ནམ་མཁའ་ལ་ནི་གཟུགས་གནས་བཞིན། །དང་པོ་ལ་ནི་ཐ་མ་གནས། །རྒྱུ་མཐའ་ཡས་དང་སེམས་
༄༅། །ཅན་ཟད་མེད་དང༌། །བརྩེ་དང་འཕྲུལ་དང་མཁྱེན་དང་ཕུན་ཚོགས་ལྡན། །ཆོས་ཀྱི་དབང་ཕྱུག་འཆི་བའི་བདུད་བཅོམ་དང༌། །ངོ་བོ་མེད་ཕྱིར་འཇིག་རྟེན་མགོན་པོས་བརྟག །ལུས་དང་སྲོག་དང་ལོངས་སྤྱོད་རྣམས། །བཏང་ནས་དམ་ཆོས་འཛིན་ཕྱིར་དང༌། །
སེམས་ཅན་ཀུན་ལ་ཕན་བའི་ཕྱིར། །དང་བོར་དམ་བཅས་མཐར་ཕྱིན་ཕྱིར། །སངས་རྒྱས་ཉིད་ནི་གཙང་བ་དང༌། །དག་པའི་ཐུགས་རྗེ་རབ་འཇུག་ཕྱིར།། རྫུ་འཕྲུལ་རྐང་པ་སྟོན་པར་ནི། །དེ་ཡིས་གནས་པར་སྤྱོད་པའི་ཕྱིར། །མཁྱེན་པས་འཁོར་དང་མྱ་ངན་འདས། །གཉིས་
སུ་འཛིན་ལས་གྲོལ་བའི་ཕྱིར། །རྟག་ཏུ་བསམ་ཡས་ཏིང་འཛིན་གྱི། །བདེ་བ་ཕུན་སུམ་ཚོགས་ལྡན་ཕྱིར། །འཇིག་རྟེན་ན་ནི་སྤྱོད་པ་ན། །འཇིག་རྟེན་ཆོས་ཀྱིས་གོས་མེད་ཕྱིར། །འཆི་མེད་ཞི་བའི་གནས་ཐོབ་ལ། །འཆི་བདུད་རྒྱུ་བ་མེད་པའི་ཕྱིར། །འདུས་མ་བྱས་པའི་
རང་བཞིན་གྱི། །ཐུབ་པ་གདོད་ནས་རབ་ཞིའི་ཕྱིར། །རྟག་པ་སྐྱབས་མེད་རྣམས་ཀྱི་ནི། །སྐྱབས་ལ་སོགས་པར་འཐད་ཕྱིར་རོ། །དང་པོ་ཡི་ནི་རྒྱུ་བདུན་གྱིས། །གཟུགས་ཀྱི་སྐུ་ཡི་རྟག་ཉིད་དེ། །ཕྱི་མ་གསུང་གིས་སྟོན་པ་ནི། ཆོས་ཀྱི་སྐུ་ཡི་རྟག་པ་ཉིད། །ངག་ཡུལ་མིན་
ཕྱིར་དོན་དམ་གྱིས་བསྡུས་ཕྱིར། །རྟོགས་གནས་མིན་ཕྱིར་དཔེ་ལས་འདས་པའི་ཕྱིར། །བླ་ན་མེད་ཕྱིར་སྲིད་ཞེས་མ་བསྡུས་ཕྱིར། །རྒྱལ་ཡུལ་འཕགས་རྣམས་ཀྱིས་ཀྱང་བསམ་མི་ཁྱབ། །བསམ་མེད་བརྗོད་དུ་མེད་ཕྱིར་ཏེ། །བརྗོད་མེད་དོན་དམ་ཡིན་ཕྱིར་རོ། །དོན་དམ་
བརྟག་བྱ་མིན་ཕྱིར་ཏེ། །བརྟག་མིན་རྗེས་དཔག་བྱ་མིན་ཕྱིར། །དཔག་མིན་བླ་ན་མེད་པའི་ཕྱིར། །བླ་ན་མེད་པ་མ་བསྡུས་ཕྱིར། །མ་བསྡུས་གནས་པ་མེད་ཕྱིར་ཏེ། །ཡོན་ཏན་སྐྱོན་རྟོག་མེད་ཕྱིར་རོ། །རྒྱུ་ལྔ་དག་གིས་ཕྲ་བའི་ཕྱིར། །ཆོས་སྐུ་བསམ་མི་ཁྱབ་པ་སྟེ། །དྲུག་
པས་དེ་ཡི་དངོས་མིན་ཕྱིར། །གཟུགས་སྐུ་བསམ་མི་ཁྱབ་པའོ། །བླ་མེད་ཡེ་ཤེས་ཐུགས་རྗེ་ཆེ་སོགས་ཡོན་ཏན་གྱིས། །ཡོན་ཏན་ཕ་རོལ་བྱོན་པའི་རྒྱལ་བ་བསམ་མི་ཁྱབ། །དེས་ན་རང་བྱུང་རྣམས་ཀྱི་ཐ་མའི་ཚུལ་འདི་ནི། །དྲང་སྲོང་ཆེན་པོ་དབང་ཐོབ་རྣམས་ཀྱིས་ཀྱང་རིག་མིན། །
ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་དཀོན་མཆོག་གི་རིགས་རྣམ་པར་དབྱེ་བ་ལས། བྱང་ཆུབ་ཀྱི་སྐབས་ཏེ་གཉིས་བའོ།། །།རང་དོན་གཞན་དོན་དོན་དམ་སྐུ་དང་ནི། །དེ་ལ་བརྟེན་པ་ཀུན་རྫོབ་སྐུ་ཉིད་དེ། །བྲལ་དང་རྣམ་པར་སྨེན་པའི་འབྲས་བུ་ནི། །ཡོན་ཏན་
དབྱེ་བ་དྲུག་ཅུ་གཞི་འདི་དག །བདག་ཉིད་ཀྱི་ནི་འབྱོར་པའི་གནས། །དམ་པའི་དོན་གྱི་སྐུ་ཡིན་ཏེ། །དྲང་སྲོང་རྣམས་ཀྱི་བརྡ་ཡི་སྐུ། །ཕ་རོལ་ཕུན་སུམ་ཚོགས་པའི་གནས། །དང་བོའི་སྐུ་ནི་སྟོབས་ལ་སོགས། །བྲལ་བའི་ཡོན་ཏན་རྣམས་དན་ལྡན། །གཉིས་པ་སྐྱེས་བུ་
ཆེན་པོའི་མཚན། །རྣམ་སྨིན་ཡོན་ཏན་དག་དང་ལྡན། །སྟོབས་ཉིད་མ་རིག་སྒྲིབ་ལ་རྡོ་རྗེ་བཞིན། །མི་འཇིགས་ཉིད་ནི་འཁོར་དུ་སེང་གེ་བཞིན། །དེ་བཞིན་གཤེགས་པ་མ་འདྲེས་མཁའ་བཞིན་ཏེ། །ཐུབ་པའི་བསྟན་པ་རྣམ་གཉིས་ཆུ་ཟླ་བཞིན། །གནས་དང་གནས་
མིན་ལས་རྣམས་ཀྱི། །རྣམ་སྨིན་དང་ནི་དབང་པོ་དང༑ །ཁམས་རྣམས་དང་ནི་མོས་པ་དང༌། །ཀུན་འགྲོའི་ལམ་དང་བསམ་གཏན་སོགས། །ཉོན་མོངས་དྲི་མ་མེད་པ་དང༌། །གནས་ནི་རྗེས་སུ་དྲན་པ་དང༌། །ལྷ་ཡི་མིག་དང་ཞི་བ་དག །མཁྱེན་པའི་སྟོབས་ནི་རྣམ་པ་
བཅུ། །གནས་དང་གནས་མིན་རྣམ་སྨིན་ཁམས་དང་འགྲོ་བའི་མོས་པ་སྣ་ཚོགས་དང༑ །ཉོན་མོངས་རྣམ་བྱང་དབང་པོའི་ཚོགས་དང་སྔོན་གནས་རྗེས་སུ་དྲན་པ་དང༑ །ལྷ་ཡི་མིག་དང་ཟག་པ་ཟད་ཚུལ་མི་ཤེས་གོ་ཆ་རྩིག་བརྟན་དང༌། །ཤིང་རྣམས་འབིགས་དང་འཇིག་དང་གཅོད་
ཕྱིར་སྟོབས་གང་ཡིན་པ་རྡོ་རྗེ་བཞིན། །ཆོས་སྐུ་རྫོགས་བར་བྱང་ཆུབ་དང༑ །གེགས་ནི་འགོག་པར་བྱེད་པ་དང༑ །ལམ་སྟན་པ་དང་འགོག་སྟོན་ལ། །མི་འཇིགས་པ་ནི་རྣམ་པ་བཞི། །བདག་གཞན་ཤེས་བྱའི་དངོས་པོ་རྣམ་ཀུན་ཤེས་དང་ཤེས་མཛད་ཕྱིར། སྦང་དངོས་སྤངས་དང་
སྤོང་མཛད་ཕྱིར་དང་བརྟེན་བྱ་བ་སྟེན་བའི་ཕྱིར། །ཐོབ་བྱ་བླ་མེད་ཤིན་ཏུ་དྲི་མེད་ཐོབ་དང་ཐོབ་མཛད་ཕྱིར། །རང་གཞན་དོན་ལྡན་གསུང་ཕྱིར་དྲང་སྲོང་གང་དུའང་ཐོགས་པ་མེད། །རི་དགས་དབང་པོ་ཇི་ལྟར་ནགས་མཐར་རྟག་འཇིག་མེད། །རི་དགས་རྣམས་ལ་སྐྲག་པ་མེད་པར་
༄༅། །རྒྱུ་བ་ལྟར། །དེ་བཞིན་ཚོགས་ནང་ཐུབ་པའི་དབང་པོ་སེང་གེ་ཡང༌། །ལེགས་གནས་ལྟོས་མེད་བརྟན་པའི་རྩལ་དང་ལྡན་པར་གནས། །འཁྲུལ་དང་ཅ་ཅོ་མི་མངའ་སྟེ། །སྟོན་ལ་དྲན་པ་ཉམས་མི་མངའ། །མཉམ་པར་མ་བཞག་ཐུགས་མི་མངའ།།
འདུ་ཤེས་སྣ་ཚོགས་ཀྱང་མི་མངའ། །མ་བརྟགས་བཏང་སྙོམས་མི་མངའ་སྟེ། །འདུན་དང་བརྩོན་འགྲུས་དྲན་པ་དང༌། །ཤེས་རབ་རྣམ་གྲོལ་རྣམ་གྲོལ་གྱི། །ཡེ་ཤེས་གཟིགས་པ་ཉམས་མི་མངའ། །ལས་རྣམས་ཡེ་ཤེས་སྔོན་འགྲོ་དང༌། །དུས་ལ་ཡེ་ཤེས་སྒྲིབ་པ་མེད།།
དེ་ལྟར་བཅོ་བརྒྱད་འདི་དང་གཞན། །སྟོན་པའི་མ་འདྲེས་ཡོན་ཏན་ཡིན། །འཁྲུལ་དང་ཅ་ཅོ་བསྙེལ་དང་ཐུགས་གཡོ་ཐ་དད་ཀྱི་ནི་འདུ་ཤེས་དང༌། །ངང་གི་བཏང་སྙོམས་དྲང་སྲོང་ལ་མེད་འདུན་པ་དང་ནི་བརྩོན་འགྲུས་དང༌། །དྲན་པ་རྣམ་དག་དྲི་མེད་ཤེས་རབ་རྟག་ཏུ་རྣམ་པར་གྲོལ་
བ་དང༌། །ཤེས་བྱའི་དོན་ཀུན་གཟིགས་པ་གྲོལ་བའི་ཡེ་ཤེས་ལས་ནི་ཉམས་མིང༌། །གང་གི་ལས་གསུམ་ཐམས་ཅད་ཡེ་ཤེས་སྔོན་འགྲོའི་རྗེས་སུ་འཇུག་པ་དང༌། །དུས་གསུམ་རྟག་ཏུ་ཐོགས་པ་མེད་པ་མཁྱེན་པ་རྒྱ་ཆེན་འཇུག་པ་སྟེ། །གང་རྟོགས་འགྲོ་བར་འཇིགས་མེད་དམ་
ཆོས་འཁོར་ལོ་ཆེན་པོ་རབ་བསྐོར་བ། །ཐུགས་རྗེ་ཆེན་པོ་དང་ལྡན་རྒྱལ་བ་ཉིད་དེ་སངས་རྒྱས་རྣམས་ཀྱིས་བརྙེས། །ས་སོགས་ལ་ཡོད་ཆོས་གང་ཡིན་པའི་ཆོས་ཉིད་དེ་ནི་ནམ་མཁའི་མིན། །ནམ་མཁའི་མཚན་ཉིད་སྒྲིབ་མེད་ལ་སོགས་མཚན་ཉིད་གང་དེ་གཟུགས་ལ་མེད། །ས་ཆུ་མེ་རླུང་
ནམ་མཁའ་མཚུངས་བ་འཇིག་རྟེན་དག་ན་ཐུན་མོང་སྟེ། །མ་འདྲེས་ཉིད་ནི་རྡུལ་ཕྲན་ཙམ་ཡང་འཇིག་རྟེན་དག་ན་ཐུན་མོང་མིན། །ལེགས་གནས་འཁོར་ལོའི་མཚན་པ་དང༌། །ཡངས་ཤིང་ཞབས་ལོང་མི་མངོན་དང༌། །སོར་མོ་རིང་དང་ཕྱག་ཞབས་ནི། །དྲ་བ་ཡིས་ནི་འབྲེལ་པ་དང༌། །
པགས་འཇམ་གཞོན་ཤ་ཅན་ལེགས་ཉིད། །སྐུ་ནི་བདུན་དག་མཐོ་བ་དང༌། །བྱིན་པ་ཨེ་ན་ཡ་འདྲ་གསང༌། །གླང་པོ་བཞིན་དུ་སྦུབས་སུ་ནུབ། །རོ་སྟོང་སེང་གེ་འདྲ་བ་དང༌། །ཐལ་གོང་བར་མེད་རྒྱས་པ་དང༌། །དཔུང་མགོ་ལེགས་ཟླུམ་ཕྱག་འཇམ་ཞིང༌། །ཟླུམ་ཞིང་མཐོ་
དམན་མེད་པ་དང༌། །ཕྱག་རིང་ཡོངས་སུ་དག་པའི་སྐུ། །འོད་ཀྱི་དཀྱིལ་འཁོར་དང་ལྡན་དང༌། །མགྲིན་པ་དྲི་མེད་དུང་འདྲ་དང༌། །འགྲམ་པ་རི་དགས་རྒྱལ་པོ་འདྲ། །ཚེམས་ནི་བཞི་བཅུ་མཉམ་པ་དང༌། །རབ་དག་ཚེམས་ཐགས་བཟང་བ་དང༌། །རྣམ་དག་ཚེམས་མཉམ་
ཉིད་དང་ནི། །མཆེ་བར་བ་མཆོག་དཀར་བ་ཉིད། །ལྗགས་རིང་མཐའ་མེད་བསམ་མེད་པ། །རོ་བྲོ་བ་ཡི་མཆོག་ཉིད་དང༌། །རང་བྱུང་ཀ་ལ་པིང་ཀ་ཡི། །སྒྲ་དང་ཚངས་པའི་དབྱངས་ཉིད་དང༌། །སྤྱན་བཟང་ཨུཏྤལ་ཁྱུ་མཆོག་རྫི་འདྲ་དང༌། །ཞལ་མཛེས་དྲི་མེད་མཛོད་སྤུ་
དཀར་ལྡན་དང༌། །གཙུག་ཏོར་དབུ་ལྡན་དག་ཅིང་སྲབ་པ་དང༌། །པགས་པ་གསེར་གྱི་མདོག་འདྲ་སེམས་ཅན་མཆོག །བ་སྤུ་ལེགས་ཕྲ་འཇམ་ཞིང་རེ་རེ་ནས། །སྐུ་ཡི་གྱེན་དུ་གཡས་ཕྱོགས་འཁྱིལ་པ་དང༌། །དབུ་སྐྲ་དྲི་མེད་རིན་ཆེན་མཐོན་མཐོན་མཐིང་བཞིན། །ནྱ་གྲོ་རྫོགས་པའི་
ལྗོན་ཤིང་དཀྱིལ་འཁོར་འདྲ། །ཀུན་ཏུ་བཟང་པོ་དཔེ་མེད་དྲང་སྲོང་ཆེ། །སྲེད་མེད་བུ་ཡི་སྟོབས་མངའ་མཁྲེགས་པའི་སྐུ། །བསམ་མི་ཁྱབ་པར་སུམ་ཅུ་རྩ་གཉིས་པོ། །འདི་དག་སྟོན་པས་མི་དབང་མཚན་དུ་གསུངས། །ཇི་ལྟར་སྤྲིན་མེད་མཁའ་ཡི་ཟླ་བའི་གཟུགས། །སྟོན་
ཀའི་ཆུ་སྔོན་མཚོར་ནི་མཐོང་བ་ལྟར། །དེ་བཞིན་རྒྱལ་སྲས་ཚོགས་ཀྱི་ཁྱབ་བདག་གཟུགས། །རྫོགས་སངས་དཀྱིལ་འཁོར་ནང་དུ་མཐོང་བར་འགྱུར། །ཡོན་ཏན་དྲུག་ཅུ་རྩ་བཞི་པོ། །འདི་དག་སོ་སོར་རྒྱུ་བཅས་ཏེ། །གོ་རིམས་ཇི་བཞིན་རིན་ཆེན་གྱི། །མདོ་ཡི་རྗེས་འབྲང་
ཤེས་པར་བྱ། །མི་ཕྱེད་པ་དང་མི་ཞན་དང༌། །མཚུངས་པ་མེད་ཕྱིར་གཡོ་མེད་ཕྱིར། །རྡོ་རྗེ་སེང་གེ་མཁའ་དག་པའི། །ཆུ་ཡི་ཟླ་བའི་དཔེས་བསྟན་ཏོ། །སྟོབས་སོགས་རྣམས་ལས་སྟོབས་དྲུག་དང༌། །གསུམ་དང་གཅིག་གིས་རིམ་པ་བཞིན། །ཤེས་བྱ་སྙོམས་པར་འཇུག་
པ་དང༌། །བག་ཆགས་བཅས་པ་ཀུན་བསལ་བས། །གོ་ཆ་རྩིག་པ་ཤིང་བཞིན་དུ། །ཕུག་དང་བཤིག་དང་བཅད་ཕྱིར་རོ། །བརླིང་དང་སྙིང་བརྟན་མི་ཕྱེད་པས། །དྲང་སྲོང་སྟོབས་ནི་རྡོ་རྗེ་འདྲ། །གང་ཕྱིར་བརླིང་བ་སྙིང་པོའི་ཕྱིར། །གང་ཕྱིར་སྙིང་པོ་བརྟན་པའི་ཕྱིར། །
༄༅། །གང་ཕྱིར་བརྟན་པ་མི་ཕྱེད་ཕྱིར། །མི་ཕྱེད་ཕྱིར་ན་རྡོ་རྗེ་བཞིན། །འཇིགས་པ་མེད་ཕྱིར་ལྟོས་མེད་ཕྱིར། །བརྟན་ཕྱིར་རྩལ་ནི་ཕུན་ཚོགས་པས། །ཐུབ་པ་སེང་གེ་སེང་གེ་བཞིན། །འཁོར་གྱི་ཚོགས་སུ་འཇིགས་མི་མངའ། །ཀུན་མངོན་མཁྱེན་པས་གང་
ལས་ཀྱང༌། །འཇིགས་མེད་པར་ནི་རྣམ་པར་གནས། །དག་པའི་སེམས་ཅན་དང་ཡང་བདག །མི་མཉམ་གཟིགས་ཕྱིར་ལྟོས་པ་མེད། །ཐུགས་ནི་ཆོས་རྣམས་ཐམས་ཅད་ལ། །རྩེ་གཅིག་ཕྱིར་ན་བརྟན་པ་ཉིད། །མཆོག་ཏུ་མ་རིག་བག་ཆགས་ཀྱི། །ས་ལས་བརྒལ་
ཕྱིར་རྩལ་ལྡན་ནོ། །འཇིག་རྟེན་ཉན་ཐོས་མཐའ་གཅིག་ཏུ། །སྤྱོད་དང་བློ་ལྡན་རང་བྱུང་རྣམས། །གོང་ནས་གོང་དུ་བློ་དག་ནི། །ཕྲ་ཕྱིར་དཔེ་ནི་རྣམ་པ་ལྔ། །འཇིག་རྟེན་ཀུན་གྱི་ཉེར་འཚོའི་ཕྱིར། །ས་ཆུ་མེ་རླུང་རྣམས་དང་མཚུངས། །འཇིག་རྟེན་འཇིག་རྟེན་འདས་པ་
ཡི༑ །མཚན་ཉིད་ལས་འདས་ནམ་མཁའ་བཞིན། །དེ་དག་ཡོན་ཏན་སུམ་ཅུ་ནི། །གཉིས་འདི་ཆོས་སྐུས་རབ་ཕྱེ་སྟེ། །ནོར་བུ་རིན་ཆེན་འོད་མདོག་དང༌། །དབྱིབས་བཞིན་དབྱེ་བ་མེད་ཕྱིར་རོ། །མཐོང་ན་ཚམ་བྱེད་ཡོན་ཏན་གང༌། །སུམ་ཅུ་རྩ་གཉིས་ཞེས་བྱ་བ། །སྦྲུལ་
པ་ཆོས་ལ་རྫོགས་པར་ནི། །ལོངས་སྤྱོད་རྫོགས་སྐུ་གཉིས་ལ་བརྟེན། །དག་ལས་རིང་དང་ཉེ་རྣམས་ལས། །འཇིག་རྟེན་རྒྱལ་བའི་དཀྱིལ་འཁོར་དུ། །ཆུ་དང་ནམ་མཁའ་ཟླ་གཟུགས་བཞིན། །དེ་མཐོང་བ་ནི་རྣམ་པ་གཉིས། །ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་
དཀོན་མཆོག་གི་རིགས་རྣམ་པར་དབྱེ་བ་ལས། ཡོན་ཏན་གྱི་སྐབས་ཏེ་ལྡན་ཡེ་ཤེས་ཆུ་མཚོ་བསོད་ནམས་ཡེ་ཤེས་ཉི་འོང་ཅན། །ཐེག་པ་།གདུལ་བྱའི་ཁམས་ཀྱི་གདུལ་བྱའི་བྱ་བ་དང༌། །དེ་ཡི་ཡུལ་དང་དུས་སུ་གཤེགས་པ་ལ། །ཁྱབ་བདག་རྟག་ཏུ་
ལྷུན་གྱིས་གྲུབ་པར་འཇུག །ཡོན་ཏན་རིན་ཆེན་མཆོག་ཚོགས་དང་ལྡན་ཡེ་ཤེས་ཆུ་མཚོ་བསོད་ནམས་ཡེ་ཤེས་ཉི་འོད་ཅན། །ཐེག་པ་མ་ལུས་ངེས་པར་བསྒྲུབས་ཏེ་མཐའ་དང་དབུས་མེད་རྒྱ་ཆེན་ནམ་མཁའ་ལྟར་ཁྱབ་པ། །སངས་རྒྱས་ཉིད་ནི་ཡོན་ཏན་དྲི་མ་མེད་གཏེར་སེམས་ཅན་
ཀུན་ལ་ཁྱད་མེད་རྣམ་གཟིགས་ནས། །ཉོན་མོངས་ཤེས་བྱའི་སྤྲིན་གྱི་དྲ་བ་སངས་རྒྱས་རྣམས་ཀྱི་ཐུགས་རྗེའི་རླུང་གིས་རྣམ་པར་གཏོར། །གང་ཞིག་གང་གིས་གདུལ་བ་ཡི། །བྱ་གང་གང་དུ་གང་གི་ཚེ། །དེ་ཡི་རྣམ་རྟོག་སྐྱེ་མེད་ཕྱིར། །ཐུབ་པ་རྟག་ཏུ་ལྷུན་གྱིས་གྲུབ། །
གདུལ་བྱའི་ཁམས་ནི་གང་ཞིག་གི །གདུལ་བའི་ཐབས་མང་གང་གང་གིས། །གདུལ་བྱའི་བྱ་གང་གང་དུ་ནི། །གང་ཚེ་ཡལ་དང་དུས་དེ་དག །ངེས་འབྱིན་དེ་ཡི་སྟོན་པ་དང༌། །དེ་འབྲས་དེ་ཡི་ཡོངས་འཛིན་དང༌། །དེ་སྒྲིབ་དེ་གཅོད་རྐྱེན་ལ་ནི། །རྣམ་པར་རྟོག་
པ་མེད་ཕྱིར་རོ། །ངེས་པར་འབྱིན་པས་བཅུ་སྟེ། །ཚོགས་གཉིས་དག་ནི་དེ་ཡི་རྒྱུ། །དེ་འབྲས་བྱང་ཆུབ་མཆོག་ཡིན་ཏེ། །བྱང་ཆུབ་སེམས་ཅན་ཡོངས་སུ་འཛིན། །དེ་སྒྲིབ་མཐའ་ཡས་ཉོན་མོངས་དང༌། །ཉེ་བའི་ཉོན་མོངས་བག་ཆགས་སོ། །དུས་ཀུན་དུ་ནི་དེ་
འཇོམས་པའི། །རྐྱེན་ནི་ཐུགས་རྗེ་ཆེན་པོ་ཡིན། །གནས་དྲུག་པོ་ནི་འདི་དག་རྣམས། །གོ་རིམས་ཇི་བཞིན་རྒྱ་མཚོ་དང༌། །ཉི་མ་དང་ནི་ནམ་མཁའི་གཏེར། །སྤྲིན་དང་རླུང་བཞིན་ཤེས་པར་བྱ། །ཤེས་ཆུ་ཡོན་ཏན་རིན་ཆེན་དང༌། །ལྡན་ཕྱིར་ས་རྣམས་རྒྱ་མཚོ་བཞིན། །
སེམས་ཅན་ཐམས་ཅད་ཉེར་འཚོའི་ཕྱིར། །ཚོགས་གཉིས་དག་ནི་ཉི་མ་བཞིན། །རྒྱ་ཆེ་མཐའ་དང་དབུས་མེད་ཕྱིར། །བྱང་ཆུབ་ནམ་མཁའི་ཁམས་བཞིན་ནོ། །ཡང་དག་རྫོགས་སངས་ཆོས་ཉིད་ཕྱིར། །སེམས་ཅན་ཁམས་ནི་གཏེར་དང་འདྲ། །གློ་བུར་ཁྱབ་དང་མ་གྲུབ་
ཕྱིར། །དེ་ཡི་ཉོན་མོངས་སྤྲིན་ཚོགས་བཞིན། །དེ་འཐོར་བར་ནི་ཉེར་གནས་ཕྱིར། །ཐུགས་རྗེ་མི་བཟད་རླུང་དང་འདྲ། །གཞན་གྱི་དབང་གིས་ངེས་འབྱུང་དང༌། །བདག་དང་སེམས་ཅན་མཚུངས་གཟིགས་དང༌། །མཛད་པ་ཡེངས་སུ་མ་རྫོགས་ཕྱིར། །འཁོར་བ་སྲིད་
དུ་མཛད་མི་འཆད། །བརྒྱ་བྱིན་རྔ་སྤྲིན་ཚངས་པ་དང༌། །ཉི་མ་ནོར་བུ་རིན་ཆེན་བཞིན། །དེ་བཞིན་གཤེགས་པ་སྒྲ་བརྙན་བཞིན། །ནམ་མཁའ་དང་ནི་ས་བཞིན་ནོ། །ཇི་ལྟར་བཻ་ཌཱུ་ར་དག་པ་ཡི། །རང་བཞིན་ས་སྟེང་འདིར་འགྱུར་ཏེ། །དག་ཕྱིར་ལྷ་ཡི་དབང་པོ་དེར། །
༄༅། །ལྷ་ཡི་བུ་མོའི་ཚོགས་དང་བཅས། །རྣམ་པར་རྒྱལ་བའི་ཁང་བཟང་དང༌། །ལྷ་གནས་དེ་ལས་གཞན་དག་དང༌། །དེ་ཡི་གཞལ་ཡས་སྣ་ཚོགས་དང༌། །ལྷ་རྫས་རྣམ་མང་དེ་མཐོང་ངོ༌། །དེ་ནས་སྐྱེས་པ་བུད་མེད་ཚོགས། །ས་ཡི་སྟེང་ན་གནས་པ་
རྣམས། །སྣང་བ་དེ་ནི་མཐོང་གྱུར་ཏེ། །ངེད་ཀྱང་རིང་པོར་མི་ཐོགས་པར། །ལྷ་དབང་འདི་འདྲར་གྱུར་ཅིག་ཅེས། །དེ་འདྲའི་སྨོན་ལམ་འདེབས་བྱེད་ཅིང༌། །དེ་ཐོབ་དོན་དུ་དགེ་བ་ནི། །ཡང་དག་བླངས་ཏེ་གནས་པར་གྱུར། །དེ་དག་དགེ་བའི་ལས་དེས་ནི། །འདི་སྣང་ཙམ་
ཞེས་དེ་ལྟ་བུར། །ཤེས་པ་མེད་ཀྱང་ས་སྟེང་ནས། །འཕོས་ཏེ་ལྷ་རུ་སྐྱེ་བར་འགྱུར། །སྣང་བ་དེ་ནི་ཤིན་ཏུ་ཡང༌། །རྟོག་པ་མེད་ཅིང་གཡོ་བ་མེད། །དེ་ལྟ་མོད་ཀྱི་ས་སྟེང་ན། །དོན་ཆེན་གྱིས་ནི་ཉེ་བར་གནས། །དེ་བཞིན་དད་སོགས་དྲི་མེད་ཅན། །དད་སོགས་ཡོན་
ཏན་བསྒོམ་པ་ཡི། །རང་སེམས་ལ་སྣང་རྫོགས་སངས་རྒྱས། །མཚན་དང་དཔེ་བྱད་ལྡན་པ་དང༌། །འཆག་པ་དང་ནི་བཞེངས་པ་དང༌། །བཞུགས་པ་དང་ནི་གཟིམས་པ་དང༌། །སྤྱོད་ལམ་སྣ་ཚོགས་མཛད་པ་ཅན། །ཞི་བའི་ཆོས་ནི་གསུང་བ་དང༌། །མི་གསུང་མཉམ་
པར་བཞག་གྱུར་པ། །ཆོ་འཕྲུལ་རྣམ་པ་སྣ་ཚོགས་དག །མཛད་པ་གཟི་མདངས་ཆེན་པོ་ཅན། །སེམས་ཅན་རྣམས་ཀྱིས་མཐོང་བར་འགྱུར། །དེ་མཐོང་ནས་ཀྱང་འདོད་ལྡན་པ། །སངས་རྒྱས་ཉིད་ཅེས་རབ་སྦྱོར་ཏེ། །དེ་རྒྱུ་ཡང་དག་བླངས་ནས་ནི། །འདོད་པའི་གོ་འཕང་ཐོབ་
པར་བྱེད། །སྣང་བ་དེ་ནི་ཤིན་ཏུ་ཡང༌། །རྟོག་མེད་གཡོ་བ་མེད་པ་ཉིད། །དེ་ལྟ་ན་ཡང་འཇིག་རྟེན་ན། །དོན་ཆེན་བོས་ནི་ཉེ་བར་གནས། །འདི་ནི་རང་སེམས་སྣང་བ་ཞེས། །སོ་སོའི་སྐྱེ་བོས་མི་ཤེས་མོད། །དེ་ལྟ་ན་ཡང་གཟུགས་མཐོང་སྟེ། །དེ་དག་ལ་ནི་དོན་ཡོད་
འགྱུར། །རིམ་གྱིས་དེ་མཐོང་ལ་བརྟེན་ནས། །ཐེག་པ་འདི་ལ་གནས་པ་རྣམས། །ནང་གི་དམ་པ་ཆོས་སྐུ་ནི། །ཡེ་ཤེས་མིག་གིས་མཐོང་བར་འགྱུར། །ཇི་ལྟར་ས་ཀུན་ཉམ་ངའི་གནས་གཞན་དང་བྲལ་དྲི་མེད་བཻ་ཌཱུ་ཪྻ། །གསལ་མཛེས་ནོར་བུའི་ཡོན་ཏན་དྲི་བྲལ་དཔལ་
ལྡན་སྟེང་ནི་མཉམ་གྱུར་ཏེ། །དག་ཕྱིར་དེར་ནི་ལྷ་དག་སྣ་ཚོགས་ལྷ་དབང་ལྷ་ཡི་གཟུགས་ཤར་སྟེ། །རིམ་གྱིས་ས་ཡི་ཡོན་ཏན་བྲལ་ཕྱིར་དེ་ནི་སླར་ཡང་མི་སྣང་འགྱུར། །དེ་དངོས་ཐོབ་ཕྱིར་བསྙེན་གནས་བརྟུལ་ཞུགས་ངེས་པར་སྦྱིན་སོགས་ལ་ཕྱོགས་པ། །བུད་
མེད་སྐྱེས་ཚོགས་སྨོན་པའི་སེམས་ཀྱིས་མེ་ཏོག་ལ་སོགས་འཐོར་བ་ལྟར། །དག་པ་བཻ་ཌཱུ་ཪྻ་འདྲའི་སེམས་ལ་སྣང་བའི་ཐུབ་དབང་ཐོབ་བྱའི་ཕྱིར། །རབ་དགའི་སེམས་ལྡན་རྒྱལ་བའི་སྲས་རྣམས་དེ་བཞིན་སེམས་རབ་སྐྱེད་པར་བྱེད། །ཇི་ལྟར་བཻ་ཌཱུ་ར་ས་གཞི་གཙང་མ་ལ།།
ལྷ་དབང་ལུས་ཀྱི་གཟུགས་བརྙན་སྣང་བ་ལྟར། །དེ་བཞིན་འགྲོ་སེམས་གཞི་གཙང་མ་ལ། །ཐུབ་པའི་དབང་པོའི་སྐུ་ཡི་གཟུགས་བརྙན་འཆར། །འགྲོ་བར་གཟུགས་བརྙན་འཆར་ནུབ་རྙོག་མེད་དང༌། །རྙོག་པའི་རང་སེམས་རབ་འཇུག་དབང་གིས་འཇུག །ཇི་ལྟར་
འཇིག་རྟེན་དག་ན་གཟུགས་སྣང་ལྟར། །དེ་བཞིན་ཡོད་དང་ཞིག་ཅེས་དེ་མི་ལྟ། །ཇི་ལྟར་ལྷ་ནང་ལྷ་རྣམས་ཀྱི། །སྔོན་གྱི་དཀར་པོའི་མཐུ་ཡིས་ནི། །འབད་དང་གནས་དང་ཡིད་གཟུགས་དང༌། །རྣམ་པར་རྟོག་པ་མེད་བཞིན་དུ། །མི་རྟག་སྡུག་བསྔལ་བདག་མེད་དང༌།
ཞི་བའི་སྒྲ་ཡིས་བག་མེད་པའི། །ལྷ་རྣམས་ཐམས་ཅད་ཡང་དང་ཡང༌། །ཆོས་ཀྱི་རྔས་ནི་སྐུལ་བྱེད་ལྟར། །དེ་བཞིན་ཁྱབ་བདག་འབད་སོགས་དང༌། །བྲལ་ཡང་འགྲོ་བ་མ་ལུས་པ། །སངས་རྒྱས་གསུང་གིས་ཁྱབ་མཛད་དེ། །སྐལ་ལྡན་རྣམས་ལ་ཆོས་སྟོན་ཏོ། །ཇི་
ལྟར་ལྷ་ནང་ལྷ་རྣམས་ཀྱི། །རྔ་སྒྲ་རང་གི་ལས་ལས་བྱུང༌། །དེ་བཞིན་འཇིག་རྟེན་ཐུབ་པའི་ཆོས། །གསུང་བ་རང་གི་ལས་ལས་བྱུང༌། །འབད་ནས་ལུས་དང་སེམས་བྲལ་བའི། །སྒྲ་དེ་ཇི་ལྟར་ཞི་སྒྲུབ་ལྟར། །དེ་བཞིན་འབད་སོགས་དང་བྲལ་བའི། །ཆོས་དེ་ཞི་བསྒྲུབ་
པར་བྱེད། །ཇི་ལྟར་ལྷ་ཡི་གྲོང་ན་རྔ་སྒྲའི་རྒྱུས་བྱུང་མི་འཇིགས་སྦྱིན་པ་ནི། །ཉོན་མོངས་གཡུལ་དུ་འཇུག་ཚེ་ལྷ་མིན་དཔུང་རྒྱལ་རྩེད་མོ་སལ་བ་ལྟར། །དེ་བཞིན་འཇིག་རྟེན་དག་ན་བསམ་གཏན་གཟུགས་མེད་ལ་སོགས་རྒྱུས་བྱུང་བ། །སེམས་ཅན་ཉོན་མོངས་སྡུག་
༄༅། །བསྔལ་རབ་འཇོམས་ཞི་བ་བླ་མེད་ལམ་ཚུལ་བརྗོད། །གང་ཕྱིར་སྐྱེ་ཀུན་ཕ་ཉིད་དང༌། །ཕན་བདེ་ཆོ་འཕྲུལ་གསུམ་ལྡན་པ། །དེ་ཕྱིར་ཐུབ་དབྱངས་ལྷ་རྫས་ཀྱི། །སིལ་སྙན་རྣམས་ལས་ཁྱད་པར་འཕགས། །ལྷར་ནི་རྔ་ཡི་སྒྲ་ཆེན་པོ། །སར་
གནས་རྣམས་ཀྱི་རྣར་མི་འགྲོ། །སངས་རྒྱས་རྔ་སྒྲ་འཁོར་བ་ཡི། །ས་འོག་འཇིག་རྟེན་དག་ཏུ་འགྲོ་།ལྷར་ནི་ལྷ་ཡི་སིལ་སྙན་བྱེ་བ་མང༌། །འདོད་མེ་མངོན་པར་འཕེལ་བའི་དོན་དུ་སྒྲོག །ཐུགས་རྗེའི་བདག་ཉིད་རྣམས་ཀྱི་དབྱངས་གཅིག་ཀྱང༌། །སྡུག་བསྔལ་
མེ་རབ་ཞི་བའི་དོན་དུ་འཇུག །ལྷར་ནི་མཛེས་ཤིང་ཡིད་འོང་སིལ་སྙན་སྒྲ། །སེམས་ཀྱི་རྒོད་པ་འཕེལ་བར་འགྱུར་བའི་རྒྱུ། །ཐུགས་རྗེའི་བདག་ཉིད་དེ་བཞིན་གཤེགས་པའི་གསུང༌། །ཏིང་འཛིན་སེམས་གཏོད་བསམ་པ་སྐུལ་བྱེད་ཉིད། །མདོར་ན་མ་
ལུས་འཇིག་རྟེན་ཁམས་སུ་ཡང༌། །ལྷ་དང་ས་གནས་བདེ་བའི་རྒྱུ་གང་ཡིན། །དེ་ནི་མ་ལུས་འཇིག་རྟེན་ཁྱབ་སྣང་བ། །དབྱངས་ཉིད་ལ་ནི་རབ་ཏུ་བརྟེན་པར་བརྗོད། །ཇི་ལྟར་རྣ་བ་དང་བྲལ་བས། །ཕྲ་མོའི་སྒྲ་ནི་མི་མྱོང་ཞིང༌། །ཐམས་ཅད་ལྷ་ཡི་རྣ་བར་ཡང༌། །
རྣ་ལམ་དུ་ནི་མི་འགྲོ་བཞིན། །དེ་བཞིན་ཆོས་ཕྲ་མཆོག་ཏུ་ནི། །ཞིབ་མོའི་ཡེ་ཤེས་སྤྱོད་ཡུལ་ཡང༌། །ཉོན་མོངས་མེད་ཡིད་འགའ་ཞིག་གི །རྣ་བའི་ལམ་དུ་འགྱུར་བ་ཡིན། །ཇི་ལྟར་དབྱར་གྱི་དུས་ན་སྤྲིན། །ལོ་ཏོག་ཕུན་སུམ་ཚོགས་པའི་རྒྱུ། །ཆུ་ཡི་ཕུང་པོ་
འབད་མེད་པར། །ས་ལ་རྒྱུན་དུ་འབེབས་པ་ལྟར། །དེ་བཞིན་ཐུགས་རྗེའི་སྤྲིན་ལས་ནི། །རྒྱལ་བའི་དམ་ཆོས་ཆུ་ཡི་ཆར། །འགྲོ་བའི་དགེ་བའི་ལོ་ཏོག་རྒྱུ། །རྣམ་པར་རྟོག་པ་མེད་པར་འབེབས། །ཇི་ལྟར་འཇིག་རྟེན་དགེ་བའི་ལམ་འཇུག་ན། །རླུང་སྐྱེས་ཆུ་ཆར་སྤྲིན་
གྱིས་འབེབས་པ་ལྟར། །དེ་བཞིན་བརྩེ་རླུང་འགྲོ་དགེ་མངོན་འཕེལ་ཕྱིར། །སངས་རྒྱས་སྤྲིན་ལས་དམ་ཆོས་ཆར་པ་འབེབས། །སྲིད་ལ་མཁྱེན་དང་བརྩེ་ཆེན་འགྱུར་བ་དང༌། །མི་འགྱུར་མི་གོས་ནམ་མཁའི་དཀྱིལ་གནས་པ། །ཏིང་འཛིན་གཟུངས་ཆུ་དྲི་མེད་སྙིང་
པོ་ཅན། །ཐུབ་དབང་སྤྲིན་ནི་དགེ་བའི་ལོ་ཏོག་རྒྱུ། །ཇི་ལྟར་བསིལ་དང་ཞིམ་དང་འཇམ་པ་དང༌། །ཡང་བའི་ཆུ་ནི་སྤྲིན་དེ་ལས་ཐོན་པ། །ས་ལ་བ་ཆ་ལ་སོགས་གནས་འབྲེལ་བས། །ཤིན་ཏུ་མང་པོའི་རོར་ནི་འགྱུར་བ་བཞིན། །དེ་བཞིན་འཕགས་པའི་ཡན་ལག་བརྒྱད་
ཆུའི་ཆར། །རབ་ཡངས་བརྩེ་སྤྲིན་སྙིང་པོ་ལས་ཐོན་པ། །འགྲོ་བའི་རྒྱུད་ཀྱི་གནས་ཀྱི་དབྱེ་བ་ལས། །རྣམ་པ་མང་པོའི་རོ་དང་ལྡན་པར་འགྱུར། །ཐེག་པ་མཆོག་ལ་དང་བ་དང༌། །བར་མ་དང་ནི་སྡང་བ་ཡི། །ཕུང་པོ་གསུམ་ནི་མི་དག་དང༌། །རྨ་བྱ་དང་ནི་ཡི་དགས་འདྲ། །
དཔྱིད་མཐར་སྤྲིན་མེད་པ་ནི་མི་དང་མཁའ་མི་རྒྱུ་བའི་བྱ་དག་དང༌། །དབྱར་ཚེས་ལ་ཆར་བབས་པ་ན་ཡི་དགས་དག་ནི་སྡུག་པ་ལྟར། །སྙིང་རྗེའི་སྤྲིན་ཚོགས་དག་གིས་ཆོས་ཆུ་བྱུང་དང་མ་བྱུང་བ་ལས་ཀྱང༌། །ཆོས་འདོད་པ་དང་ཆོས་ལ་སྡང་བའི་འཇིག་རྟེན་དག་ན་དཔེ་དེ་ཉིད། །
ཐིགས་པ་རགས་འབེབས་རྡོ་ཚན་དང་ནི་རྡོ་རྗེའི་མེ་ནི་འབེབས་པ་ན། །སྲོག་ཆགས་ཕྲ་དང་རི་སུལ་སོང་བ་དག་ལ་ཇི་ལྟར་སྤྲིན་ལྟོས་མེད། །ཕྲ་དང་རྒྱ་ཆེན་རིགས་པའི་ཚུལ་གྱིས་མཁྱེན་པ་དང་ནི་བརྩེ་བའི་སྤྲིན། །ཉོན་མོངས་དག་འགྱུར་བདག་ལྟའི་བག་ཉལ་དག་ལ་རྣམ་
ཀུན་ལྟོས་པ་མེད། །འཁོར་བའི་སྐྱེ་འཆི་ཐོག་མ་མེད་དེར་འགྲོ་བའི་ལམ་ནི་རྣམ་པ་ལྔ། །མི་གཙང་བ་ལ་དྲི་ཞིམ་མེད་བཞིན་འགྲོ་ལྔ་དག་ན་བདེ་བ་མེད། །དེ་ཡི་སྡུག་བསྔལ་རྟག་ཏུ་མེས་མཚོན་རྒྱ་ཚ་ལ་སོགས་རེག་སྐྱེས་བཞིན། །ཐུགས་རྗེའི་སྤྲིན་ལས་དམ་ཆོས་ཆར་ཆེན་
དེར་བཞི་བྱེད་རབ་ཏུ་འབེབས། །ལྷ་ལ་འཆི་འཕོ་མི་ལ་ཡོངས་ཚོལ་སྡུག་བསྔལ་ཞེས་བྱར་རྟོགས་པའི་ཕྱིར། །ཤེས་རབ་ལྡན་པ་ལྷ་མིའི་དབང་ཕྱུག་མཆོག་ལའང་མངོན་པར་འདོད་མེད་དེ། །ཤེས་རབ་དང་ནི་དེ་བཞིན་གཤེགས་པའི་གསུང་རབ་དད་པའི་རྗེས་འབྲངས་ལ།།
འདི་ནི་སྡུག་བསྔལ་འདི་རྒྱུ་འདི་ནི་འགོག་ཅེས་ཤེས་པས་མཐོང་ཕྱིར་རོ། །ནད་ནི་ཤེས་བྱ་ནད་ཀྱི་རྒྱུན་སྤར་བྱ་ལ། །བདེ་གནས་ཐོབ་བྱ་སྨན་ནི་བསྟེན་པར་བྱ་བ་ལྟར། །སྡུག་བསྔལ་རྒྱུ་དང་དེ་འགོག་པ་དང་དེ་བཞིན་ལམ། །ཤེས་བྱ་སྤང་བྱ་རེག་པར་བྱ་ཞིང་བསྟེན་པར་བྱ། །ཇི་ལྟར་ཚངས་
༄༅། །པ་ཚངས་པ་ཡི། །གནས་ནས་འཕྲོ་བ་མེད་བཞིན་དུ། །ལྷ་ཡི་གནས་ནི་ཐམས་ཅད་དུ། །སྣང་བ་འབད་མེད་སྟོན་པ་ལྟར། །དེ་བཞིན་ཐུབ་པ་ཆོས་སྐུ་ལས། །བསྐྱོད་པ་མེད་པར་ཁམས་ཀུན་དུ། །སྐལ་ལྡན་རྣམས་ལ་འབད་མེད་པར། །
སྤྲུལ་པ་དག་ནི་སྟོན་པར་མཛད། །ཇི་ལྟར་ཚངས་རྟག་གཞལ་ཡས་ཁང་ན་མི་གཡོ་འདོད་ཁམས་ཞུགས་པ་དེ། །ལྷ་རྣམས་ཀྱིས་མཐོང་དེ་མཐོང་དེ་ཡང་ཡུལ་ལ་དགའ་བ་སྤོང་བྱེད་ལྟར། །དེ་བཞིན་བདེ་གཤེགས་ཆོས་ཀྱི་སྐུ་ལས་མི་བསྐྱོད་འཇིག་རྟེན་ཁམས་ཀུན་དུ། །
སྐལ་ལྡན་གྱིས་མཐོང་དེ་མཐོང་དེ་ཡང་རྟག་ཏུ་དྲི་མ་ཀུན་སེལ་བྱེད། །སྔོན་གྱི་རང་ཉིད་སྨོན་ལམ་དང༌། །ལྷ་རྣམས་ཀྱི་ནི་དགེ་བའི་མཐུས། །ཇི་ལྟར་ཚངས་པ་འབད་མེད་སྣང༌། །རང་བྱུང་སྤྲུལ་སྐུ་དེ་བཞིན་ནོ། །འཕོ་དང་ལྷུམས་འཇུག་བལྟམས་དང་ཡབ་ཀྱི་ཁབ་གཤེགས་
དང༑ །དགེས་རོལ་བ་དང་དབན་པར་སྤྱོད་དང་བདུད་བཅོམ་དང༌། །བྱང་ཆུབ་ཆེ་བརྙེས་ཞི་བའི་གྲོང་དུ་ལམ་སྟོན་དག །བསྟན་ནས་ཐུབ་པ་སྐལ་མེད་མིག་གི་ལམ་མི་འགྱུར། །ཇི་ལྟར་ཉི་མས་གདུངས་པའི་དུས་གཅིག་ཚེ་ཉིད་ལ། །པད་སོགས་རྒྱས་དང་ཀུ་མུ་ཏ་ནི་རབ་ཟུམ་པ། །ཆུ་སྐྱེས་བྱེ་དང་
ཟུམ་པའི་ཡོན་ཏན་སྐྱོན་དག་ལ། །ཉི་མ་རྟོག་མེད་འདིར་ནི་འཕགས་པའི་ཉི་དེ་བཞིན། །ཇི་ལྟར་ཉི་མ་རྟོག་མེད་པར། །རང་འོད་ཅིག་ཅར་སྤྲོས་པ་ཡིས། །པདྨ་རྒྱས་པར་བྱེད་པ་དང༌། །གཞན་དག་སྨིན་པར་བྱེད་པ་ལྟར། །དེ་བཞིན་དེ་བཞིན་གཤེགས་པ་ཡི། །ཉི་མ་དམ་ཆོས་འོད་ཟེར་དག་
གདུལ་བྱའི་སྐྱེ་བོའི་པདྨ་ལ། །རྣམ་པར་རྟོག་པ་མེད་པར་འཇུག །ཆོས་དང་གཟུགས་ཀྱི་སྐུ་དག་གིས། །བྱང་ཆུབ་སྙིང་པོ་མཁར་ཤར་བའི། །ཀུན་མཁྱེན་ཉི་མ་འགྲོ་བར་ནི། །ཡེ་ཤེས་འོད་ཟེར་སྤྲོ་བར་མཛད། །གང་ཕྱིར་གདུལ་བྱ་དག་པ་ཡི། །ཆུ་ཡི་སྣོད་ནི་ཐམས་ཅད་ལ། །བདེ་གཤེགས་ཉི་
མའི་གཟུགས་བརྙན་ནི། །དཔག་ཏུ་མེད་པ་ཅིག་ཅར་འཆར། །རྟག་ཏུ་ཐམས་ཅད་ལ་ཁྱབ་པའི། །ཆོས་དབྱིངས་ནམ་མཁའི་དཀྱིལ་དུ་ནི། །སངས་རྒྱས་ཉི་མ་གདུག་བྱ་ཡི། །རི་ལ་ཇི་ལྟར་འོས་པར་འབབ། །ཇི་ལྟར་རྒྱ་ཆེན་འོད་ཟེར་སྟོང་ལྡན་ཉི་ཤར་འདི། །འཇིག་རྟེན་ཀུན་དུ་སྣང་བར་བྱས་ནས་
རིམ་གྱིས་ནི། །མཆོག་དང་བར་མ་དམན་པའི་རི་ལ་འབབ་དེ་བཞིན། །རྒྱལ་བའི་ཉི་མ་སེམས་ཅན་ཚོགས་ལ་རིམ་གྱིས་འབབ། །ཞིང་ཀུན་ནམ་མཁའི་མཐིལ་སྤྲོ་ཉི་མ་ལ་མེད་ལ། །མི་ཤེས་མུན་བཀབ་ཤེས་བྱའི་དོན་སྟོན་པ་ཡང་མིན། །ཐུགས་རྗེའི་བདག་ཉིད་སྣ་ཚོགས་མདོག་
བཀྱེའི་འོད་ཚོགས་ཀྱིས། །གསལ་བ་དག་ནི་འགྲོ་ལ་ཤེས་བྱའི་དོན་སྟོན་མཛད། །སངས་རྒྱས་གྲོང་དུ་གཤེགས་ཚེ་མིག་དང་མི་ལྡན་པ་ཡི་སྐྱེ་བོ་རྣམས། །མཐོང་ཞིང་དོན་མེད་ཚོགས་བྲལ་དོན་དེ་མཐོང་བ་ལས་ནི་མྱོང་བ་དང༌། །གཏི་མུག་གིས་ལྡོངས་སྲིད་པའི་མཚོར་ལྷུང་ལྟ་བའི་
མུན་པས་བསྒྲིབས་པ་རྣམས། །སངས་རྒྱས་ཉི་མའི་འོད་ཀྱིས་བློ་སྣང་མ་མཐོང་བ་ཡི་གནས་མཐོང་འགྱུར། །ཇི་ལྟར་ཡིད་བཞིན་ནོར་བུ་ནི། །རྟོག་པ་མེད་ཀྱང་ཅིག་ཅར་དུ། །སྤྱོད་ཡུལ་གནས་པ་རྣམས་ཀྱི་ནི། །བསམ་ཀུན་སོ་སོར་རྫོགས་བྱེད་ལྟར། །དེ་བཞིན་སངས་རྒྱས་ཡིད་བཞིན་ལ། །བརྟེན་
ནས་བསམ་པ་ཐ་དད་རྣམས། །སྣ་ཚོགས་ཆོས་ནི་ཐོས་གྱུར་ཀྱང༌། །དེ་ནི་དེ་ལ་རྣམ་མི་རྟོག །ཇི་ལྟར་ནོར་བུ་རིན་ཆེན་རྟོག་མེད་འདོད་པའི་ནོར། །འབད་པ་མེད་པར་གཞན་པ་དག་ལ་རབ་སྟེར་ལྟར། །དེ་བཞིན་ཐུབ་པ་འབད་མེད་ཇི་ལྟར་འོས་པར་ནི། །གཞན་གྱི་དོན་དུ་སྲིད་པ་ཇི་སྲིད་རྟག་ཏུ་བཞུགས། །གང་
ཕྱིར་རྒྱ་མཚོ་ས་འོག་གནས་དེ་ལ་འདོད་པས། །ཇི་ལྟར་ནོར་བུ་བཟང་པོ་འགྲོ་འདིར་རབ་རྙེད་དཀའ། །དེ་བཞིན་འགྲོ་བ་ཤིན་ཏུ་སྐལ་དན་ཉོན་མོངས་ཟིན། །ཡིད་འདིར་བདེ་གཤེགས་མཐོང་བ་རྙེད་དཀར་ཤེས་པར་བྱ། །ཇི་ལྟར་སྒྲ་བརྙན་གྱི་ནི་སྒྲ། །གཞན་གྱི་རྣམ་རིག་ལས་བྱུང་བ། །རྣམ་རྟོག་མེད་
ཅིང་བཟོ་མེད་ལ། །ཕྱི་དང་ནང་ན་མི་གནས་ལྟར། །དེ་བཞིན་དེ་བཞིན་གཤེགས་པའི་གསུང༌། །གཞན་གྱི་རྣམ་རིག་ལས་བྱུང་བ། །རྣམ་པར་རྟོག་མེད་བཟོ་མེད་ཅིང༌། །ཕྱི་དང་ནང་ན་གནས་མ་ཡིན། །ཅུང་ཟད་མེད་ཅིང་སྣང་བ་མེད། །དམིགས་བ་མེད་ཅིང་རྟེན་མེད་ལ། །མིག་གི་ལམ་ལས་རབ་འདས་པ།།
གཟུགས་མེད་བསྟན་དུ་མེད་པ་ཡི། །མཁའ་ལ་ཇི་ལྟར་མཐོ་དང་དམའ། །མཐོང་ཡང་དེ་ནི་དེ་ལྟ་མིན། །དེ་བཞིན་ཐམས་ཅད་སངས་རྒྱས་ལ། །མཐོང་ཡང་དེ་ནི་དེ་ལྟ་མིན། །ཇི་ལྟར་ས་ལས་སྐྱེ་བ་ཀུན། །རྟོག་མེད་ས་ལ་བརྟེན་ནས་ནི། །འཕེལ་དང་བརྟེན་དང་ཡངས་འགྱུར་ལྟར། །དེ་བཞིན་
༄༅། །རྫོགས་པའི་སངས་རྒྱས་ས། །རྣམ་རྟོག་མེད་པ་ལ་བརྟེན་ནས། །འགྲོ་བའི་དགེ་བའི་རྩ་བ་རྣམས། །མ་ལུས་པར་ནི་འཕེལ་བར་འགྱུར། །འབད་རྩོལ་མེད་པར་བྱ་བ་འགའ། །བྱེད་པ་མཐོང་མེད་དེ་བས་ན། །གདུལ་བྱའི་ཐེ་ཚོམ་བཅད་པའི་ཕྱིར། །དཔེ་རྣམས་དགུ་ནི་བསྟན་
པ་ཡིན། །གང་དུ་དཔེ་དགུ་པོ་འདི་དག །རྒྱས་པར་རབ་ཏུ་བསྟན་གྱུར་པ། །མདོ་སྡེ་ཡི་ནི་མིང་ཉིད་ཀྱིས། །དེ་ཡི་དགོས་པ་བསྟན་པ་ཉིད། །ཐོས་པ་ལས་བྱུང་ཤེས་པ་ཡི། །སྣང་བ་རྒྱ་ཆེན་འདིས་བརྒྱན་པའི། །བློ་ལྡན་མྱུར་དུ་སངས་རྒྱས་ཀྱི། །སྤྱོད་ཡུལ་ཀུན་ལ་འཇུག་པར་འགྱུར། །དེ་དོན་བཻ་ཌཱུ་ར་
བརྒྱ་བྱིན་གྱི། །གཟུགས་བརྙན་ལ་སོགས་དཔེ་དག་ནི། །རྣམ་དགུ་བརྗོད་པ་དེ་ལ་ནི། །དེ་ཡི་བསྡུས་དོན་ངེས་པར་བཟུང༌། །སྟོན་དང་གསུང་དང་ཁྱབ་པ་དང༌། །སྦྲུལ་དང་ཡེ་ཤེས་སྤྲོ་བ་དང༌། །ཐུགས་གསུང་སྐུ་ཡི་གསང་བ་དང༌། །ཐུགས་རྗེའི་བདག་ཉིད་ཐོབ་པ་ཉིད། །འབད་
རྩོལ་རྒྱུན་ཀུན་རབ་ཞི་བ། །རྣམ་པར་རྟོག་པ་མེད་པའི་ཐུགས། །དྲི་མེད་བཻ་ཌཱུ་ར་བརྒྱ་བྱིན་གྱི། །གཟུགས་བརྙན་ཤར་བ་ལ་སོགས་བཞིན། །འབད་རྩོལ་ཞི་བ་དམ་བཅས་ཏེ། །རྟོག་མེད་ཐུགས་ནི་གཏན་ཚིགས་སོ། །རང་བཞིན་དོན་ནི་གྲུབ་དོན་དུ། །དཔེ་ནི་བརྒྱ་བྱིན་གཟུགས་
སོགས་ཡིན། །འདིར་ནི་སྐབས་དོན་འདི་ཡིན་ཏེ། །སྟོན་པ་ལ་སོགས་རྣམ་དགུ་ནི། །སྟོན་པ་སྐྱེ་འཆི་དང་བྲལ་བ། །འབད་པ་མེད་པར་རབ་འཇུག་པའོ། །གང་ཞིག་བརྒྱ་བྱིན་རྔ་དང་སྤྲིན་བཞིན་དང༌། །ཚང་ཉིད་རིན་ཆེན་ཡིད་བཞིན་ནོར་རྒྱལ་བཞིན། །སྒྲ་བརྙན་ནམ་
མཁའ་ས་བཞིན་སྲིད་པའི་བར། །འབད་མེད་གཞན་དོན་མཛད་དེ་རྣལ་འབྱོར་རིག །རིན་ཆེན་ལྷ་དབང་སྣང་ཞིང་སྟོན་པ་སྟེ། །ལེགས་པར་འདོམས་མཛད་ལྷ་ཡི་རྔ་དང་འདྲ། །ཁྱབ་བདག་མཁྱེན་དང་བརྩེ་ཆེན་སྤྲིན་ཚོགས་ནི། །མཐའ་ཡས་འགྲོ་བ་སྲིད་རྩེའི་བར་དུ་ཁྱབ། །ཆངས་
བཞིན་ཟག་མེད་གནས་ལས་མི་བསྐྱོད་པར། །སྤྲུལ་པ་རྣམ་པ་དུ་མ་རབ་ཏུ་སྟོན། །ཉིད་བཞིན་ཡེ་ཤེས་སྣང་བ་རབ་སྤྲོ་གང༌། །རྣམ་དག་རིན་ཆེན་ཡིད་བཞིན་ནོར་འདྲའི་ཐུགས། །རྒྱལ་བ་རྣམས་ཀྱི་གསུང་དེ་བྲག་ཅ་བཞིན་དུ་ཡི་གེ་མེད། །སྐུ་ནི་ནམ་མཁའ་ལྟ་བུར་ཁྱབ་དང་གཟུགས་མེད་
རྟག་པ་ཉིད། །ས་གཞི་འགྲོ་བའི་དཀར་པོའི་ཆོས་ཀྱི་སྨན་རྣམས་མ་ལུས་པའི། །རྣམ་པ་ཀུན་ཏུ་གཞིར་གྱུར་བ་ནི་སངས་རྒྱས་ས་ཡིན་ནོ། །དག་བ་བཻ་ཌཱུ་ཪྻ་འདྲ་ཡི། །སེམས་ལ་སངས་རྒྱས་མཐོང་བའི་རྒྱུ། །དེ་དག་ས་ནི་མི་ཟློག་པའི། །དད་པའི་དབང་པོ་བརྟས་པ་
ཉིད། །དགེ་བ་སྐྱེ་དང་འཇིག་པས་ན། །སངས་རྒྱས་གཟུགས་ནི་སྐྱེ་དང་འཇིག །བརྒྱ་བྱིན་བཞིན་དུ་ཐུབ་པ་ནི། །ཆོས་ཀྱི་སྐུ་ཡི་སྐྱེ་འཇིག་མེད། །དེ་བཞིན་དུ་ནི་འབད་མེད་པར། །སྐྱེ་མེད་འགག་མེད་ཆོས་སྐུ་ལས། །སྲིད་པ་ཇི་སྲིད་གནས་བར་དུ། །སྟོན་པ་ལ་
སོགས་མཛད་པ་འཇུག །དཔེ་འདི་རྣམས་ཀྱིས་བསྡུས་པ་ཡིན། །དོན་ནི་འདི་ཡིན་རིམ་པ་ཡང༌། །སྔ་མ་ཕྱི་མ་ཆོས་མི་མཐུན། །སྤངས་པའི་སྒོ་ནས་བརྗོད་པ་ཡིན། །སངས་རྒྱས་གཟུགས་བརྙན་ལྟ་བུ་སྟེ། །དབྱངས་དང་མི་ལྡན་དེ་འདྲ་མིན། །ལྷ་ཡི་རྔ་བཞིན་ཐམས་ཅད་
དུ༑ །དོན་བྱེད་མིན་པ་དེ་འདྲ་མིན། །སྤྲིན་ཆེན་དང་མཚུངས་དོན་མེད་པའི། །ས་བོན་སྤོང་མིན་དེ་འདྲ་མིན། །ཚངས་ཆེན་བཞིན་ཏེ་གཏན་དུ་ནི། །སྨིན་པར་བྱེད་མིན་དེ་འདྲ་མིན། །ཉི་མའི་གཟུགས་བཞིན་གཏན་དུ་ནི། །མུན་པ་འཇོམས་མིན་དེ་འདྲ་མིན། །ཡིད་བཞིན་
ནོར་འདྲ་འབྱུང་བ་ནི། །རྙེད་པར་མི་དཀའ་དེ་འདྲ་མིན། །སྒྲ་བརྙན་བཞིན་ཏེ་རྐྱེན་ལས་ནི། །བྱུང་བ་དེ་དང་འདྲ་བའང་མིན། །ནམ་མཁའ་དང་འདྲ་དག་པ་ཡི། །གཞི་མིན་དེ་དང་འདྲ་བའང་མི་ན། །འཇིག་རྟེན་འཇིག་རྟེན་ལས་འདས་པ། །འགྲོ་བའི་ཕུན་ཚོགས་མ་
ལུས་པ། །དེ་གནས་པ་ཡི་རྟེན་ཡིན་ཕྱིར། །ས་ཡི་དཀྱིལ་འཁོར་དག་དང་འདྲ། །སངས་རྒྱས་བྱང་ཆུབ་ལ་བརྟེན་ནས། །འཇིག་རྟེན་འདས་པའི་ལམ་འབྱུང་ཕྱིར། །དགེ་བའི་ལས་ལམ་བསམ་གཏན་དང༌། །ཚད་མེད་པ་དང་གཟུགས་མེད་འབྱུང༌། །ཐེག་པ་ཆེན་
པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་དཀོན་མཆོག་གི་རིགས་རྣམ་པར་དབྱེ་བ་ལས། །དེ་བཞིན་གཤེགས་པའི་ཕྲིན་ལས་མཛད་པའི་སྐབས་ཏེ་བཞི་པའོ།། །།སངས་རྒྱས་ཁམས་དང་སངས་རྒྱས་བྱང་ཆུབ་དང༌། །སངས་རྒྱས་ཆོས་དང་སངས་རྒྱས་ཕྲིན་ལས་ཏེ། །དག་པའི་
༄༅། །སེམས་ཅན་གྱིས་ཀྱང་བསམ་བྱ་མིན། །འདི་ནི་འདྲེན་པ་རྣམས་ཀྱི་སྤྱོད་ཡུལ་ཡིན། །བློ་ལྡན་རྒྱལ་བའི་ཡུམ་དེ་ལ་མོས་པ། །སངས་རྒྱས་ཡོན་ཏན་ཚོགས་ཀྱི་སྣོད་འགྱུར་ཏེ། །བསམ་མེད་ཡོན་ཏན་ཚོགས་ལ་མངོན་དགའ་བས། །སེམས་ཅན་ཀུན་གྱི་
བསོད་ནམས་ཟིལ་གྱིས་གནོན། །གང་ཞིག་བྱང་ཆུབ་དོན་དུ་གཉེར་བས་གསེར་ཞིང་ནོར་བུས་སྤྲས་པ་ནི། །སངས་རྒྱས་ཞིང་རྡུལ་མཉམ་པ་ཉིན་རེ་ཆོས་རྒྱལ་རྣམས་ལ་རྟག་འབུལ་ན། །གཞན་གང་འདི་ལས་ཚིག་ཙམ་ཐོས་ཤིང་ཐོས་ནས་ཀྱང་ནི་མོས་ན་འདི། །སྦྱིན་པ་ལས་བྱུང་དགེ་
བ་དེ་ལས་བསོད་ནམས་ཆེས་མང་ཐོབ་པར་འགྱུར། །བློ་ལྡན་གང་ཞིག་བླ་མེད་བྱང་ཆུབ་འདོད་པས་བསྐལ་པ་དུ་མར་བྱང༌། །ལུས་ངག་ཡིད་ཀྱི་འབད་པ་མེད་པར་ཚུལ་ཁྲིམས་དྲི་མེད་སྲུང་བྱེད་ལ། །གཞན་གང་འདི་ལས་ཚིག་ཙམ་ཐོས་ཤིང་ཐོས་ནས་ཀྱང་ནི་མོས་ན་འདི། །
ཚུལ་ཁྲིམས་ལས་བྱུང་དགེ་བ་དེ་ལས་བསོད་ནམས་ཆེས་མང་ཐོབ་པར་འགྱུར། །གང་ཞིག་འདི་ན་སྲིད་པ་གསུམ་གྱི་ཉོན་མོངས་མེ་འཇིལ་བསམ་གཏན་ནི། །ལྷ་དང་ཚངས་གནས་མཐར་སོན་རྫོགས་པའི་བྱང་ཆུབ་འཕོ་མེད་ཐབས་བསྒོམས་ལ། །གཞན་གང་འདི་ལས་ཚིག་ཙམ་
ཐོས་ཤིང་ཐོས་ནས་ཀྱང་ནི་མོས་ན་འདི། །བསམ་གཏན་ལས་བྱུང་དགེ་བ་དེ་ལས་བསོད་ནམས་ཆེས་མང་ཐོབ་པར་འགྱུར། །གང་ཕྱིར་སྦྱིན་པས་ལོངས་སྤྱོད་དག་ནི་སྒྲུབ་བྱེད་ཅིང༌། །ཁྲིམས་ཀྱི་མཐོ་རིས་བསྒོམས་པས་ཉོན་མོངས་སྤོང་བྱེད་ལ། །ཤེས་རབ་ཉོན་མོངས་ཤེས་བྱ་ཀུན་སྤོང་དེ་ཡི་
ཕྱིར༑ །འདི་མཆོག་ཉིད་དེ་དེ་ཡི་རྒྱུ་ནི་འདི་ཐོས་ཡིན། །གནས་དང་དེ་ནི་གྱུར་པ་དང༌། །དེ་ཡི་ཡོན་ཏན་དོན་སྒྲུབ་སྟེ། །རྒྱལ་བ་ཡི་ནི་མཁྱེན་པའི་ཡུལ། །རྣམ་བཞི་ཇི་སྐད་བརྗོད་འདི་ལ། །བློ་ལྡན་ཡོད་དང་ནུས་ཉིད་དང༌། །ཡོན་ཏན་ལྡན་པ་མོས་པས་ནི། །མྱུར་
དུ་དེ་བཞིན་གཤེགས་པ་ནི། །གོ་འཕང་ཐོབ་པའི་སྐལ་ལྡན་འགྱུར། །བསམ་མི་ཁྱབ་པའི་ཡུལ་འདི་ནི། །ཡོད་དང་བདག་འབྲས་ཐོབ་ནུས་དང༌། །ཐོབ་པ་འདི་འདྲའི་ཡོན་ཏན་དང༌། །ལྡན་ཞེས་དད་པས་མོས་པའི་ཕྱིར། །འདུན་བརྩོན་དྲན་དང་བསམ་གཏན་དང༌། །ཤེས་རབ་ལ་
སོགས་ཡོན་ཏན་སྣོད། །བྱང་ཆུབ་སེམས་ནི་དེ་དག་ལ། །རྟག་ཏུ་ཉེ་བར་གནས་པར་འགྱུར། །དེ་ནི་རྟག་ཏུ་ཉེར་གནས་པས། །རྒྱལ་བའི་སྲས་པོ་ཕྱིར་མི་ལྡོག །བསོད་ནམས་ཕ་རོལ་ཕྱིན་རྫོགས་དང༌། །ཡོངས་སུ་དག་པ་ཉེད་དུ་འགྱུར། །བསོད་ནམས་ཕ་རོལ་ཕྱིན་པ་ལྔ། །དེ་ལ་རྣམ་གསུམ་རྟོག་
མེད་པས། །དེ་རྫོགས་ཡོངས་སུ་དག་པ་ནི། །དེ་ཡི་མི་མཐུན་ཕྱོགས་སྤང་ཕྱིར། །སྦྱིན་བྱུང་བསོད་ནམས་སྦྱིན་པ་སྟེ། །ཚུལ་ཁྲིམས་ལས་བྱུང་ཚུལ་ཁྲིམས་ཡིན། །བཟོད་དང་བསམ་གཏན་གཉིས་དག་ནི། །སྒོམ་བྱུང་བརྩོན་འགྲུས་ཀུན་ཏུ་འགྲོ། །འཁོར་གསུམ་རྣམས་པར་རྟོག་པ་གང༌། །དེ་ནི་ཤེས་
བྱའི་སྒྲིབ་པར་འདོད། །སེར་སྣ་ལ་སོགས་རྣམ་རྟོག་གང༌། །དེ་ནི་ཉོན་མོངས་སྒྲིབ་པར་འདོད། །ཤེས་རབ་ལས་གཞན་དེ་དག་ནི། །སྤོང་རྒྱུ་གཞན་མེད་དེ་ཡི་ཕྱིར། །ཤེས་རབ་མཆོག་ཡིན་དེ་བཞི་ནི། །ཐོས་པས་དེ་ཕྱིར་ཐོས་པ་མཆོག །དེ་ལྟར་ཡིད་ཆེས་ལུང་དང་རིགས་པ་ལ། །བརྟེན་ནས་
བདག་ཉིད་འབའམ་ཞིག་དག་ཕྱིར་དང༌། །གང་དག་མོས་དགེ་ཕུན་སུམ་ཚོགས་ལྡན་བློ། །དེ་དག་རྗེས་སུ་གཟུང་ཕྱིར་འདི་བཤད་དོ། །ཇི་ལྟར་སྒྲོན་གློག་ནོར་བུ་ཉེ་ཟླ་ལ། །བརྟེན་ནས་མིག་དང་ལྡན་པ་ལྟ་བ་བཞིན། །དེ་བཞིན་དོན་ཆེན་ཆོས་སྤོབས་འོད་མཛད་པ། །ཐུབ་ལ་བརྟེན་ནས་འདི་ཉིད་རབ་
ཏུ་བཤད། །གང་ཞིག་དོན་ལྡན་ཆོས་དང་ཉེར་འབྲེལ་ཞིང༌། །ཁམས་གསུམ་ཀུན་ནས་ཉོན་མོངས་སྤོང་བྱེད་གསུང༌། །ཞི་བའི་ཕན་ཡོན་སྟོན་པར་མཛད་པ་གང༌། །དེ་ནི་དྲང་སྲོང་གསུང་ཡིན་བཟློག་པ་གཞན། །གང་ཞིག་རྒྱལ་བའི་བསྟན་པ་འབའ་ཞིག་གི། །དབང་བྱས་རྣམ་གཡེང་མེད་ཡིད་ཅན་གྱིས་བཤད། །
ཐར་པ་ཐོབ་པའི་ལམ་དང་རྗེས་མཐུན་པར། །དེ་ཡང་དྲང་སྲོང་བཀའ་བཞིན་སྤྱི་བོས་བླང༌། །གང་ཕྱིར་རྒྱལ་ལས་ཆེས་མཁས་འགའ་ཡང་འཇིག་རྟེན་འདི་ན་ཡོད་མིན་ཏེ། །མ་ལུས་དེ་ཉིད་མཆོག་ནི་ཚུལ་བཞིན་ཀུན་མཁྱེན་གཞན་མིན་པ། །དེ་ཕྱིར་དྲང་སྲོང་རང་ཉིད་ཀྱིས་གཞག་མདོ་སྡེ་གང་ཡིན་
དེ་མི་དཀྲུག །ཐུབ་ཚུལ་བཤིག་ཕྱིར་དེ་ཡང་དམ་ཆོས་ལ་ནི་གནོད་པ་བྱེད་པར་འགྱུར། །ཉོན་མོངས་རྨོངས་བདག་རྣམས་ཀྱིས་འཕགས་ལ་སྐུར་བ་དང༌། །དེས་གསུངས་ཆོས་ལ་བརྙས་གང་དེ་ཀུན་ཞེན་ལྟས་བྱས། །དེས་ན་ཞེན་ལྟའི་དྲི་ཅན་དེ་ལ་བློ་མི་སྦྱར། །གོས་གཙང་ཚོན་གྱིས་རྣམ་འགྱུར་སྣུམ་གྱིས་གོས་པ་མིན། །བློ་
༄༅། །དམན་ཕྱིར་དང་དཀར་མོས་བྲལ་ཕྱིར་ལོག་པའི་ང་རྒྱལ་ལ་བརྟེན་ཕྱིར། །དམ་ཆོས་ཕོངས་པས་བསྒྲིབས་པའི་བདག་ཕྱིར་དང་དོན་དེ་ཉིད་ངེས་འཛིན་ཕྱིར། །རྙེད་ལ་བརྐམ་ཕྱིར་ལྟ་བའི་དབང་ཕྱིར་ཆོས་སུན་འབྱིན་པ་བརྟེན་བའི་ཕྱིར། །ཆོས་འཛིན་བསྲིངས་ཕྱིར་མོས་པ་དམན་ཕྱིར་དགྲ་བཅོམ་རྣམས་ཀྱི་
ཆོས་སྤོང་བྱེད། །ཇི་ལྟར་ཟབ་མོའི་ཆོས་རྣམས་དེ་བཞིན་མཁས་པ་རྣམས་ཀྱི་མེད་དང་ནི། །མི་བཟད་སྦྲུལ་གདུག་གཤེད་མ་དང་ནི་ཐོག་ལའང་ཤིན་ཏུ་འཇིགས་མི་བྱ། །མེ་སྦྲུལ་དགྲ་དང་རྡོ་རྗེའི་མེ་ནི་སྲོག་དང་བྲལ་བ་ཙམ་བྱེད་དེ། །དེ་ལས་མནར་མེད་རྣམས་ཀྱི་འགྲོ་བ་ཤིན་ཏུ་འཇིགས་བར་འགྲོ་མི་འགྱུར།
གར་ཞིག་ཡང་ཡང་སྡིག་གྲོགས་བསྟེན་པས་སངས་རྒྱས་ངན་སེམས་ལྡན་གྱུར་དང༌། །ཕ་མ་དགྲ་བཅོམ་གསོད་པར་བྱ་བ་མིན་བྱེད་མཆོག་ཚོགས་འབྱེད་པའི་མི། །དེ་ཡང་ཆོས་ཉིད་ངེས་པར་བསམས་ན་མྱུར་དུ་དེ་ལས་ཐར་འགྱུར་གྱི། །གང་ཞིག་ཡིད་ནི་ཆོས་ལ་སྡང་བ་དེ་ལ་ཐར་པ་ག་ལ་ཡོད། །དཀོན་མཆོག་རྣམ་
པར་བྱང་ཁམས་དྲི་མེད་བྱང་ཆུབ་ཡོན་ཏན་ཕྲིན་ལས་ཏེ། །དོན་གནས་རྣམ་བདུན་ཚུལ་བཞིན་བཤད་ལས་བདག་གིས་དགེ་བ་གང་ཐོབ་པ། །དེས་ནི་འགྲོ་འདི་མཐའ་ཡས་འོད་མངའ་དྲང་སྲོང་ཚེ་དཔག་མེད་མཐོང་ཞིང༌། །མཐོང་ནས་ཀྱང་ནི་ཆོས་མིག་དྲི་མེད་སྐྱེས་ཏེ་བྱང་ཆུབ་མཆོག་ཐོབ་ཤོག །གང་ལས་རྒྱུ་
མཚན་གང་གི་ཕྱིར། །ཇི་ལྟ་བུར་ནི་གང་བཤད་དང༌། །རྒྱུ་མཐུན་པ་ནི་གང་ཡིན་ཏེ། །ཚིགས་སུ་བཅད་པ་བཞིས་བསྟན་ཏོ། །གཉིས་ཀྱི་བདག་ཉིད་དག་པ་ཡི། །ཐབས་དང་གཅིག་གིས་ཉམས་པའི་རྒྱུ། །དེ་ནས་ཚིགས་སུ་བཅད་པ་ནི། །གཉིས་ཀྱིས་འབྲས་བུ་བསྟན་པ་ཡིན། །འཁོར་གྱི་དཀྱིལ་
འཁོར་བཟོད་པ་དང༌། །བྱང་ཆུབ་ཐོབ་པའི་ཆོས་བརྗོད་པའི། །མདོར་ན་འབྲས་བུ་རྣམ་གཉིས་ནི། །ཐམ་ཡིས་ནི་བསྟན་པ་ཡིན།། །།ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་དཀོན་མཆོག་གི་རིགས་རྣམ་པར་དབྱེ་བ་ལས། ཕན་ཡོན་གྱི་སྐབས་ཏེ་ལྔ་པའོ།། །།ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས་
མགོན་པོ་བྱམས་པས་མཛད་པ་རྫོགས་སོ།། །།དཔལ་གྲོང་ཁྱེར་དཔེ་མེད་ཀྱི་མཁས་པ་ཆེན་པོ་བྲམ་ཟེ་རིན་ཆེན་རྡོ་རྗེའི་དབོན་པོ་པཎྜི་ཏ་མཁས་པ་ཆེན་པོ་སད་ཛྙཱ་ན་དང༌། ལོཙྪ་བ་ཤཱཀྱའི་དགེ་སློང་བློ་ལྡན་ཤེས་རབ་ཀྱིས་གྲོང་ཁྱེར་དཔེ་མེད་དུ་བསྒྱུར་བའོ།། །།
[BP]
[BP]
--------------------------

Title:
Tibetan:ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས། (theg pa chen po rgyud bla ma'i bstan bcos)

Sanskrit:महायानोत्तरतन्त्रशास्त्र-रत्नगोत्र-विभाग (mahāyānottaratantraśāstra-ratnagotra-vibhāga)   |   GRETIL etext(s)

Chinese:究竟一乘寶性論 (jiu jing yi ch'eng bao xing lun)   |  CBETA etext(s)   |  SAT etext(s)

Korean:구경일승보성론 (gu gyeong il seung bo seong non)

About:
Author:Maitreya

Translator(s):Sajjana; Rngog Lo-tsā-ba Blo-ldan-shes-rab

Recensions:
Derge (sde dge):
(D 4024) sems tsam, phi 54b1-73a7
  |  View Source in TBRC   |  ACIP etext   

Peking (pe cin):
(Q 5525) sems tsam, phi 54b7-74b6 (vol.108, p.24-32)
Narthang (snar thang):
(N 4293) sems tsam, phi 48b3-69a3
  |  View Source in TBRC

Canonical Commentaries On This Text:
Asaṅga // mahāyānottaratantraśāstravyākhyā

Sajjana // mahāyānottaratantraśāstropadeśa

Vairocanarakṣita // mahāyānottaratantraśāstraṭippaṇī

Ratnavajra // mahāyānottaratantraśāstraṭippaṇī

Tibetan Commentaries On This Text:
13th century
 bu ston rin chen grub // bral 'bras rnam smin dang bcas pa'i dris lan

14th century
 rgyal tshab dar ma rin chen // theg pa chen po rgyud bla ma'i ṭīkka

18th century
 ngag dbang blo bzang, klong rdol bla ma // rgyas 'bring bsdus gsum, byams chos sde lnga, bka' gdams gzhung drug, bzhi brgya pa sogs kyi ming gi rnam grangs

Bibliographic Resources For This Text:
Sanskrit Tibetan Chinese English German Japanese

----------------


Ratnagotravibhaga = Rgv
Based on the edition by E.H. Johnston, repr. in:
H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 73


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


STRUCTURE OF REFERENCES (added):
Rgv nnn = pagination of ed.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Ratnagotravibhāgo Mahāyānottaratantraśāstram

1. prathamaḥ paricchedaḥ
oṃ namaḥ śrīvajrasattvāya /

buddhaśca dharmaśca gaṇaśca dhāturbodhirguṇāḥ karma ca bauddhamantyam /
kṛtsnasya śāstrasya śarīrametat samāsato vajrapadāni sapta // 1 //

vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam / tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo 'rtho vajravadveditavyaḥ / yānyakṣarāṇi tamarthamabhivadanti tatprāptyanukūlamārgābhidyotanatastāni tatpratiṣṭhābhūtatvāt padamityucyante / iti duṣprativedhārthena pratiṣṭhārthena ca vajrapadatvamarthavyañjanayoranugantavyam / tatra katamo 'rthaḥ katamadvyañjanam / artha ucyate saptaprakāro 'dhigamārtho yaduta buddhārtho dharmārthaḥ saṃghārtho dhātvartho bodhyartho guṇārthaḥ (Rgv 2) karmārthaśca / ayamucyate 'rthaḥ / yairakṣaraireṣa saptaprakāro 'dhigamārthaḥ sūcyate prakāśyata idamucyate vyañjanam / sa caiṣa vajrapadanirdeśo vistareṇa yathāsūtramanugantavyaḥ /

anidarśano hyānanda tathāgataḥ / sa na śakyaścakṣuṣā draṣṭum / anabhilāpyo hyānanda dharmaḥ / sa na śakyaḥ karṇena śrotum / asaṃskṛto hyānanda saṃghaḥ / sa na śakyaḥ kāyena vā cittena vā paryupā situm / itīmāni trīṇi vajrapadāni dṛḍhādhyāśayaparivartānusāreṇānugantavyāni /

tathāgataviṣayo hi śāriputrāyamarthastathāgatagocaraḥ / sarvaśrāvakapratyekabuddhairapi tāvacchāriputrāyamartho na śakyaḥ samyak svaprajñayā xxx draṣṭuṃ vā pratyavekṣituṃ vā / prāgeva bālapṛthagjanairanyatra tathāgataśraddhāgamanataḥ / śraddhāgamanīyo hi śāriputra paramārthaḥ / paramārtha iti śāriputra sattvadhātoretadadhivacanam / sattvadhāturiti śāriputra tathāgatagarbhasyaitadadhivacanam / tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanam / itīdaṃ caturthaṃ vajrapadamanūnatvāpūrṇatvanirdeśaparivartānusāreṇānugatavyam /

(Rgv 3) anuttarā samyaksaṃbodhiriti bhagavan nirvāṇadhātoretadadhivacanam / nirvāṇadhāturiti bhagavan tathāgatadharmakāyasyaitadadhivacanam / itīdaṃ pañcamaṃ vajrapadamāryaśrīmālāsūtrānusāreṇānugantavyam /

yo 'yaṃ śāriputra tathāgatanirdiṣṭo dharmakāyaḥ so 'yamavinirbhāgadharmā / avinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyatikrāntaistathāgatadharmaiḥ / itīdaṃ ṣaṣṭhaṃ vajrapadmanūnatvāpūrṇatvanirdeśānusāreṇānugantavyam /

na mañjuśrīstathāgataḥ kalpayati na vikalpayati / athavāsyānābhogenākalpayato 'vikalpayata iyamevaṃrūpā kriyā pravartate / itīdaṃ saptamaṃ vajrapada tathāgataguṇajñānācintyaviṣayāvatāranirdeśānusāreṇānugantavyam / itīmāni samāsataḥ sapta vajrapadāni sakalasyāsya śāstrasyoddeśamukhasaṃgrāhārthena śarīramiti veditavyam /

svalakṣaṇenānugatāni caiṣāṃ yathākramaṃ dhāraṇirājasūtre /
nidānatastrīṇi padāni vidyāccatvāri dhīmajjinadharmabhedāt // 2 //

eṣāṃ ca saptānāṃ vajrapadānāṃ svalakṣaṇanirdeśena yathākramamāryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni / tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi / tasmādyaduktam /

bhagavān sarvadharmasamatābhisaṃbuddhaḥ supravartitadharmacakro 'nantaśiṣyagaṇasuvinīta iti / ebhistribhirmūlapadairyathākramaṃ trayāṇāṃ ratnānāmanupūrvasamutpādasamudāgamavyavasthānaṃ veditavyam / avaśiṣṭāni catvāri padāni triratnotpattyanurūpahetusamudāgamanirdeśo veditavyaḥ / tatra yato 'ṣṭamyāṃ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto (Rgv 4) bhavati tasmāt sa bodhimaṇḍavaragataḥ sarvadharmasamatābhisaṃbuddha ityucyate / yato navamyāṃ bodhisattvabhūmau vartamāno 'nuttaradharmabhāṇakatvasaṃpannaḥ sarvasattvāśayasuvidhijña indriyaparamapāramitāprāptaḥ sarvasattvakleśavāsanānusaṃdhisamudghātanakuśalo bhavati tasmāt so 'bhisaṃbuddhabodhiḥ supravartitadharmacakra ityucyate / yato daśamyāṃ bhūmāvanuttaratathāgatadharmayauvarājyābhiṣekaprāptyanantaramanābhogabuddhakāryāpratipraśrabdho bhavati tasmāt sa supravartitadharmacakro 'nantaśiṣyagaṇasuvinīta ityucyate / tāṃ punaranantaśiṣyagaṇasuvinītatāṃ tadanantaramanena granthena darśayati / mahatā bhikṣusaṃghena sārdha yāvadaprameyeṇa ca bodhisattvagaṇena sārdhamiti / yathākramaṃ śrāvakabodhau buddhabodhau ca suvinītatvādevaṃguṇa samanvāgatairiti /

tataḥ śrāvakabodhisattvaguṇavarṇanirdeśānantaramacintyabuddhasamādhivṛṣabhitāṃ pratītya vipularatnavyūhamaṇḍalavyūha nirvṛttitathāgatapariṣatsamāvartanavividhadivyadravyapūjāvidhānastutimeghābhisaṃpravarṣaṇato buddharatnaguṇavibhāgavyavasthānaṃ veditavyam / tadanantaramudāradharmāsanavyūhaprabhādharmaparyāyanāmaguṇaparikīrtanato dharmaratnaguṇavibhāgavyavasthānaṃ veditavyam / tadanantaramanyonyaṃ bodhisattvasamādhigocaraviṣayaprabhāva saṃdarśanatadvicitraguṇavarṇanirdeśataḥ saṃgharatnaguṇavibhāgavyavasthānaṃ veditavyam / tadanantaraṃ (Rgv 5) punarapi buddharaśmyabhiṣekairanuttaradharmarājajyeṣṭhaputraparamavaiśāradyapratibhānopakaraṇatāṃ pratītya tathāgatabhūtaguṇaparamārthastutinirdeśataśca mahāyānaparamadharmakathāvastūpanyasanataśca tatpratipatteḥ paramadharmaiśvaryaphalaprāptisaṃdarśanataśca yathāsaṃkhyameṣāmeva trayāṇāṃ ratnānāmanuttaraguṇavibhāgavyavasthānaṃ nidānaparivartāvasānagatameva draṣṭavyam /

tataḥ sūtranidānaparivartānantaraṃ buddhadhātuḥ ṣaṣṭyākāratadviśuddhiguṇaparikarmanirdeśena paridīpitaḥ / viśodhye 'rthe guṇavati tadviśuddhiparikarmayogāt / imaṃ cārthavaśamupādāya daśasu bodhisattvabhūmiṣu punarjātarūpaparikarmaviśeṣodāharaṇamudāhṛtam / asminneva ca sūtre tathāgatakarmanirdeśānantaramaviṃśuddhavaiḍūryamaṇidṛṣṭāntaḥ kṛtaḥ /

tadyathā kulaputra kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ / sa maṇigotrādaparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati / na ca tāvanmātreṇa vīrya praśrambhayati / tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati / na ca tāvanmātreṇa vīrya praśrambhayati / tataḥ sa paścānmahābhaiṣajyarasenotkṣālya sūkṣmavastraparyavadāpanena paryavadāpayati / paryavadāpitaṃ cāpagatakācamabhijātavaiḍūryamityucyate / (Rgv 6) evameva kulaputra tathāgato 'pyapariśuddhaṃ sattvadhātuṃ viditvānityaduḥkhānātmāśubhodvegakathayā saṃsārābhiratān sattvānudvejayati / ārye ca dharmavinaye 'vatārayati / na ca tāvanmātreṇa vīrya praśrambhayati / tataḥ paścācchūnyānimittapraṇihitakathayā tathāgatanetrīmavabodhayati / na ca tāvanmātreṇa tathāgato vīryaṃ praśrambhayati / tataḥ paścādavivartyadharmacakrakathayā trimaṇḍalapariśuddhikathayā ca tathāgataviṣaye tān sattvānavatārayati nānāprakṛtihetukān / avatīrṇāśca samānāstathāgatadharmatāmadhigamyānuttarā dakṣiṇīyā ityucyanta iti /

etadeva viśuddhagotraṃ tathāgatadhātumabhisaṃdhāyoktam /

yathā pattharacuṇṇamhi jātarūpaṃ na dissati /
parikammena tad diṭṭhaṃ evaṃ loke tathāgatā iti //

tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ / tadyathā caturākāro bodhisattvālaṃkāraḥ / aṣṭākāro bodhisattvāvabhāsaḥ / ṣoḍaśākārī bodhisattvamahākaruṇā / dvātriṃśadākāraṃ bodhisattvakarma /

tannirdeśānantaraṃ buddhabodhiḥ ṣoḍaśākāramahābodhikaruṇānirdeśena paridīpitā / tannirdeśānantaraṃ buddhaguṇā daśabalacaturvaiśāradyaṣṭādaśāveṇikabuddhadharmanirdeśena paridīpitāḥ / tannirdeśānantaraṃ buddhakarma dvātriṃśadākāra niruttaratathāgatakarmanirdeśena paridīpitam / evamimāni sapta vajrapadāni svalakṣaṇanirdeśato vistareṇa yathāsūtramanugantavyāni / kaḥ punareṣāmanuśleṣaḥ /
(Rgv 7) buddhāddharmo dharmataścāryasaṃghaḥ saṃghe garbho jñānadhātvāptiniṣṭhaḥ /
tajjñānāptiścāgrabodhirbalādyairdhamairyuktā sarvasattvārthakṛdbhiḥ // 3 //

uktaḥ śāstrasaṃbandhaḥ /

idānīṃ ślokānāmartho vaktavyaḥ / ye sattvāstathāgatena vinītāste tathāgataṃ śaraṇaṃ gacchanto dharmatāniṣyandābhiprasādena dharma ca saṃghaṃ ca śaraṇaṃ gacchanti / atastatprathamato buddharatnamadhikṛtya ślokaḥ /

yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayaṃ
buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam /
tasmai jñānakṛpāsivajravaradhṛgduḥkhaṅkuraikacchide
nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ // 4 //

anena kiṃ darśayati /

asaṃskṛtamanābhogamaparapratyayoditam /
buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat // 5 //

anena samāsato 'ṣṭābhirguṇaiḥ saṃgṛhītaṃ buddhatvamudbhāvitam / aṣṭau guṇāḥ katame / asaṃskṛtatvamanābhogatāparapratyayābhisaṃbodhirjñānaṃ karuṇā śaktiḥ svārthasaṃpat parārthasaṃpaditi /

(Rgv 8) anādimadhyanidhanaprakṛtatvādasaṃskṛtam /
śāntadharmaśarīratvādanābhogamiti smṛtam // 6 //
pratyātmamadhigamyatvādaparapratyayodayam /
jñānamevaṃ tridhā bodhāt karuṇā mārgadeśanāt // 7 //
śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt /
tribhirādyairguṇaiḥ svārthaḥ parārthaḥ paścimaistribhiḥ // 8 //

saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditayvam / tatra saṃskṛtamucyate yasyotpādo 'pi prajñāyatesthitirapi bhaṅgo 'pi prajñāyate / tadabhāvādbuddhatvamanādimadhyanidhanamasaṃskṛtadharmakāya prabhāvitaṃ draṣṭavyam / sarvaprapañcavikalpopaśāntatvādanābhogam / svayaṃbhūjñānādhigamyatvādaparapratyayodayam / udayo 'trābhisaṃbodho 'bhipretotpādaḥ / ityasaṃskṛtādapravṛttilakṣaṇādapi tathāgatatvādanābhogataḥ sarvasaṃbuddhakṛtyamā saṃsārakoṭeranuparatamanupacchinnaṃ pravartate /

ityevamatyadbhutācintyaviṣayaṃ buddhatvamaśrutvā parataḥ svayamanācāryakeṇa svayaṃbhūjñānena nirabhilāpyasvabhāvatāmabhisaṃbudhya tadanubodhaṃ pratyabudhānāmapi jātyandhānāṃ pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇādanuttarajñānakaruṇānvitatvaṃ veditavyam / mārgasyābhayatvaṃ lokottaratvāt / lokottaratvamapunarāvṛttitaśca / yathākramaṃ paraduḥkhakleśamūlasamudghātaṃ pratyanayoreva tathāgatajñānakaruṇayoḥ śaktirasivajradṛṣṭāntena paridīpitā / tatra duḥkhamūlaṃ samāsato yā kacidbhaveṣu nāmarūpābhinirvṛttiḥ / kleśamūlaṃ ya kācitsatkāyābhiniveśapūrvikā dṛṣṭirvicikitsā ca / tatra nāmarūpasaṃgṛhītaṃ duḥkhamabhinirvṛttilakṣaṇatvādaṅkurasthānīyaṃ veditavyam / (Rgv 9) tacchettṛtve tathāgatajñānakaruṇāyoḥ śaktirasidṛṣṭantenopamitā veditavyā / dṛṣṭivicikitsāsamgṛhīto darśanamārgapraheyaḥ / kleśo laukikajñānaduravagāho durbhedaṃtvādvanagahanopagūḍhaprākārasadṛśaḥ / tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntenopamitā veditavyā /

ityete yathāddiṣṭāḥ ṣaṭ tathāgataguṇā vistaravibhāganirdeśato 'nayaivānupūrvyā sarvabuddhaviṣayāvatārajñānālokālaṃkārasūtrānusāreṇānugantavyāḥ / tatra yaduktamanutpādo 'nirodha iti mañjuśrīstathāgato 'rhan samyaksaṃbuddha eṣa ityanena tāvadasaṃskṛtalakṣaṇastathāgata iti paridīpitam / yatpunaranantaraṃ vimalavaiḍūryapṛthivīśakrapratibimbodāharaṇamādiṃ kṛtvā yāvannavabhirudāharaṇairetamevānutpādānirodhatathāgatārthamadhikṛtyāha / evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddho neñjate na viṭhapati na prapañcayati na kalpayati na vikalpayati / akalpo 'vikalpo 'citto 'manasikāraḥ śītibhūto 'nutpādo 'nirodho 'dṛṣṭo 'śruto 'nāghrāto 'nāsvādito 'spṛṣṭo 'nimitto 'vijñaptiko 'vijñapanīya ityevamādirupaśamaprabhedapradeśanirdeśaḥ / anena svakriyāsu sarvaprapañcavikalpopaśāntatvādanābhogastathāgata iti paridīpitam / tata ūrdhvamudāharaṇanirdeśādavaśiṣṭena granthena sarvadharmadharmatathatābhisaṃbodhamukheṣvaparapratyayābhisaṃbodhastathāgatasya paridīpitaḥ / yatpunarante ṣoḍaśākārāṃ tathāgatabodhiṃ nirdiśyaivamāha / tatra mañjuśrīstathāgatasyaivaṃrūpān sarvadharmānabhisaṃbudhya sattvānāṃ ca dharmadhātuṃ vyavalokyāśuddhamavimalaṃ sāṅganaṃ vikrīḍitā nāma sattveṣu (Rgv 10) mahākaruṇā pravartata iti / anena tathāgatasyānuttarajñānakaruṇānvitatvamudbhāvitam / tatraivaṃrūpān sarvadharmāniti yathāpūrva nirdiṣṭānabhāvasvabhāvāt / abhisaṃbudhyeti yathābhūtamavikalpabuddhajñānena jñātvā / sattvānāmiti niyatāniyatamithyāniyatarāśivyavaśitānām / dharmadhātumiti svadharmatāprakṛtinirviśiṣṭattathāgatagarbham / vyavalokyeti sarvākāramanāvaraṇena buddhacakṣuṣā dṛṣṭvā / aśuddhaṃ kleśāvaraṇena bālapṛthagjanānām / avimalaṃ jñeyāvaraṇena śrāvakapratyekabuddhānām / sāṅganaṃ tadubhayānyatamaviśiṣṭatayā bodhisattvānām / vikrīḍitā vividhā saṃpannavinayopāyamukheṣu supraviṣṭatvāt / sattveṣu mahākaruṇā pravartata iti samatayā sarvasattvanimittamabhisaṃbuddhabodheḥ svadharmatādhigamasaṃprāpaṇāśayatvāt / yadita ūrdhvamanuttarajñānakaruṇāpravṛtterasamadharmacakrapravartanābhinirhāraprayogāśraṃsanamiyamanayoḥ parārthakaraṇe śaktirveditavyā / tatraiṣāmeva yathākramaṃ ṣaṇṇāṃ tathāgataguṇānāmādyaistribhirasaṃskṛtādibhiryogaḥ svārthasaṃpat / tribhiravaśiṣṭairjñānādibhiḥ parārthasaṃpat / api khalu jñānena paramanityopaśāntipadasvābhisaṃbodhisthānaguṇāt svārthasaṃpat paridīpitā / karuṇāśaktibhyāmanuttaramahādharmacakrapravṛttisthānaguṇāt parārthasaṃpaditi /

ato buddharatnāddharmaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ /

yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato
'sakyastarkayituṃ niruktyapagataḥ pratyātmavedyaḥ śivaḥ /
(Rgv 11) tasmai dharmadivākarāya vimalajñānāvabhāsatviṣe
sarvāramvaṇa rāgadoṣatimiravyāghātakartre namaḥ // 9 //

anena kiṃ darśitam /

acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ /
yo yena ca virāgo 'sau dharmaḥ satyadvilakṣaṇaḥ // 10 //

anena samāsato 'ṣṭābhirguṇaiḥ saṃgṛhītaṃ dharmaratnamudbhāvitam / aṣṭau guṇāḥ katame / acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratiparkṣatā virāgo virāgaheturiti /

nirodhamārgasatyābhyāṃ saṃgṛhītā virāgitā /
guṇaistribhistribhiścaite veditavye yathākramam // 11 //

eṣāmeva yathākramaṃ ṣaṇṇāṃ guṇānāṃ tribhirādyairacintyādvayanirvikalpatāguṇairnirodhasatyaparidīpanādvirāgasaṃgraho veditavyaḥ / tribhiravaśiṣṭaiḥ śuddhyabhivyaktipratipakṣatāguṇairmārgasatyaparidīpanādvirāgahetusaṃgraha iti / yaśca virāgo nirodhasatyaṃ yena ca virāgo mārgasatyena tadubhayamabhisamasya vyavadānasatya dvayalakṣaṇo virāgadharma iti paridīpitam /

atarkyatvādalāpyatvādāryajñānādacinyatā /
śivatvādadvayākalpau śuddhyādi trayanarkavat // 12 //

samāsato nirodhasatyasya tribhiḥ kāraṇairacintyatvaṃ veditavyam / katamaistribhiḥ / asatsatsadasannobhayaprakāraiścaturbhirapi tarkāgocaratvāt / sarvarutaravitaghoṣavākpathaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt / āryāṇāṃ ca pratyātmavedanīyatvāt /

(Rgv 12) tatra nirodhasatyasya kathamadvayatā nirvikalpatā ca veditavyā / yathoktaṃ bhagavatā / śivo 'yaṃ śāriputra dharmakāyo 'dvayadharmāvikalpadharmā / tatra dvayamucyate karma kleśāṃśca / vikalpa ucyate karmakleśasamudayaheturayoniśomanasikāraḥ / tatprakṛtinirodhaprativedhād dvayavikalpāsamudācārayogena yo duḥkhasyātyantamanutpāda idamucyate duḥkhanirodhasatyam / na khalu kasyaciddharmasya vināśādduḥkhanirodhasatyaṃ paridīpitam / yathoktam / anutpādānirodhe mañjuśrīścittamanovijñānāni na pravartante / yatra cittamanovijñānāni na pravartante tatra na kaścitparikalpo yena parikalpenāyoniśomanasikuryāt / sa yoniśomanasikārapra yukto 'vidyāṃ na samutvāpayati / yaccāvidyāsamutthānaṃ tad dvādaśānāṃ bhavāṅgānāmasamutthānam / sājātiriti vistaraḥ / yathoktam / na khalu bhagavan dharmavināśo duḥkhanirodhaḥ / duḥkhanirodhanāmnā bhagavannanādikāliko 'kṛto 'jāto 'nutpanno 'kṣayaḥ kṣayāpagataḥ nityo dhruvaḥ śivaḥ śāśvataḥ prakṛtipariśuddhaḥ sarvakleśakośavinirmukto gaṅgāvālikāvyativṛttairavinirbhāgairacintyairbuddhadharmaiḥ samanvāgatastathāgatadharmakāyo deśitaḥ / ayameva ca bhagavaṃstathāgatadharmakāyo 'vinirmuktakleśakośastathāgatagarbhaḥ sūcyate / iti sarvavistareṇa yathāsūtrameva duḥkhanirodhasatyavyavasthānamanugantavyam /

asya khalu duḥkhanirodhasaṃjñitasya tathāgatadharmakāyasya prāptiheturavikalpajñānadarśanabhāvanāmārgastrividhena sādharmyeṇa dinakarasadṛśaḥ veditavyaḥ / maṇḍalaviśuddhisādharmyeṇa sarvopakleśamalavigatatvāt / rūpābhidhyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt / tamaḥpratipakṣasādharmyeṇa ca sarvākārasatyadarśanavibandhapratipakṣabhūtatvāt /

(Rgv 13) vibandha punarabhutavastunimittārambaṇamanasikārapūrvikā rāgadveṣamohotpattiranuśayaparyutthānayogāt / anuśayato hi bālānāma bhūtamatatsvabhāvaṃ vastu śubhākāreṇa vā nimittaṃ bhavati rāgotpattitaḥ / pratighākāreṇa vā dveṣotpattitaḥ / avidyākāreṇa vā mohotpattitaḥ / tacca rāgadveṣamohanimittamayathābhutamārambaṇaṃ kurvatāmayoniśomanasikāraścittaṃ paryādadāti / teṣāmayoniśomanasikāraparyavasthitacetasāṃ rāgadveṣamohānāmanyatakleśasamudācāro bhavati / te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti / dveṣajamapi mohajamapi karmābhisaṃskurvanti / karmataśca punarjanmānubandha eva bhavati / evameṣāṃ bālānāmanuśayavatāṃ / nimittagrāhiṇāmārambaṇacaritānāmayoniśomanasikārasamudācārāt kleśasamudayaḥ / kleśamudāyāt karmasamudayaḥ / karmasamudayājjanmasamudayo bhavati / sa punareṣa sarvākārakleśakarmajanmasaṃkleśo bālānāmekasya dhātoryathābhūtamajñānādadarśanācca pravartate /

sa ca tathā draṣṭavyo yathā parigaveṣayanna tasya kiṃcinnimittamārambaṇaṃ vā paśyati / sa yadā na nimittaṃ nārambaṇaṃ vā paśyati tadā bhūtaṃ paśyati / evamete dharmāstathāgatenābhisaṃbuddhāḥ samatayā samā iti / ya evamasataśca nimittārambaṇasyādarśanāt sataśca yathābhūtasya paramārthasatyasya darśanāt tadubhayoranutkṣepāprakṣepasamatājñānena sarvadharmasamatābhisaṃbodhaḥ so 'sya sarvākārasya tattvadarśanavibandhasya pratipakṣo veditavyo yasyodayāditarasyātyantamasaṃgatirasamavadhānaṃ pravartate / sa khalveṣa dharmakāyaprāptiheturavikalpajñānadarśanabhāvanāmārgo vistareṇa yathāsūtraṃ prajñāpāramitānusāreṇānugantavyaḥ /

ato mahāyānadharmaratnādavaivartikabodhisattvagaṇaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ /

(Rgv 14) ye samyak pratividhya sarvajagato nairātmyakoṭiṃ śivāṃ
taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt /
sarvatrānugatāmanāvṛtadhiyaḥ paśyanti saṃbuddhatāṃ
tebhyaḥ sattvaviśuddhyanantaviṣayajñānekṣaṇebhyo namaḥ // 13 //

anena kiṃ darśitam /

yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ /
dhīmatāmavivartyānāmanuttaraguṇairgaṇaḥ // 14 //
anena samāsato 'vaivartikabodhisattvagaṇaratnasya dvābhyāmākārābhyāṃ yathāvadbhāvikatayā yāvadbhāvikatayā ca lokottarajñānadarśanaviśuddhito 'nuttaraguṇānvitatvamudbhāvitam /

yathāvattajjagacchantadharmatāvagamāt sa ca /
prakṛteḥ pariśuddhatvāt kleśasyādikṣayekṣaṇāt // 15 //

tatra yathāvadbhāvikatā kṛtsnasya pudgaladharmākhyasya jagato yathāvannairātmyakoṭerava gamādveditavyā / sa cāyamavagamo 'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṃ kāraṇābhyāmutpadyate / prakṛtiprabhāsvaratādarśanācca cittasyādikṣayanirodhadarśanācca tadupakleśasya / tatra yā cittasya (Rgv 15) prakṛtiprabhāsvaratā yaśca tadupakleśa ityetad dvayamanāsravai dhātau kuśalākuśalayościttayorekecaratvād dvitīyacittānabhisaṃdhānayogena paramaduṣprativedhyam / ata āha / kṣaṇikuṃ bhagavan kuśalaṃ cittam / na kleśaiḥ saṃkliśyate / kṣaṇikamakuśalaṃ cittam / na saṃkliṣṭameva taccittaṃ kleśaiḥ / na bhagavan kleśāstaccittaṃ spṛśanti / kathamatra bhagavannasparśanadharmi cittaṃ tamaḥkliṣṭaṃ bhavati / asti ca bhagavannupakleśaḥ / astyupakliṣṭaṃ cittam / atha ca punarbhagavan prakṛtipariśuddhasya cittasyopakleśārtho duṣprativedhyaḥ / iti vistareṇa yathāvadbhāvikatāmārabhya duṣpratividhārthanirdeśo yathāsūtramanugantavyaḥ /

yāvadbhāvikatā jñeyaparyantagatayā dhiyā /
sarvasattveṣu sarvajñadharmatāstitvadarśanāt // 16 //

tatra yāvadbhāvikatā sarvajñeyavastuparyantagatayā lokottarayā prajñayā sarvasattveṣvantaśastiryagyonigateṣvapi tathāgatagarbhāstitvadarśanādveditavyā / tacca darśanaṃ bodhisattvasya prathamāyāmeva bodhisattvabhūmāvutpadyate sarvatragāthane dharmadhātuprativedhāt /

(Rgv 16) ityevaṃ yo 'vabodhastatpratyātmajñānadarśanam /
tacchuddhiramale dhātāvasaṅgāpratighā tataḥ // 17 //

ityevamanena prakāreṇa yathāvadbhāvikatayā ca yāvadbhāvikatayā ca yo lokottaramārgāvabodhastadāryāṇāṃ pratyātmamananyasādhāraṇaṃ lokottarajñānadarśanamabhipretam / tacca samāsato dvābhyāṃ kāraṇābhyāmitaprādeśikajñānadarśanamupanidhāya suviśuddhirityucyate / katamābhyāṃ dvābhyām / asaṅgatvādapratihatatvācca / tatra yathāvadbhāvikatayā sattvadhātuprakṛtiviśuddhaviṣayatvādasaṅgam yāvadbhāvikatayānantejñeyavastuviṣayatvādapratihatam /

jñānadarśanaśuddhyā buddhajñānādanuttarāt /
avaivartyādbhavantyāryāḥ śaraṇaṃ sarvadehinām // 18 //

itīyaṃ jñānadarśanaśuddhiravinivartanīyabhūmisamārūḍhānāṃ bodhisattvānāmanuttarāyāstathāgatajñānadarśanaviśuddherupaniṣadgatatvādanuttarā veditavyā tadanyebhyo vā dāna śīlādibhyo bodhisattvaguṇebhyo madyogādavinivartanīyā bodhisattvāḥ śaraṇa bhūtā bhavanti sarvasattvānāmiti /

śrāvakasaṃgharatnāgrahaṇaṃ bodhisattvagaṇaratnānantaraṃ tatpūjānarhatvāt / na hi jātu paṇḍitā bodhisattvaśrāvakaguṇāntarajñā mahābodhivipulapuṇyajñānasaṃbhārāpūryamāṇajñānakaruṇāmaṇḍalamaprameyasattvadhātugaṇasaṃtānāvabhāsapratyupasthitamanuttaratathāgatapūrṇacandra gamanānukūlamārgapratipannaṃ (Rgv 17) bodhisattvanavacandramutsṛjya prādeśikajñānaniṣṭhāgatamapi tārārūpavat svasaṃtānāvabhāsapratyupasthitaṃ śrāvakaṃ namasyanti / parahitakriyāśayaviśuddheḥ saṃniśrayaguṇenaiva hi prathamacittotpādiko 'pi bodhisattvo niranukrośamananyapoṣigaṇyamanāsravaśīlasaṃvaraviśuddhiniṣṭhāgatamāryaśrāvakamabhibhavati / prāgeva tadanyairdaśavaśitādibhirbodhisattvaguṇaiḥ / vakṣyati hi /

yaḥ śīlamātmārthakaraṃ vibharti duḥśīlasattveṣu dayāviyukteḥ /
ātmaṃbhariḥ śīladhanapraśuddho viśuddhaśīlaṃ na tamāhurāryam //
yaḥ śīlamādāya paropajīvyaṃ karoti tejo 'nilavāribhūvat /
kāruṇyamutpādya paraṃ pareṣu sa śīlavāṃstatpratirūpako 'nya iti //

tatra kenārthena kimadhikṛtya bhagavatā śaraṇatrayaṃ prajñaptam //

śāstṛśāsanaśiṣyārthairadhikṛtya triyānikān /
kāratrayādhimuktāṃśca prajñaptaṃ śaraṇatrayam // 19 //

(Rgv 18) buddhaḥ śaraṇamagryatvād dvipadānāmiti śāstṛguṇodbhāvanārthena buddhabhāvāyopagatān bodhisattvān pudgalān buddhe ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam /

dharmaḥ śaraṇamagryatvādvirāgāṇāmiti śāstṛḥ śāsana guṇodbhāvanārthena svayaṃ pratītya gambhīradharmānubodhāyopagatān pratyekabuddhayānikān pudgalān dharme ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam /

saṃghaḥ śaraṇamagryatvādgaṇānāmiti śāstuḥ śāsane supratipannaśiṣyaguṇodbhāvanārthena parataḥ śravaghoṣasyānugamāyopagatān śrāvakayānikān pudgalān saṃghe ca paramakārākriyādhimuktānadhikṛtya deśitaṃ prajñaptam / ityanena samāsatastrividhenārthena ṣaṭ pudgalānadhikṛtya prabhedayo bhagavatā saṃvṛtipadasthānena sattvānāmanupūrvanayāvatārārthamimāni trīṇi śaraṇāni deśitāni prajñaptāni /

tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ /
dharmo dvidhāryasaṃghaśca nātyantaṃ śaraṇaṃ param // 20 //

dvividho dharmaḥ / deśanādharmo 'dhigamadharmaśca / tatra deśanādharmaḥ sūtrādideśanāyā nāmapadavyañjanakāyasaṃgṛhītaḥ / sa ca mārgābhisamayaparyavasānatvāt kolopama ityuktaḥ / adhigamadharmo hetuphalabhedena dvividhaḥ / yaduta mārgasatyaṃ nirodhasatyaṃ (Rgv 19) ca / yena yadadhigamyata iti kṛtvā / tatra mārgaḥ saṃskṛtalakṣaṇaparyāpannaḥ / yat saṃskṛtalakṣaṇaparyāpannaṃ tan mṛṣāmoṣadharmi / yan mṛṣāmoṣadharmi tadasatyam / yadasatyaṃ tadanityam / yadanityaṃ tadśaraṇam / yaśca tena mārgeṇa nirodho 'dhigataḥ so 'pi śrāvakanayena pradīpocchedavat kleśaduḥkhābhāvamātraprabhāvitaḥ / na cābhāvaḥ śaraṇamaśaraṇaṃ vā bhavitumarhati /

saṃgha iti traiyānikasya gaṇasyaitadadhivacanam / sa ca nityaṃ sabhayastathāgataśaraṇagato niḥsaraṇaparyeṣī śaikṣaḥ sakaraṇīyaḥ pratipannakaścānuttarāyāṃ samyaksaṃbodhāviti / kathaṃ samayaḥ / yasmādarhatāmapi kṣīṇapunarbhavānāmaprahīṇatvādvāsaṃnāyāḥ satatasamitaṃ sarvāsaṃskāreṣu tīvrā bhayasaṃjñā pratyupasthitā bhavati syādyathāpi nāmotkṣiptāsike vadhakapuruṣe tasmātte 'pi nātyantasukhaniḥsaraṇamadhigatāḥ / na hi śaraṇaṃ śaraṇaṃ paryeṣate / yathaivā śaraṇāḥ sattvā yena tena bhayena bhītāstatastato niḥsaraṇaṃ paryeṣante tadvadarhatāmapyasti tadbhayaṃ yataste bhayādbhītāstathāgatameva śaraṇamupagacchanti / yaścaivaṃ sabhayatvāccharaṇamupagacchatyavaśyaṃ bhayānniḥsaraṇaṃ sa paryeṣyate / niḥsaraṇaparyeṣitvācca bhayanidānaprahāṇamadhikṛtya śaikṣo bhavati sakaraṇīyaḥ / śaikṣatvāt (Rgv 20) pratipannako bhavatyabhayamāryabhasthānamanuprāptuṃ yadutānuttarāṃ samyaksaṃbodhim / tasmātso 'pi tadaṅgaśaraṇatvānnātyantaṃ śaraṇam / evamime dve śaraṇe paryantakāle śaraṇe ityucyete /

jagaccharaṇamekatra buddhatvaṃ pāramārthikam /
munerdharmaśarīratvāt tanniṣṭhatvādgaṇasya ca // 21 //

anena tu pūrvoktena vidhinānutpādānirodhaprabhāvitasya munervyavadānasatyadvayavirāgadharmakāyatvād dharmakāyaviśuddhiniṣṭhādhigamaparyavasānatvācca traiyānikasya gaṇasya pāramārthikamevātrāṇe 'śaraṇe loke 'parāntakoṭisamamakṣayaśaraṇaṃ nityaśaraṇaṃ dhruvaśaraṇaṃ yaduta tathāgatā arhantaḥ samyaksaṃbuddhāḥ / eva ca nityadhruvaśivaśāśvataikaśaraṇanirdeśo vistareṇāryaśrīmālāsūtrānusāreṇānugantavyaḥ /

ratnāni durlabhotpādāna nirmalatvāt prabhāvataḥ /
lokālaṃkārabhūtatvādagratvān nirvikārataḥ // 22 //

samāsataḥ ṣaḍvidhena ratnasādharmyeṇaitāni buddhadharmasaṃghākhyāni trīṇi ratnānyucyante / yaduta durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivarteranavāptakuśalamūlānāṃ tatsamavadhānāpratilambhāt / vaimalyasādharmyeṇa sarvācāramalavigatatvāt / prabhāvasādharmyeṇa ṣaḍabhijñādyacintyaprabhāvaguṇayogāt / lokālaṃkārasādharmyeṇa sarvajagadāśayaśobhānimittatvāt / ratnaprativarṇikāgryasādharmyeṇa lokottaratvāt / stutinindādyavikārasādharmyeṇāsaṃskṛtasvabhāvatvāditi /

(Rgv 21) ratnatrayanirdeśānantaraṃ yasmin satyeva laukikalokottaraviṃśuddhiyoniratnatrayamutpadyate tadadhikṛtya ślokaḥ /

samalā tathatātha nirmalā vimalāḥ buddhaguṇā jinakriyā /
viṣayaḥ paramārthadarśināṃ śubharatnatrayasargako yataḥ // 23 //

anena kiṃ paridīpitam /

gotraṃ ratnatrayasyāsya viṣayaḥ sarvadarśinām /
caturvidhaḥ sa cācintyaścaturbhiḥ kāraṇaiḥ kramāt // 24 //

tatra samalā tathatā yo dhāturavinirmuktakleśakośastathāgatagarbha ityucyate / nirmalā tathatā sa eva buddhabhūmāvāśrayaparivṛttilakṣaṇo yastathāgatadharmakāye ityucyate / vimalabuddhaguṇā ye tasminnevāśrayaparivṛttilakṣaṇe tathāgatadharmakāye lokottarā daśabalādayo buddhadharmāḥ / jinakriyā teṣāmeva daśabalādīnāṃ buddhadharmāṇāṃ pratisvamanuttaraṃ karma yadaniṣṭhitamaviratamapratipraśrabdhaṃ bodhisattvavyākaraṇakathāṃ nopacchinatti / tāni punarimāni catvāri sthānāni yathāsaṃkhyameva caturbhiḥ kāraṇairacintyatvāt sarvajñaviṣayā ityucyante / katamaiścaturbhiḥ /

śuddhyupakliṣṭatāyogāt niḥsaṃkleśaviśuddhitaḥ /
avinirbhāgadharmatvādanābhogāvikalpataḥ // 25 //

tatra samalā tathatā yugapadekakālaṃ viśuddhā ca saṃkliṣṭā cetyacintyametat sthānaṃ gambhīradharmanayādhimuktānāmapi pratyekabuddhānāmagocaraviṣatvāt / yata (Rgv 22) āha / dvāvimau devi dharmau duṣprativedhyau / prakṛtipariśuddhicittaṃ duṣprativedhyam / tasyaiva cittasyopakliṣṭatā duṣprativedhyā / anayordevi dharmayoḥ śrotā tvaṃ vā bhaverathavā mahādharmasamanvāgatā bodhisattvāḥ / śeṣāṇāṃ devi sarvaśrāvakapratyekabuddhānāṃ tathāgataśraddhāgamanīyā vevaito dharmāviti /

tatra nirmalā tathatā pūrvamalāsaṃkliṣṭā paścādviśuddhetyacintyametat sthānam / yat āha / prakṛtiprabhāsvaraṃ cittam / tattathaiva jñānam / tata ucyate / ekakṣaṇalakṣaṇasamāyuktayā prajñayā samyaksaṃbodhirabhisaṃbuddheti /

tatra vimalā buddhaguṇāḥ paurvāparyeṇaikāntasaṃkliṣṭāyāmapi pṛthagjanabhūmāvavinirbhāgadharmatayā nirviśiṣṭā vidyanta ityacintyametat sthānam / yat āha /

na sa kaścitsattvaḥ sattvanikāye saṃvidyate yatra tathāgatajñānaṃ na sakalamanupraviṣṭam / api tu saṃjñāgrāhatastathāgatajñānaṃ na prajñāyate / saṃjñāgrāhavigamāt punaḥ sarvajñajñānaṃ svayaṃbhūjñānamasaṅgataḥ prabhavati / tadyathāpi nāma bho jinaputra trisāhasramahāsahasralokadhātupramāṇaṃ mahāpustaṃ bhavet / tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet / mahāpṛthivīpramāṇena mahāpṛthivī / dvisāhasralokadhātupramāṇena dvisāhasralokadhātuḥ / sāhasralokadhātupramāṇena sāhasralokadhātuḥ / cāturdvīpikapramāṇena cāturdvīpikāḥ / mahāsamudrapramāṇena mahāsamudrāḥ / jambūdvīpapramāṇena jambūdvīpāḥ / pūrvavidehadvīpapramāṇena pūrvavidehadvīpāḥ / godāvarīdvīpapramāṇena godāvarīdvīpāḥ / uttarakurudvīpapramāṇenottarakurudvīpāḥ / sūmerupramāṇena sumeravaḥ / (Rgv 23) bhūmyavacaradevavimānapramāṇena bhūmyavacaradevavimānāni / kāmāvacaradevavimānapramāṇena kāmāvacaradevavimānāni / rūpāvacaradevavimānapramāṇena rūpāvacaradevavimānāni / tacca mahāpustaṃ trisāhasramahāsāhasralokadhātvāyāmavistarapramāṇaṃ bhavet / tatkhālu punarmahāpustamekasmin paramāṇurajasi prakṣiptaṃ bhavet / yathā caikaparamāṇurajasi tanmahāpustaṃ prakṣiptaṃ bhavet tathānyeṣu sarvaparamāṇurajaḥsu tatpramāṇānyeva mahāpustānyabhyantarapraviṣṭāni bhaveyuḥ / atha kaścideva puruṣa utpadyate paṇḍito nipuṇo vyakto medhāvī tatropagamikayā mīmāṃsayā samanvāgataḥ divyaṃ cāsya cakṣuḥ samantapariśuddhaṃ prabhāsvaraṃ bhavet / sa divyena cakṣuṣā vyavalokayati / idaṃ mahāpustamevaṃbhūtamihaiva parītte paramāṇurajasyanitiṣṭhataṃ / na kasyacidapi sattvasyopakāritbhūtaṃ bhavati / tasyaivaṃ syāt / yannvahaṃ mahāvīryabalasthāmnā etatparamāṇurajo bhittvā etanmahāpustaṃ sarvajagadupajīvyaṃ kuryām / sa mahāvīryabalasthāma saṃjanayitvā sūkṣmeṇa vajreṇa tatparamāṇurajo bhittvā yathābhiprāyaṃ tanmahāpustaṃ sarvajagadupajīvyaṃ kuryāt / yathā caikasmāt tathāśeṣebhyaḥ paramāṇubhyastathaiva kuryāt / evameva bho jinaputra tathāgatajñānamapramāṇajñānaṃ sarvasattvopajīvyajñānaṃ sarvasattvacittasaṃtāneṣu sakalamanupraviṣṭam / sarvāṇi ca tāni sattvacittasaṃtānānyapi tathāgatajñānapramāṇāni / atha ca punaḥ saṃjñāgrāhavinivaddhā (Rgv 24) bālā na jānanti na prajānanti nānubhavanti na sākṣātkurvanti tathāgatajñānam / tatastathāgato 'saṅgeṇa tathāgatajñānena sarvadharmadhātusattvabhavanāni vyavalokyācāryasaṃjñī bhavati / aho bata ime sattvā yathāvat tathāgatajñānaṃ na prajānanti / tathāgatajñānānupraviṣṭāśca / yannvahameṣā sattvānāmāryeṇa mārgopadeśena sarvasaṃjñākṛtabandhanāpanayanaṃ kuryā yathā svayamevāryamārgabalādhānena mahatīṃ saṃjñāgranthiṃ vinivartya tathāgatajñānaṃ pratyabhijānīran / tathāgatasamatāṃ cānuprāpnuyaḥ / te tathāgatamārgopadeśena sarvasaṃjñākṛtabandhanāni vyapanayanti / apanīteṣu ca sarvasaṃjñākṛtabandhaneṣu tat tathāgatajñānama pramāṇaṃ bhavati sarvajagadupajīvyamiti /

tatra jinakriyā yugapatsarvatra sarvakālamanābhogenāvikalpato yathāśayeṣu yathāvainayikeṣu sattveṣvakṣūṇamanuguṇaṃ pravartata ityacintyametat sthānam / yata āha / saṃkṣepamātrakeṇāvatāraṇārthaṃ sattvānāmapramāṇamapi tathāgatakarma pramāṇato nirdiṣṭam / api tu kulaputra yattathāgatasya bhūtaṃ tathāgatakarma tadapramāṇamacintyamavijñeyaṃ sarvalokena / anudāharaṇamakṣaraiḥ / duḥsaṃpādaṃ parebhyaḥ / adhiṣṭhitaṃ sarvabuddhakṣetreṣu / samatānugataṃ sarvabuddhaiḥ / samatikrāntaṃ sarvābhogakriyābhyaḥ / nirvikalpamākāśasamatayā / nirnītākāraṇaṃ dharmadhātukriyayā / iti vistareṇa yāvadviśuddhavaiḍūryamaṇiduṣṭāntaṃ kṛtvā nirdiśati / tadanena kulaputra paryāyeṇaivaṃ veditavyamacintyaṃ tathāgatakarma samatānugataṃ ca sarvato 'navadyaṃ ca triratnavaṃśanupacchettṛ ca / yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṃ ca kāyasya na vijahāti (Rgv 25) sarvabuddhakṣetreṣu ca darśanaṃ dadāti / anabhilāpyadharmatāṃ ca vāco na vijahāti yathārutavijñaptyā ca sattvebhyo dharmaṃ deśayati / sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānātiti /

bodhyaṃ bodhistadaṅgāni bodhaneti yathākramam /
heturekaṃ padaṃ trīṇi pratyayastadviśuddhaye // 26 //

eṣāṃ khalvapi caturṇāmarthapadānāṃ sarvajñeyasaṃgrahamupādāya prathamaṃ boddhavyapadaṃ draṣṭavyam / tadanubodho bodhiriti dvitīyaṃ bodhipadam / bodheraṅgabhūtā buddhaguṇā iti tritīyaṃ bodhyaṅgapadam / bodhyaṅgaireva bodhanaṃ pareṣāmiti caturtha bodhanāpadam / itīmāni catvāri padānyadhikṛtya hetupratyayabhāvena ratnatrayagotravyavasthānaṃ veditavyam /

tatraiṣāṃ caturṇāṃ padānāṃ prathamaṃ lokottaradharmavijatvāt pratyātmayoniśomanasikārasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattiheturanugantavyaḥ / ityevamekaṃ padaṃ hetuḥ / kathaṃ trīṇi pratyayaḥ / tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya daśabalādibhirbuddhadharmerdvātriśadākāraṃ tathāgatakarma kurvan parato ghoṣasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattipratyayo 'nugantavyaḥ / ityevaṃ trīṇi pratyayaḥ / ataḥ parameṣāmeva caturṇā padānāmanupūrvamavaśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ /

tatra samalāṃ tathatāmadhikṛtya yaduktaṃ sarvasattvāstathāgatagarbhā iti tat kenārthena /

(Rgv 26) buddhajñānāntargamāt sattvarāśestannairmalyasyādvayatvāt prakṛtyā /
bauddhe gotre tatphalasyopacārāduktāḥ sarve dehino buddhagarbhāḥ // 27 //
saṃbuddhakāyaspharaṇāt tathatāvyatibhedataḥ /
gotrataśca sadā sarve buddhagarbhāḥ śarīriṇaḥ // 28 //

samāsatastrividhenārthena sadā sarvasattvāstathāgatagarbhā ityuktaṃ bhagavatā / yaduta sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena tathāgatatathatāvyatibhedārthena tathāgatagotrasaṃbhavārthena ca / eṣāṃ punastrayāṇāmarthapadānāmutaratra tathāgatagarbhasūtrānusāreṇa nirdeśo bhaviṣyati / pūrvataraṃ tu yenārthena sarvatrāviśeṣeṇa pravacane sarvākāraṃ tadarthasūcanaṃ bhavati tadapyādhikṛtya nirdekṣyāmi / uddānam /

svabhāvahetvo phalakarmayogavṛttiṣvavasthāsvatha sarvagatve /
sadāvikāritvaguṇeṣvabhede jñeyo 'rthasaṃdhiḥ paramārthadhāto // 29 //

samāsato daśavidhamarthamabhisaṃdhāya paramatattvajñānāviṣayasya tathāgatadhātorvyavasthānamanugantavyam / daśavidho 'rthaḥ katamaḥ / tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛtyartho 'vasthāprabhedārthaḥ sarvatragārtho 'vikārārtho 'bhedārthaśca / tatra svabhāvarthaṃ hetvartha cārabhya ślokaḥ /

sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmvarāmbuvat /
dharmādhimuktyadhiprajñāsamādhikaruṇānvayaḥ // 30 //

(Rgv 27) tatra pūrveṇaṃ ślokārthena kiṃ darśayati /

prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ /
cintāmaṇinabhovāriguṇasādharmyameṣu hi // 31 //

ya ete trayo 'tra pūrvamuddiṣṭā eṣu triṣu yathāsaṃkhyameva svalakṣaṇaṃ sāmānyalakṣaṇaṃ cārabhya tathāgatadhātościntāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam / tatra tathāgatadharmakāye tāvaccintitārthasamuddhayādi prabhāvasvabhāvatāṃ svalakṣaṇamārabhya cintāmaṇiratnasādharmyaṃ veditavyam / tathatāyāmananyathābhāvasvabhāvatāṃ svalakṣaṇamārabhyākāśasādharmyaṃ veditavyam / tathāgatagotre sattvakaruṇāsnigdhasvabhāvatāṃ svalakṣaṇamārabhya vārisādharmya veditavyam / sarveṣāṃ cātra sadātyantaprakṛtyanupakliṣṭatāṃ prakṛtipariśuddhiṃ sāmānyalakṣaṇāmārabhya tadeva cintāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam /

tatra pareṇa ślokārdhena kiṃ darśitam /

caturdhāvaraṇaṃ dharmapratibho 'pyātmadarśanam /
saṃsāraduḥkhabhīrūtvaṃ sattvārthaṃ nirapekṣatā // 32 //
icchantikānāṃ tīrthyānāṃ śrāvakāṇāṃ svayaṃbhuvām /
adhimuktyātayo dharmāścatvāraḥ śuddhihetavaḥ // 33 //

samāsata ime trividhāḥ sattvāḥ sattvarāśau saṃvidyante / bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca / tatra bhavābhilāṣiṇo dvividhā veditavyāḥ / (Rgv 28) mokṣamārgapratihatāśa aparinirvāṇagotrakāḥ sattvā ye saṃsāramevecchanti na nirvāṇaṃ tanniyatipatitāścehadhārmikā eva / tadekatyā mahāyānadharmavidviṣo yānadhikṛtyataduktaṃ bhagavatā / nāhaṃ teṣāṃ śāstā na te mama śrāvakāḥ / tānahaṃ śāriputra tamasastamo 'ntaramandhakārān mahāndhakāragāminastamobhūyiṣṭhā iti vadāmi /

tatra vibhavābhilāṣiṇo dvividhāḥ / anupāyapatitā upāyapatitāśca / tatrānupāyapatitāḥ api trividhāḥ / itobāhyā bahunānāprakārāścakaparibrājakanigranthiputraprabhṛtayo 'nyatīrthyāḥ / ihadhārmikāśca tatsabhāgacaritā eva śrāddhā api durgṛhītagrāhiṇaḥ / te ca punaḥ katame / yaduta pudgaladṛṣṭayaśca paramārthānadhimuktā yān prati bhagavatā śūnyatānadhimukto nirviśiṣṭo bhavati tīrthikairityuktam / śūnyatādṛṣṭayaścābhimānikā yeṣāmiha tadvimokṣamukhe 'pi śūnyatāyāṃ mādyamānānāṃ śūnyataiva dṛṣṭirbhavati yānadhikṛtyāha / varaṃ khalu kāśyapa sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti / tatropāyapatitā api dvividhāḥ / śrāvakayānīyāśca samyaktvaniyāmamavakrāntāḥ pratyekabuddhayānīyāśca /

tadubhayānābhilāṣiṇaḥ punarmahāyānasaṃprasthitāḥ paramatīkṣṇendriyāḥ sattvā ye nāpi saṃsāramicchanti yathecchantikā nānupāyapatitāstīrthikādivan nāpyupāyapatitāḥ śrāvakapratyekabuddhavat / api tu saṃsāranirvāṇasamatāpatti mārgapratipannāste bhavantyapratiṣṭhitanirvāṇāśayā nirupakliṣṭasaṃsāragataprayogā dṛḍhakaruṇādhyāśayapratiṣṭhitamūlapariśuddhā iti /

(Rgv 29) tatra ye sattvā bhavābhilāṣiṇa icchantikāstanniyatipatitā ihadhārmikā evocyante mithyātvaniyataḥ sattvarāśiriti / ye vibhavābhilāṣiṇo 'pyanupāyapatitā ucyante 'niyataḥ sattvarāśiriti / ye vibhavābhilāṣiṇa upāyapatitāstadubhayānabhilāṣiṇaśca samatāptimārgapratipannāsta ucyatte samyaktvaniyataḥ sattvarāśiriti / tatra mahāyānasaṃprasthitān sattvānanāvaraṇagāminaḥ sthāpayitvā ya ito 'nye sattvāstadyathā / icchantikāstīrthyāḥ śrāvakāḥ pratyekabuddhāśca / teṣāmimāni catvāryāvaraṇāni tathāgatadhātoranadhigamāyāsākṣātkriyāyaisaṃvartante / katamāni ca catvāri / tadyathā mahāyānadharmapratigha icchantikānāmāvaraṇa yasya pratipakṣo mahāyānadharmādhimuktibhāvanā bodhisattvānām / dharmeṣvātmadarśanamanyatīrthānāmāvaraṇaṃ yasya pratipakṣaḥ prajñāpāramitābhāvanā bodhisattvānām / saṃsāre duḥkhasaṃjñā duḥkhabhīrutva śrāvakayānikānāmavaraṇaṃ yasya pratipakṣo gaganagañjādisamādhibhāvanā bodhisattvānām / sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇaṃ yasya pratipakṣo mahākaruṇābhāvanā bodhisattvānāmiti /

etaccaturvidhamāvaraṇameṣāṃ caturvidhānāṃ sattvānāṃ yasya pratipakṣānimāṃścaturo 'dhimuktyādīn bhāvayitvā bodhisattvā niruttarārthadharmakāyaviśuddhiparamatāmadhigacchantyebhiśca viśuddhisamudāgamakāraṇaiścaturbhiranugatā dharmarājaputrā bhavanti tathāgatakule / kathamiti /

bījaṃ yeṣāmagrayānādhimuktirmātā prajñā buddhadharmaprasūtyai /
(Rgv 30) garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā dhātrī putrāste 'nujātā munīnām // 34 //

tatra phalārtha karmārtha cārabhya ślokaḥ /

śubhātmasukhanityatvaguṇapāramitā phalam /
duḥkhanirvicchamaprāpticchandapranidhikarmakaḥ // 35 //

tatra pūrveṇa ślokārdhena kiṃ darśitam /

phalameṣāṃ samāsena dharmakāye viparyayāt /
caturvidhaviparyāsapratipakṣaprabhāvitam // 36 //

ya ete 'dhimuktyādayaścatvāro dharmāstathāgatadhātorviśuddhihetava eṣāṃ yathāsaṃkhyameva samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṃ draṣṭavyam / tatra yā rūpādike vastunyanitye nityamiti saṃjñā / duḥkhe sukhamiti / anātmanyātmeti / aśubhe śubhamiti saṃjñā / ayamucyate caturvidho viparyāsaḥ / etadviparyayeṇa caturvidha evāviparyāso veditavyaḥ / katamaścaturvidhaḥ / yā tasminneva rūpādike vastunyanityasaṃjñā / duḥkhasaṃjñā / anātmasaṃjñā / aśubhasaṃjñā / ayamucyate caturvidhaviparyāsaviparyayaḥ / sa khalveṣa nityādilakṣaṇaṃ tathāgatadharmakāyamadhikṛtyeha viparyāso 'bhipreto yasya pratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā vyavasthāpitā / tadyathā nityapāramitā sukhapāramitātmapāramitā subhapāramiteti / eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ / viparyastā bhagavan sattvā upātteṣu pañcasūpādānaskandheṣu / te bhavantyanitye nityasaṃjñinaḥ / duḥkhe sukhasaṃjñinaḥ / anātmanyātmasaṃjñinaḥ / aśubhe subhasaṃjñinaḥ / sarvaśrāvakapratyekabuddhā api bhagavan śūnyatājñānenādṛṣṭapūrve sarvajñajñānaviṣaye tathāgatadharmakāye (Rgv 31) viparyastāḥ / ye bhagavan sattvāḥ syurbhagavataḥ putrā aurasā nityasaṃjñina ātmasaṃjñinaḥ sukhasaṃjñinaḥ śubhasaṃjñinaste bhagavan sattvāḥ syuraviparyastāḥ / syuste bhagavan samyagdarśinaḥ / tat kasmāddhetoḥ / tathāgatadharmakāya eva bhagavan nityapāramitā sukhapāramitā ātmapāramitā śubhapāramitā / ye bhagavan sattvāstathāgatadharmakāyamevaṃ paśyanti te samyak paśyanti / ye samyaka paśyanti te bhagavataḥ putrā aurasā iti vistaraḥ /

āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitāyāṃ hetvānupūrvyā pratilomakramo veditavyaḥ / tatra mahāyānadharmapratihatānāmicchantikānāmaśucisaṃsārābhirativiparyayeṇa bodhisattvānāṃ mahāyānadharmādhimuktibhāvanāyāḥ śubhapāramitādhigamaḥ phalaṃ draṣṭavyam / pañcasūpādānaskandheṣvātmadarśināmanyatīrthyānāmasadātmagrahābhirativiparyayeṇa prajñāpāramitābhāvanāyāḥ paramātmapāramitādhigamaḥ phalaṃ draṣṭavyam / sarve hyanyatīrthyā rūpādikamatatsvabhāvaṃ vastvātmetyupagatāḥ / taccaiṣāṃ vastu yathāgrahamātmalakṣaṇena visaṃvāditvāt sarvakālamanātmā / tathāgataḥ punaryathābhūtajñānena sarvadharmanairātmyaparapā ramabhiprāptaḥ / taccāsya nairātmyamanātmalakṣaṇena yathādarśanamavisaṃvāditvāt sarvakālamātmābhipreto nairātmyaṃmevātmani kṛtvā / yathoktaṃ sthito 'sthānayogeneti / saṃsāraduḥkhabhīrūṇāṃ śrāvakayānikānāṃ (Rgv 32) saṃsāraduḥkhopaśamamātrābhirativiparyayeṇa gaganagañjādisamādhibhavanāyāḥ sarvalaukikalokottarasukhapāramitādhigamaḥ phalaṃ draṣṭavyam / sattvārthanirapekṣāṇāṃ pratyekabuddhayānīyānāyamasaṃsargavihārābhirativiṣaparyayeṇa mahākaruṇābhāvanāyāḥ satatasamitamā saṃsārāt sattvārthaphaligodhapariśuddhatvān nityapāramitādhigamaḥ phalaṃ draṣṭavyam / ityetāsāṃ catasṛṇāmadhimuktiprajñāsamādhikaruṇābhāvanānāṃ yathāsaṃkhyameva caturākāraṃ tathāgatadharmakāye śubhātmasukhanityatvaguṇāpāramitākhyaṃ phalaṃ nirvartyate bodhisattvānām / ābhiśca tathāgato dharmadhātuparama ākāśadhātuparyavasāno 'parāntakoṭīniṣṭha ityucyate / mahāyānaparamadharmādhimuktibhāvanāyā hi tathāgato 'tyantaśubhadharmadhātuparamatādhigamāddharmadhātuparamaḥ saṃvṛttaḥ / prajñāpāramitābhāvanayākāśopamasattvabhājanalokanairātmyaniṣṭhāgamanād gaganagañjādisamādhibhāvanayā ca sarvatra paramadharmeśvaryavibhutvasaṃdarśanādākāśadhātuparyavasānaḥ / mahākaruṇābhāvanayā sarvasattveṣvaparyantakālakāruṇikatāmupādāyāparāntakoṭiniṣṭha iti /

āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitānāmadhigamāyānāsravadhātusthitānāmapyarhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāmime catvāraḥ paripanthā bhavanti / tadyathā pratyayalakṣaṇaṃ hetulakṣaṇaṃ saṃbhavalakṣaṇaṃ vibhavalakṣaṇamiti / tatra pratyayalakṣaṇamavidyāvāsabhūmiravidyeva saṃskārāṇām / hetulakṣaṇamavidyāvāsabhūmipratyayameva saṃskāravadanāsravaṃ karma / saṃbhavalakṣaṇamavidyāvāsabhūmipratyayānāsravakarmahetukī ca trividhā manomayātmabhāvanirvṛttiścaturupādānapratyayā (Rgv 33) sāsravakarmahetukīva tribhavābhinirvṛttiḥ / vibhavalakṣaṇaṃ trividhamanomayātmabhāvanirvṛttipratyayā jātipratyayamiva jarāmaraṇamacintyā pāriṇāmikī cyutiriti /

tatra sarvopakleśasaṃniśrayabhūtāyā avidyāvāsabhūmeraprahīṇātvādarhantaḥ pratyekabuddhā vaśitāprāptāśca bodhisattvāḥ sarvakleśamaladaurgandhyavāsanāpakarṣaparyantaśubhapāramitāṃ nādhigacchanti / tāmeva cāvi dyāvāsabhūmiṃ pratītya sūkṣmanimittaprapañcasamudācārayogādatyantamanabhisaṃskāramātmapāramitāṃ nādhigacchanti / tāṃ cāvidyāvāsabhūmimavidyāvāsabhūmipratyayaṃ ca sūkṣmanimittaprapañcasamudācārasamutthāpitamanāsravaṃ karma pratītya manomayaskandhasamudayāt tannirodhamatyantasukhapāramitāṃ nādhigacchanti / yāvacca nirayaśeṣakleśakarmajanmasaṃkleśanirodhasamudbhūtaṃ tathāgatadhātuṃ na sākṣātkurvanti tāvadacintyapāriṇāmikyāścyu teravigamādatyantānanyathābhāvāṃ nityapāramitāṃ nādhigacchanti / tatra kleśasaṃkleśavadavidyāvāsabhūmiḥ / karmasaṃkleśavadanāsravakarmābhisaṃskāraḥ / janmasaṃkleśavat trividhā manomayātmabhāvanirvṛttiracintyapāriṇāmikī ca cyutiriti /

eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ / syādyathāpi nāma bhagavannupādānapratyayāḥ sāsravakarmahetukāstrayo bhavāḥ saṃbhavanti / evameva bhagavannavidyāvāsabhūmipratyayā (Rgv 34) anāsravakarmahetukā arhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāṃ manomayāstrayaḥ kāyāḥ saṃbhavanti / āsu bhagavan tisṛṣu bhūmipveṣāṃ trayāṇāṃ manomayānāṃ kāyānāṃ saṃbhavāyānāsravasya ca karmaṇo 'bhinirvṛttaye pratyayobhavatyavidyāvāsabhūmiriti vistaraḥ / yata eteṣu triṣu manomayeṣvarhatpratyekabuddhabodhisattvakāyeṣu subhātmasukhanityatvaguṇapāramitā na saṃvidyante tasmāt tathāgatadharmakāya eva nityapāramitā sukhapāramitātmapāramitā śubhapāramitetyukatam /

sa hi prakṛtiśuddhatvādvāsanāpagamācchuciḥ
paramātmātmanairātmyaprapañcakṣayaśāntitaḥ // 37 //
sukho manomayaskandhataddhetuvinivṛttitaḥ /
nityaḥ saṃsāranirvāṇasamatāprativedhataḥ // 38 //

samasato dvābhyāṃ kāraṇābhyāṃ tathāgatadharmakāye śubhapāramitā veditavyā / prakṛtipariśuddhyā sāmānyalakṣaṇena / vaimalyapariśuddhyā viśeṣalakṣaṇena / dvābhyāṃ kāraṇābhyāmātmapāramitā veditavyā / tīrthikāntavivarjanatayā cātmaprapañcavigamācchrāvakāntavivarjanatayā ca nairātmyaprapañcavigamāt / dvābhyāṃ kāraṇābhyāṃ sukhapāramitāṃ veditavyā / sarvākāraduḥkhasamudayaprahāṇataśca vāsanānusaṃdhisamudghātāt sarvākāraduḥkhanirodhasākṣātkaraṇataśca manomayaskandhanirodhasākṣātkāraṇāt / dvābhyāṃ kāraṇābhyāṃ nityapāramitā veditavyā / anityasaṃsārānapakarṣaṇāta ścocchedāntā patanān nityanirvāṇasamāropaṇataśca śāśvatāntāpatanāt / yathoktam / anītyāḥ saṃskārā iti ced bhagavan paśyeta sāsya syāducchedadṛṣṭiḥ / (Rgv 35) sāsya syānna samyagdṛṣṭiḥ / nityaṃ nirvāṇamiti ced bhagavan paśyeta sāsya syācchāśvatadṛṣṭiḥ / sāsya syānna samyagdṛṣṭiriti /

tadanena dharmadhātunayamukhena paramārthataḥ saṃsāra eva nirvāṇamityuktam / ubhayathāvikalpanāpratiṣṭhitanirvāṇasākṣātkaraṇataḥ / api khalu dvābhyāṃ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati / katamābhyāṃ dvābhyām / iha bodhisattvo 'viśeṣeṇa sarvasattvānāṃ nāsannībhavati prajñayāśeṣatṛṣṇānuśayaprahāṇāt / na dūrībhavati mahākaruṇayā tadaparityāgāditi / ayamupāyo 'pratiṣṭhitasvabhāvāyāḥ samyaksaṃbodheranuprāptaye / prajñayā hi bodhisattvo 'śeṣatṛṣṇānuśayaprahāṇādātmahitāya nirvāṇagatādhyāśayaḥ saṃsāre na pratiṣṭhate 'parinirvāṇagotravat / mahākaruṇayā duḥkhitasattvāparityāgāt parihītāya saṃsāragataprayogo nirvāṇe na pratiṣṭhate śamaikayānagotravat / evamidaṃ dharmadvayamanuttarāyā bodhermūlaṃ pratiṣṭhānamiti /

chittvā snehaṃ prajñayātmanyaśeṣaṃ sattvasnehān naiti śāntiṃ kṛpāvān /
niḥśrityaivaṃ dhīkṛpe bodhyupāyau nopaityāryaḥ saṃvṛtiṃ nirvṛtiṃ vā // 39 //

tatra purvādhikṛtaṃ karmārthamārabhya pareṇa ślokārdhena kiṃ darśitam /

buddhadhātuḥ sacenna syānnirvidduḥkhe 'pi no bhavet /
necchā na prārthanā nāpi prāṇidhirnivṛtau bhavet // 40 //

(Rgv 36) tathā coktam / tathāgatagarbhaścedbhagavanna syānna syādduḥkhe 'pi nirvinna nirvāṇa icchā vā prārthanā vā praṇidhirveti / tatra samāsato buddhadhātuviśuddhigotraṃ mithyātvaniyatānāmapi sattvānāṃ dvividhakāryapratyupasthāpanaṃ bhavati / saṃsāre ca duḥkhadoṣadarśananiḥśrayeṇa nirvidamutpādayati / nirvāṇe sukhanuśaṃsadarśananiḥśrayeṇa cchandaṃ janayati / icchāṃ prārthanāṃ praṇidhimiti / icchābhilaṣitārthaprāptāvasaṃkocaḥ / prārthanābhilaṣitārthaprāptyupāyaparimārgaṇā / praṇidhiryābhilaṣitārthe cetanā cittābhisaṃskāraḥ /

bhavanirvāṇatadduḥkhasukhadoṣaguṇekṣaṇam /
gotre sati bhavatyetadagotrāṇāṃ na vidyate // 41 //

yadapi tat saṃsāre ca duḥkhadoṣadarśanaṃ bhavati nirvāṇe ca sukhānuśaṃsadarśanametadapi śuklāṃśasya pudgalasya gotre sati bhavati nāhetukaṃ nāpratyayamiti / yadi hi tadgotramantareṇa syādahetukamapratyayaṃ pāpasamucchedayogena tadicchāntikānāmapyaparinirvāṇagotrāṇāṃ syāt / na ca bhavati tāvadyāvadāgantukamalaviśuddhigotraṃ trayāṇāmanyatamadharmādhimuktiṃ na sa mudānayati satpuruṣasaṃsargādicatuḥśuklasamavadhānayogena /

yatra hyāha / tatra paścādantaśo mithyātvaniyatasaṃtānānāmapi sattvānāṃ kāyeṣu tathāgatasūryamaṇḍalaraśmayo nipatanti * * * anāgatahetusaṃjananatayā (Rgv 37) saṃvardhayanti ca kuśalairdharmeriti / yatpunaridamuktamicchantiko 'tyantamaparinirvāṇadharmeti tan mahāyānadharmapratigha icchantikatve heturiti mahāyānadharmapratighanivartanārthamuktaṃ kālāntarābhiprāyeṇa / na khalu kaścitprakṛtiviśuddhagotrasaṃbhavādatyantāviśuddhidharmā bhavitumarhasi / yasmādaviśeṣeṇa punarbhagavatā sarvasattveṣu viśuddhibhavyatāṃ saṃdhāyoktam /

anādibhūto 'pi hi cāvasānikaḥ svabhāvaśuddho dhruvadharmasaṃhitaḥ /
anādikośairbahirvṛto na dṛśyate suvarṇabimbaṃ paricchāditaṃ yathā //

tatra yogārthamārabhya ślokaḥ / mahodadhirivāmeyaguṇaratnākṣayākaraḥ /
pradīpavadanirbhāgaguṇayuktasvabhāvataḥ // 42 //

tatra pūrveṇa ślokārthena ki darśitam /

dharmakāyajinajñānakaruṇādhātusaṃgrahāt /
pātraratnāmbubhiḥ sāmyamudherasya darśitam // 43 //
trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena mahāsamudrasādharmyeṇa tathāgatadhātorhetusamanvāgamamadhikṛtya yogārtho veditavyaḥ / katamāni trīṇi sthānāni / tadyathā dharmakāyaviśuddhihetuḥ / buddhajñānasamudāgamahetuḥ / tathāgatamahākaruṇāvṛttiheturiti / (Rgv 38) tatra dharmakāyaviśuddhiheturmahāyānādhimuktibhāvanā draṣṭavyā / buddhajñānasamudāgamahetuḥ prajñāsamādhimukhabhavanā / tathāgatamahākaruṇāpravṛttiheturbodhisattvakaruṇābhāvaneti / tatra mahāyānādhimuktibhāvanāyā bhājanasādharmyaṃ tasyāmaparimeyākṣayaprajñāsamādhiratnakaruṇāvārisamavasaraṇāt / prajñāsamādhimukhabhāvanāyā ratnāsādharmyaṃ tasya nirvikalpatvādacintyaprabhāvaguṇayogācca / bodhisattvakaruṇābhāvanāyā vārisādharmyaṃ tasyāḥ sarvajagati paramasnigdhabhāvaikarasalakṣaṇaprayogāditi / eṣāṃ trayāṇāṃ dharmāṇāmanena trividhena hetunā tatsaṃbaddhaḥsamanvāgamo yoga ityucyate /

tatrāpareṇa ślokārdhena kiṃ darśayati /

abhijñājñānavaimalyatathatāvyatirekataḥ /
dīpālokoṣṇavarṇasya sādharmyaṃ vimalāśraye // 44 //

trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena dīpasādharmyeṇa tathāgatadhātoḥ phalasamanvāgamamadhikṛtya yogārtho veditavyaḥ / katamani trīṇi sthānāni / tadyathā / abhijñā āsravakṣayajñānamāsravakṣayaśceti / tatra pañcānāmabhijñānāṃ jvālāsādharmyaṃ tāsāmarthānubhavajñānavipakṣāndhakāravidhamanapratyupasthānalakṣaṇatvāt / āsravakṣayajñānasyoṣṇasādharmya tasya niravaśeṣakarmakleśendhanadahanapratyupasthānalakṣaṇatvāt / āśrayaparivṛtterāsravakṣayasya varṇasādharmya tasyātyantavimalaviśuddhaprabhāsvaralakṣaṇatvāt / (Rgv 39) tatra vimalaḥ kleśāvaraṇaprahāṇāt / viśuddho jñeyāvaraṇaprahāṇāt / prabhāsvarastadubhayāgantukatāprakṛtitaḥ / ityeṣāṃ samāsataḥ saptānāmabhijñājñānaprahāṇasaṃgṛhītānāmaśaikṣasāntānikānāṃ dharmāṇāmanāsravadhātāvanyonyamavinirbhagatvamapṛthagbhāvo dharmadhātusamanvāgamo yoga ityucyate / eṣa ca yogārthamārabhya pradīpadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ / tadyathā śāriputra pradīpaḥ / avinirbhagadharmā / avinirmuktaguṇaḥ / yaduta ālokoṣṇavarṇatābhiḥ / maṇirvālokavarṇasaṃsthānaiḥ / evameva śāriputra tathagatanirdiṣṭo dharmakāyo 'vinirbhāgadharmāvinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyativṛttaistathāgatadharmairiti /

tatra vṛttyarthamārabhya ślokaḥ /

pṛthagjanāryasaṃbuddhatathatāvyatirekataḥ /
sattveṣu jigarbho 'yaṃ deśitastattvadarśibhiḥ // 45 //

anena kiṃ darśitam /
pṛthagjanā viparyastā dṛṣṭasatyā viparyayāt /
yathāvadaviparyastā niṣprapañcāstathāgatāḥ // 46 //

yadidaṃ tathāgatadhātoḥ sarvadharmatathatāviśuddhisāmānyalakṣaṇamupadiṣṭaṃ prajñāpāramitādiṣu nirvikalpajñānamukhāvavādamārabhya bodhisattvānāmasmin samāsatastrayāṇāṃ pudgalānāṃ pṛthagjanasyātattvadarśina āryasya tattvadarśino viśuddhiniṣṭhāgatasya tathāgatasya tridhā bhinnā pravṛttirveditavyā / yaduta viparyastāviparyastā (Rgv 40) samyagaviparyastā niṣprapañcā ca yathākramam / tatra viparyastā saṃjñācittadṛṣṭiviparyāsād vālānām / aviparyastā viparyayeṇa tatprahāṇādāryāṇām / samyagaviparyastā niṣprapañcā ca savāsanakleśajñeyāvaraṇasamudghātāt samyaksambuddhānām /

ataḥ parametameva vṛttyarthamārabhya tadanye catvāro 'rthāḥ prabhedanirdeśādeva veditavyāḥ / tatraiṣāṃ trayāṇāṃ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ /

aśuddho 'śuddhaśuddho 'tha suviśuddho yathākramam /
sattvadhāturiti prokto bodhisattvastathāgataḥ // 47 //

anena kiṃ darśitam /

svabhāvādibhirityebhiḥ ṣaḍbhirartheḥ samāsataḥ /
dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ // 48 //

iti ye kecidanāsravadhātunirdeśā nānādharmaparyāyamukheṣu bhagavatā vistareṇa nirdiṣṭāḥ sarveta ebhireva samāsataḥ ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthaḥ saṃgṛhītāstisṛṣvavasthāsu yathākramaṃ trināmanirdeśato nirdiṣṭā veditavyāḥ / yadutāśuddhāvasthāyāṃ sattvadhāturiti / aśuddhaśuddhāvasthāyāṃ bodhisattva iti / suviśuddhāvasthāyāṃ tathāgata iti / yathoktaṃ bhagavatā / ayameva śāriputra dharmakāyo 'paryantakleśakośakoṭigūḍhaḥ / saṃsārastrotasā uhmamāno 'navarāgrasaṃsāragaticyutyupapattiṣu saṃcaran sattvadhāturityucyate / sa eva śāriputra dharmakāyaḥ saṃsārastrotoduḥkhanirviṣṇo viraktaḥ sarvakāmaviṣayebhyo daśapāramitāntargataiścaturaśītyā (Rgv 41) dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate / sa eva punaḥ śāriputra dharmakāyaḥ sarvakleśakośaparimuktaḥ sarvaduḥkhatikrāntaḥ sarvopakleśamalāpagataḥ śuddho viśuddhaḥ paramapariśuddhadharmatāyāṃ sthitaḥ sarvasattvālokanīyāṃ bhūmimārūḍhaḥ sarvasyāṃ jñeyabhūmāvadvitīyaṃ pauruṣaṃ sthāma prāpto 'nāvaraṇadharmāpratihatasarvadharmaiśvaryabalatāmadhigatastathāgato 'rhan samyaksaṃbuddha ityucyate /

tāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragārthamārabhya ślokaḥ /

sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ /
cittaprakṛtivaimalyadhātuḥ sarvatragastathā // 49 //

anena kiṃ darśitam /
taddoṣaguṇaniṣṭhāsu vyāpi sāmānyalakṣaṇam /
hīnamadhyaviśiṣṭeṣu vyoma rūpagateṣviva // 50 //

yāsau pṛthagjanāryasaṃbuddhānāmavikalpacittaprakṛtiḥ sā tisṛṣvavasthāsu yathākramaṃ doṣeṣvapi guṇeṣvapi guṇaviśuddhiniṣṭhāyāmapi sāmānyalakṣaṇatvādākāśamiva mṛdrajatasuvarṇabhājaneṣvanugatānupraviṣṭā samā nirviśiṣṭā prāptā sarvakālam / ata evāvasthānirdeśānantaramāha / tasmācchāriputra nānyaḥ sattvadhāturnānyo dharmakāyaḥ / sattvadhātureva dharmakāyaḥ / dharmakāya eva sattvadhātuḥ / advayametadarthena / vyañjanamātrabheda iti

etāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragasyāpi tatsaṃkleśavyavadānābhyāmavikārārthamārabhya caturdaśa ślokāḥ / ayaṃ ca teṣāṃ piṇḍārtho veditavyaḥ /

doṣāgantukatāyogād guṇaprakṛtiyogataḥ /
yathā pūrvaṃ tathā paścādavikāritvadharmatā // 51 //

(Rgv 42) dvādaśabhirekena ca ślokena yathākramamaśuddhāvasthāyāmaśuddhaśuddhāvasthāyāṃ ca kleśopakleśadoṣayorāgantukayogāṃccaturdaśamena ślokena suviśuddhāvasthāyāṃ gaṅgānadīvālukāvyativṛttairavinirbhāgairamuktaśiracintyairbuddhaguṇaiḥ prakṛtiyogādākāśadhātoriva paurvāparyeṇa tathāgatadhātoratyantāvikāradharmatā paridīpitā / tatrāśuddhāvasthāyāmavikārārthamārabhya katame dvādaśa ślokāḥ

yathāsarvagataṃ saukṣmyādākāśaṃ nopalipyate /
sarvatrāvasthitaḥ sattve tathāyaṃ nopalipyate // 52 //
yathā sarvatra lokānāmākāśa ubayavyayaḥ /
tathaivāsaṃskṛte dhātāvindriyāṇāṃ vyayodayaḥ // 53 //
yathā nāgnibhirākāśaṃ dagdhapūrvaṃ kadācana /
tathā na pradahatyenaṃ mṛtyuvyādhijarāgnayaḥ // 54 //
pṛthivyambau jalaṃ vāyau vāyurvyomni pratiṣṭhitaḥ /
apratiṣṭhitamākāśaṃ vāyvambukṣitidhātuṣu // 55 //
skandhadhātvindriyaṃ tadvatkarmakleśapratiṣṭhitam /
karmakleśāḥ sadāyonimanaskārapratiṣṭhitāḥ // 56 //
ayoniśomanaskāraścittaśuddhipratiṣṭhitaḥ /
sarvadharmeṣu cittasya prakṛtistvapratiṣṭhitā // 57 //
pṛthivīdhātuvajjñeyāḥ skandhāyatanadhātavaḥ /
abdhātusadṛśā jñeyāḥ karmakleśāḥ śarīriṇām // 58 //
(Rgv 43) ayoniśomanaskāro vijñeyo vāyudhātuvat /
tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat // 59 //
cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ /
ayoniśomanaskāraprabhave kleśakarmaṇī // 60 //
karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ /
utpadyante nirudhyante tatsaṃvartavivartavat // 61 //
na hetuḥ pratyayo nāpi na sāmagrī na codayaḥ /
na vyayo na sthitiścittaprakṛtervyomadhātuvat // 62 //
cittasya yāsau prakṛtiḥ prabhāsvarā na jātu sā dyauriva yāti vikriyām /
āgantukai rāgamalādibhistvasā - - vupaiti saṃkleśamabhūtakalpajaiḥ // 63 //

kathamanenākāśadṛṣṭāntena tathāgatadhātoraśuddhāvasthāyāmavikāradharmatā paridīpitā /
taducyate /

nābhinirvartayatyenaṃ karmakleśāmbusaṃcayaḥ
na nirdahatyudīrṇo 'pi mṛtyuvyādhijarānalaḥ // 64 //

(Rgv 44) yadvadayoniśomanaskāravātamaṇḍalasaṃbhūta karmakleśodakarāśiṃ pratītya skandhadhātvāyatanalokanirvṛttyā cittaprakṛtivyomadhātorvivarto na bhavati / tadvadayoniśomanaskārakarmakleśavāyvapskandhapratiṣṭhitasya skandhadhātvāyatanalokasyāstaṃgamāya mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ / ityevamaśuddhāvasthāyāṃ bhājanalokavadaśeṣakleśakarmajanmasaṃkleśasamudayāstagamaṃ'pyākāśavadasaṃskṛtasya tathāgatadhātoranutpādānirodhādatyantamavikāradharmatā paridīpitā / eṣa ca prakṛtiviśuddhimukhaṃ dharmālokamukhamārabhyākāśadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ / kavirmārṣā kleśāḥ / āloko viśuddhiḥ / durbalāḥ kleśāḥ / balavatī vipaśyanā / āgantukāḥ kleśāḥ / mūlaviśuddhā prakṛtiḥ / parikalpāḥ kleśāḥ / aparikalpā prakṛtiḥ / tadyathā mārṣā iyaṃ mahāpṛthivyapsu pratiṣṭhitā / āpo vāyau pratiṣṭhitāḥ / vāyurākāśe pratiṣṭhitaḥ / apratiṣṭhitaṃ cākāśama / evameṣāṃ caturṇā dhātūnāṃ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī yo dṛḍho 'calo 'nupacayo 'napacayo 'nutpanno 'niruddhaḥ sthitaḥ svarasayogena / tatra ya ete trayo dhātavasta utpādabhaṅgayuktā anavasthitā acirasthāyinaḥ / dṛśyata eṣāṃ vikāro na punarākāśadhātoḥ kaścidvikāraḥ / evameva (Rgv 45) skandhadhātvāyatanāni karmakleśapratiṣṭhitāni / karmakleśā ayoniśomanaskārapratiṣṭhitāḥ / ayoniśomanaskāraḥ prakṛtipariśuddhipratiṣṭhitaḥ / tata ucyate prakṛtiprabhāsvaraṃ cittamāgantukairupakleśairupakliśyata iti / tatra paścādyo 'yoniśomanaskāro ye ca karmakleśā yāni ca skandhadhātvāyatanāni sarva ete dharmā hetupratyayasaṃgṛhītā utpadyante hetupratyayavisāmagrayā nirudhyante / yā punaḥ sā prakṛtistasyā na heturna pratyayo na sāmagrī notpādo na nirodhaḥ / tatra yathākāśadhātustathā prakṛtiḥ / yathā vāyudhātustathāyoniśomanasikāraḥ / yathābdhātustathā karmakleśāḥ / yathā pṛthivīdhātustathā skandhadhātvāyatanāni / tata ucyante sarvadharmā asāramūlā apratiṣṭhānamūlāḥ śuddhamūlā amūlamūlā iti /

uktamaśuddhāvasthāyāmavikāralakṣaṇamārabhya prakṛterākāśadhātusādharmya tadāśritasyāyoniśomanasikārasya karmakleśānāṃ ca hetulakṣaṇamārabhya vāyudhātusādharmyamabdhātusādharmya ca tatprabhavasya skandhadhātvāyatanasya vipākalakṣaṇamārabhya pṛthivīdhātusādharmyam / tadvibhavakāraṇasya tu mṛtyuvyādhijarāgnerupasargalakṣaṇamārabhya tejodhātusādharmya noktamiti taducyate /

trayo 'gnayo yugānte 'gnirnārakaḥ prākṛtaḥ kramāt /
trayastra upamā teyā mṛtyuvyādhijarāgnayaḥ // 65 //

tribhiḥ kāraṇairyathākramaṃ mṛtyuvyādhijarāṇāmagnisādharmya veditavyam / ṣaḍāyatananirmamīkaraṇato vicitrakāraṇānubhavanataḥ saṃskāraparipākopanayanataḥ / ebhirapi mṛtyuvyādhijarāgnibhiravikāratvamārabhya tathāgatadhātoraśuddhāvasthāyāmidamuktam / lokavyavahāra epa bhagavan mṛta iti vā jāta iti (Rgv 46) vā / mṛta iti bhagavannindriyoparodha eṣaḥ / jāta iti bhagavan navānāmindriyāṇāṃ prādurbhāva eṣa / na kṣunarbhagavaṃstathāgatagarbho jāyate vā jīryati vā mriyate vā cyavate votpadyate vā ! tatkasmāddheto / saṃskṛtalakṣaṇaviṣayavyativṛtto bhagavaṃstathāgatagarbho nityo dhruvaḥ śivaḥ śāśvata iti /

tatrāśuddhaśuddhāvasthāyāmavikārārthamārabhya ślokaḥ /

nirvṛttivyuparamarugjarāvimuktā asyaiva prakṛtimananyathāvagamya /
janmādivyasanamṛte 'pi tannidānaṃ dhīmanto jagati kṛpodayādbhajante // 66 //

anena kiṃ darśayati /

mṛtyuvyādhijarāduḥkhamūlamāryairapoddhṛtam /
karmakleśavaśājjātistadabhāvānna teṣu tat // 67 //

asya khalu mṛtyuvyādhijarāduḥkhavahreraśuddhāvasthāyāmayoniśomanasikārakarmakleśapūrvikā jātirindhanamivopādānaṃ bhavati / yasya manomayātmabhāvapratilabdheṣu bodhisattveṣu śuddhāśuddhāvasthāyāmatyantamanābhāsagamanāditarasyātyantamanujjvalanaṃ prajñāyate /

(Rgv 47) janmamṛtyujarāvyādhīn darśayanti kṛpātmakāḥ /
jātyādivi nivṛttāśca yathābhūtasya darśanāt // 68 //

kuśalamūlasaṃyojanāddhi bodhisattvoḥ saṃcintyopapattivaśitāsaṃniḥśrayeṇa karuṇayā traidhātuke saṃśliṣyante / jātimapyupadarśayanti jarāmapi vyādhimapi maraṇamapyupadarśayanti / na ca teṣāmime jātyādayo dharmāḥ saṃvidyante / yathāpi tadasyaiva dhātoryathābhūtamajātyanutpattidarśanāt / sā punariyaṃ bodhisattvavasthā vistareṇa yathāsūtramanugantavyā / yadāha / katame ca te saṃsārapravartakāḥ kuśalamūlasaṃprayuktāḥ kleśāḥ / yaduta puṇyasaṃbhāraparyeṣṭyatṛptatā / saṃcintyabhavopapattiparigrahaḥ / buddhasamavadhānaprārthanā / sattvaparipākāparikhedaḥ / saddharmaparigrahodyogaḥ / sattvakiṃkaraṇīyotsukatā / dharmarāgānuśayānutsargaḥ / pāramitāsaṃyojanānāmaparityāgaḥ / ityete sāgaramate kuśalamūlasaṃprayuktāḥ kleśā yairbodhisattvāḥ saṃśliṣyante / na khalu kleśadoṣairlipyante / āha punaḥ / yadā bhagavan kuśalamūlāni tatkena kāraṇena kleśā ityucyante / āha / tathā hi sāgaramate ebhirevaṃrūpaiḥ kleśairbodhisattvāstraidhātuke śliṣyante / kleśasaṃbhūtaṃ ca traidhātukam / tatra bodhisattvā upāyakauśalena ca kuśalamūlavalānvādhānena ca saṃcintya traidhātuke śliṣyante / tenocyante kuśalamūlasaṃprayuktāḥ kleśā iti / yāvadeva traidhātuke śleṣatayā na punaścittopakleśatayā /

syādyathāpi nāma sāgaramate śreṣṭhino gṛhapatereka putraka iṣṭaḥ kāntaḥ priyo manāpo 'prakṛtikūlo darśanena sa ca dārako bālabhāvena nṛtyanneva mīḍhakūpe prapateta / atha te tasya dārakasya mātṛjñātayaḥ paśyeyustaṃ dārakaṃ mīḍhakūpe prapatitam / dṛṣṭvā ca gambhīraṃ niśvaseyuḥ śoceyuḥ parideveran / na punastaṃ mīḍhakūpamavaruhya (Rgv 48) taṃ dārakamadhyālamberan / atha tasya dārakasya pitā taṃ pradeśamāgacchet / sa paśyetaikaputrakaṃ mīḍhakūpe prapatitaṃ dṛṣṭvā ca śīghraśīghraṃ tvaramāṇarūpa ekaputrakādhyāśayapremānunoto 'jugupsamānastaṃ mīḍhakūpamavaruhyaikaputrakamabhyutkṣipet / iti hi sāgaramate upamaiṣā kṛtā yāvadevārthasya vijñaptaye / kaḥ prabandho draṣṭavyaḥ / mīḍhakūpa iti sāgaramate traidhātukasyaitadadhivacanam / ekaputraka iti sattvānāmetadadhivacanam / sarvasattveṣu hi bodhisattvasyaikaputrasaṃjñā pratyupasthitā bhavati / mātṛjñātaya iti śrāvakapratyekabuddhayānīyānāṃ pudgalānāmetadadhivacanaṃ ye saṃsāraprapatitān sattvān dṛṣṭvā śocanti paridevante na punaḥ śamarthā bhavantyabhyutkṣeptum / śreṣṭhī gṛhapatiriti bodhisattvasyaitadadhivacanaṃ yaḥ śucirvimalo nirmalacitto 'saṃskṛtadharmapratyakṣagataḥ saṃcintya traidhātuke pratisaṃdadhāti sattvaparipākārtham / seyaṃ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti / upāyakauśalyaprajñāparigṛhītaśca saṃkleśairna lipyate / sarva kleśabandhaprahāṇāya ca sattvebhyo dharma deśayatīti / tadanena sūtrapadanirdeśena parahītakriyārtha vaśino bodhisattvasya saṃcintyabhavopapattau kuśalamūlakaruṇāvalābhyāmupaśleṣādupāyaprajñābalābhyāṃ ca tadasaṃkleśādaśuddhaśuddhāvasthā paridīpitā /

tatra yadā bodhisattvo yathābhūtājātyanutpattidarśanamāgamya tathāgatadhatorimāṃ bodhisattvadharmatāmanuprāpnoti tathā vistareṇa yathāsūtramanugantavyam / yadāha / paśya sāgaramate dharmāṇāmasāratāmakārakatāṃ nirātmatāṃ niḥsattvatāṃ (Rgv 49) nirjīvatāṃ niḥpudgalatāmasvāmikatām / yatra hi nāma yatheṣyante tathā viṭhapyante viṭhapitāśca samānā na cetayanti na prakalpayanti / imāṃ sāgaramate dharmaviṭhapanāmadhimucya bodhisattvo na kasmiṃściddharme parikhedamutpādayati / tasyaiva jñānadarśanaṃ śuci śuddhaṃ bhavati / nātra kaścidupakāro vāpakāro vā kriyata iti / evaṃ ca dharmāṇāṃ dharmatāṃ yathābhūtaṃ prajānāti / evaṃ ca mahākaruṇāsaṃnāhaṃ na tyajati / syādyathāpi nāma sāgaramata'nargha viḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalaṃ kardamaparikṣiptaṃ varṣasahasramavatiṣṭheta / tadvarṣasahasrātyayena tataḥ kardamādabhyutkṣipya loḍyeta payavadāyeta / tatsudhautaṃ pariśodhitaṃ paryavadāpitaṃ samānaṃ tameva śuddhavimalamaṇiratnasvabhāvaṃ na jahyāt / evameva sāgaramate bodhisattvaḥ sattvānāṃ prakṛtiprabhāsvaratāṃ cittasya prajānāti / tāṃ punarāgantuko pakleśopakliṣṭāṃ paśyati / tatra bodhisattvasyaivaṃ bhavati / naite kleśāḥ sattvānāṃ cittaprakṛtiprabhāsvaratāyāṃ praviṣṭāḥ / āgantukā ete kleśā abhūtaparikalpasamutthitāḥ / śaknuyāmahaṃ punareṣāṃ sattvānāmāgantukleśāpanayanāya dharma deśayitumiti / evamasya nāvalīyanācittamutpadyate / tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate / evaṃ cāsya bhavati / naiteṣāṃ kleśānāṃ kiṃcidvalaṃ sthāma vā / abalā durbalā ete kleśāḥ / naiteṣāṃ kiṃcidbhūtapratiṣṭhānam / abhūtaparikalpita (Rgv 50) ete kleśāḥ / te yathābhūtayoniśomanasikāranirīkṣitā na kupyanti / te 'smābhistathā pratyavekṣitavyā yathā na bhūyaḥ śliṣyeyuḥ / aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ / yadyahaṃ kleśānāṃ ślipyeya tatkathaṃ kleśabandhanabaddhānāṃ sattvānāṃ kleśabandhanaprahāṇaya dharma deśayeyam / hanta vayaṃ kleśānāṃ ca na śliṣyāmahe kleśabandhanaprahāṇāya ca sattvebhyo dharma śayiṣyāmaḥ / ye punaste saṃsāraprabandhakāḥ kuśalanasaṃprayuktāḥ kleśāsteṣvasmābhiḥ sattvaparipākāya śleṣṭavyamiti /

saṃsāraḥ punariha traidhātukapratibimbakamanāsravadhātau manomayaṃ kāyatrayamabhipretam / taddhyanāsravakuśalamūlābhisaṃskṛtatvāt saṃsāraḥ / sāsravakarmakleśānabhisaṃskṛtatvānnirvāṇamapi tat / yadadhikṛtyāha / tasmādbhagavannasti saṃskṛto 'pyasaṃskṛto 'pi saṃsāraḥ / asti saṃskṛtamapyasaṃskṛtamapi nirvāṇamiti / tatra saṃskṛtā saṃskṛtasaṃsṛṣṭacittacaitasikasamudācārayogādiyamaśuddhaśuddhāvasthetyucyate / sā punarāsravakṣayābhijñābhimukhyasaṅgaprajñāpāramitabhāvanayā mahākaruṇābhāvanayā ca sarvasattvadhātuparitrāṇāya tadasākṣātkaraṇādābhimukhyāṃ bodhisattvabhūmau prādhānyena vyavasthāpyate /

yathoktamātravakṣayajñānamārabhya nagarodāharaṇam / evameva kulaputra bodhisattvo manatā yatnena mahata vīryeṇa dṛḍhayādhyāśayapratipattyā pañcābhijñā utpādayati / tasya dhyānābhijñaparikarmakṛtacittasyāsravakṣayo 'bhimukhībhavati / sa mahākaruṇācittotpādena sarvasattvaparitrāṇāyāsravakṣayajñāne parijayaṃ kṛtvā punarapi (Rgv 51) suparikarmakṛtacetāḥ ṣaṣṭhyāmasaṅgaprajñotpādādāsravakṣaye 'bhimukhībhavati / evamasyāmābhimukhyāṃ bodhisattvabhūmāvāsravakṣayasākṣātkaraṇavaśitvalābhino bodhisattvasya viśuddhāvasthā / paridīpitā / tasyaivamātmanā samyakpratipannasya parānapi cāsyāmeva samyakpratipattau sthāpayiṣyāmīti mahākaruṇayā vipratipannasattvaparitrāṇābhiprāyasya śamasukhānāsvādanatayā tadupāyakṛtaparijayasya saṃsārābhimukhasattvāpekṣayā nirvāṇavimukhasya bodhyaṅgaparipūraṇāya dhyānairvihṛtya punaḥ kāmadhātau saṃcintyopapattiparigrahaṇato yāvadāśu sattvānāmarthaṃ kartukāmasya vicitratiryagyonigatajātakaprabhedena pṛthagjanātmabhāvasaṃdarśanavibhutvalābhino 'viśuddhāvasthā paridīpitā /
aparaḥ ślokārthaḥ

dharmatāṃ prativicyemāmavikārāṃ jinātmajaḥ /
dṛśyate yadavidyāndhairjātyādiṣu tadadbhūtam // 69 //
ata eva jagadvandhorupāyakaruṇe pare /
yadāryagocaraprāpto dṛśyate bālagocare // 70 //
sarvalokavyatīto 'sau na ca lokādviniḥsṛtaḥ /
loke carati lokārthamalipto laukikairmalaiḥ // 71 //
yathaiva nāmbhasā padmaṃ lipyate jātamambhasi /
tathā loke 'pi jāto 'sau lokadharmairna lipyate // 72 //
(Rgv 52) nityojjvalitabuddhiśca kṛtyasaṃpādane 'gnivat /
śāntadhyānasamāpattipratipannaśca sarvadā // 73 //
pūrvāvedhavaśāt sarvavikalpāpagamācca saḥ /
na punaḥ kurute yatnaṃ paripākāya dehinām // 74 //
yo yathā yena vaineyo manyate 'sau tathaiva tat /
deśanyā rūpakāyābhyāṃ caryayeryāpathena vā // 75 //
anābhogena tasyaivamavyāhatadhiyaḥ sadā /
jagatyākāśaparyante sattvārthaḥ saṃpravartate // 76 //
etāṃ gatimanuprāpto bodhisattvastathāgataiḥ /
samatāmeti lokeṣu sattvasaṃtāraṇaṃ prati // 77 //
atha cāṇoḥ pṛthivyāśca gospadasyodadheśca yat /
antaraṃ bodhisattvānāṃ buddhasya ca tadantaram // 78 //

eṣāṃ daśānāṃ ślokānāṃ yathākramaṃ navabhiḥ ślokaiḥ pramuditāyā bodhisattvabhūmeradhaśca saṃkleśaparamatāṃ daśamena ślokena dharmameghāyā bodhisattvabhūmerūrdhvaṃ viśuddhiparamatāmupanidhāya samāsataścaturṇāṃ bodhisattvānāṃ daśasu bodhisattvabhūmiṣu viśuddhiraviśuddhiśca parīdīpitā / catvāro bodhisattvāḥ prathamacittotpādikaḥ / caryāpratipannaḥ / avaivartikaḥ / ekajātipratibaddha iti / tatra prathamadvitīyābhyāṃ ślokābhyāmanādikālikamadṛṣṭapūrvaprathamalokottaradharmatāprativedhāta pramuditāyāṃ bhūmau prathamacittotpādikabodhisattvagaṇaviśuddhi lakṣaṇaṃ paridīpitam / tritīyacaturthābhyāṃ ślokābhyāmanupaliptacaryācaraṇādvimalāṃ (Rgv 53) bhūmimupādāya yāvadadūraṃgamāyāṃ bhūmau caryāpratipannabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam / pañcamena ślokena nirantaramahabodhisamudāgamaprayogasamādhiṣu vyavasthitatvādacalāyāṃ bhūmāvavaivartikabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam / ṣaṣṭhena saptamenāṣṭamena ca ślokena sakalasvaparārthasaṃpādanopāyaniṣṭhāgatasya buddhabhūmyekacaramajanmapratibaddhatvādanuttaraparamābhisaṃbodhiprāpterdharmameghāyāṃ bodhisattvabhūmāvekajātipratibaddhabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam / navamena daśamena ca ślokena parārthamātmārtha cārabhya niṣṭhāgatabodhisattvatathāgatayorguṇaviśuddheraviśeṣo viśeṣaśca paridīpitaḥ /

tatra suviśuddhā vasthāyāmavikārārthamārabhya ślokaḥ /

ananyathātmākṣayadharmayogato jagaccharaṇyo 'naparāntakoṭitaḥ /
sadādvayo 'sāvavikalpakatvato 'vināśadharmāpyakṛtasvabhāvataḥ // 79 //

anena kiṃ darśayati /

na jāyate na mriyate bodhyate no na jīryate /
sa nityatvāddhruvatvācca śivatvācchāśvatatvataḥ // 80 //
na jāyate sa nityatvādātmabhāvairmanomayaiḥ /
acintyapariṇāmena dhruvatvān mriyate na saḥ // 81 //
(Rgv 54) vāsanāvyādhibhiḥ sūkṣmairbādhyate na śivatvataḥ /
anāsravābhisaṃskāraiḥ śāśvatatvānna jīryate // 82 //
sakha lveṣa tathāgatathāturbuddhabhūmāvatyantavimalaviśuddhaprabhāsvaratāyāṃ svaprakṛtau sthitaḥ pūrvāntamupādāya nityatvānna punarjāyate manomayairātmabhāvaiḥ / aparāntamupādāya dhruvatvānna punarmriyate 'cintyapāriṇāmikyā cyutyā / pūrvāparāntamupādāya śivatvānna punarvādhyate 'vidyāvāsabhūmiparigraheṇa / yaścaivamanarthāpatitaḥ sa śāśvatatvānna punarjīryatyanāsravakarmaphalapariṇāmena /

tatra dvābhyāmatha dvābhyāṃ dvābhyāṃ dvābhyāṃ yathākramam /
padābhyāṃ nityatādyartho vijñeyo 'saṃskṛte pade // 83 //

tadeṣāmasaṃskṛtadhātau caturṇā nityadhruvaśivaśāśvapadānāṃ yathākramamekaikasya padasya dvābhyāṃ dvābhyāmuddeśanirdeśapadābhyāmarthapravibhāgo yathāsūtramanugantavyaḥ / yadāha / nityo 'yaṃ śāriputra dharmakāyo 'nanyatvadharmākṣayadharmatayā / dhruvo 'yaṃ śāriputradharmakāyo dhruvaśaraṇo 'parāntakoṭīsamatayā / śivo 'yaṃ śāriputra dharmakāyo 'dvayadharmāvikalpadharmatayā / śāśvato 'yaṃ śāriputra dharmakāyo 'vināśadharmākṛtrimadharmatayeti /

(Rgv 55) asyāmeva viśuddhāvasthāyāmatyantavyavadā naniṣṭhāgamanalakṣaṇasya tathāgatagarbhasyā saṃbhedārthamārabhya ślokaḥ /

sa dharmakāyaḥ sa tathāgato yatastadāryasatyaṃ paramārthanirvṛtiḥ /
ato na buddhatvamṛte 'rkaraśmivad guṇāvinirbhāgatayāsti nirvṛtiḥ // 84 //

tatra pūrvaślokārdhena ki darśayati /

dharmakāyādiparyāyā veditavyāḥ samāsataḥ /
catvāro 'nāsrave dhātau caturarthaprabhedataḥ // 85 //

samāsato 'nāsrave dhātau tathāgatagarbhe caturo 'rthānadhikṛtya catvāro nāmaparyāyā veditavyāḥ / catvāro 'rthāḥ katame /

buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ /
amṛṣāmoṣadharmitvamādiprakṛtiśāntatā // 86 //

buddhadharmāvinirbhāgārthaḥ / yamadhikṛtyoktam / aśūnyo bhagavaṃstathāgatagarbho gaṅgāanadīvālukāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti / tadgotrasya prakṛteracintyaprakārasamudāgamārthaḥ / yamadhikṛtyoktam / ṣaḍāyatanaviśeṣaḥ sa tādṛśaḥ paraṃparāgato 'nādikāliko dharmatāpratilabdha iti / amṛṣāmopārthaḥ / yamadhikṛtyoktam / tatra paramārthasatyaṃ yadidamamoṣadharmi nirvāṇam / tatkasmāddhetoḥ / nityaṃ tadgotraṃ samadharmatayeti / atyantopaśamārthaḥ / yamadhikṛtyoktam / ādiparinirvṛta eva tathāgato 'rhan samyaksaṃbuddho 'nutpanno 'niruddha (Rgv 56) iti / eṣu caturṣvartheṣu yathāsaṃkhyāmima catvāro nāmaparyāyā bhavanti / tadyathā dharmakāyastathāgata paramārthasatyaṃ nirvāṇamiti / yata evamāha / tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanamiti / nānyo bhagavaṃstathāgato 'nyo dharmakāyaḥ / dharmakāya eva bhagavaṃstathāgata iti / duḥkhanirodhanāmnā bhagavannevaṃguṇasamanvāgatastathāgatadharmakāyo deśita iti / nirvāṇadhāturiti bhagavaṃstathāgatadharmakāyasyaitadadhivacanamiti /

tatrāpareṇa ślokārdhena kiṃ darśayati /

sarvākārābhisaṃbodhiḥ savāsanamalloddhṛtiḥ /
buddhatvamatha nirvāṇamadvayaṃ paramārthataḥ // 87 //

yata ete catvāro 'nāsravadhātuparyāyāstathāgatadhātāvekasminnabhinne 'rthe samavasaranti / ata eṣāmekārthatvādadvayadharmanayamukhena yacca sarvākārasarvadharmābhisaṃbodhādruddhatvamityuktaṃ yacca mahābhisaṃbodhāt savāsanamalaprahāṇānnirvāṇamityuktametadubhayamanāsrave dhātāvadvayamiti draṣṭavyamabhinnamacchinnam /

sarvākārairasaṃkhyeyairacintyairamalairguṇaiḥ /
abhinnalakṣaṇo mokṣo yo mokṣaḥ sa tathāgata iti //

yaduktamarhatpratyekabuddhaparinirvāṇamadhikṛtya / nirvāṇamiti bhagavannupāya eṣa tathā gatānāmiti / anena dīrghādhvapariśrāntānāmaṭavīmadhye nagaranirmāṇavadavivartanopāya eṣa dharmaparameśvarāṇāṃ samyaksaṃbuddhānāmiti paridīpitam / nirvāṇādhigamād (Rgv 57) bhagavaṃstathāgatā bhavantyarhantaḥ samyaksaṃbuddhāḥ sarvāprameyācintyaviśuddhiniṣṭhāgataguṇasamanvāgatā iti / anena caturākāraguṇaniṣpatsvasaṃbhinnalakṣaṇaṃ nirvāṇamadhigamya tadātmakāḥ samyaksaṃbuddhā bhavantīti / buddhatvanirvāṇayoravinirbhāgaguṇayogāduddhatvamantareṇa kasyacinnirvāṇādhigamo nāstīti paridīpitam /
tatra tathāgatānāmanāsrave dhātau sarvākāravaropetaśūnyatābhinirhārataścitrakaradṛṣṭāntena guṇasarvatā veditavyā /

anyonyakuśalā yadvadbhaveyuścitralekhakāḥ /
yo yadaṅgaṃ prajānīyāttadanyo nāvadhārayet // 88 //
athe tebhyaḥ prabhū rājā prayacchedduṣyamājñayā /
sarvairevātra yuṣmābhiḥ kāryā pratikṛtirmama // 89 //
tatastasya pratiśrutya yuñjeraṃścitrakarmaṇi /
tatraiko vyabhiyuktānāmanyadeśagato bhavet // 90 //
deśāntaragate tasmin pratimā tadviyogataḥ /
na sā sarvāṅgasaṃpūrṇā bhavedityupamā kṛtā // 91 //
lekhakā ye tadākārā dānaśīlakṣamādayaḥ /
sarvākāravaropetā śūnyatā pratimocyate // 92 //

tatraiṣāmeva dānādīnāmekaikasya buddhaviṣayāparyantaprakārabhedabhinnatvādaparimitatvaṃ veditavyam / saṃkhyāprabhāvābhyāmacintyatvam / mātsaryādivipakṣamalavāsanāpakarṣitatvādviśuddhiparamatvamiti / tatra sarvākāravaropetaśūnyatāsamādhimukhabhāvanayānutpattikadharmalābhādacalāyāṃ bodhisattvabhūmāvavikalpāniśchidranirantarasvarasavāhimārgajñānasaṃniśrayeṇa (Rgv 58) tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati / sādhumatyāṃ bodhisattvabhūmāvasaṃkhyeyasamādhidhāraṇīmukhasamudrairaparimāṇabuddhadharmaparigrahajñānasaniśrayeṇa guṇāprameyatā samudāgacchati / dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatagṛhyasthānāviparokṣajñānasaṃniśrayeṇa guṇācintyatā samudāgacchati / tadanantaraṃ buddhabhūbhyadhigamāya sarvasavāsanakleśajñeyāvaraṇavimokṣajñānasaṃniśrayeṇa guṇaviśuddhiparamatā samudāgacchati / yat eṣu caturṣu bhūmijñānasaṃniśrayeṣvarhatpratyekabuddhā na saṃdṛśyante tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasaṃbhinnalakṣaṇān nirvāṇadhātorityuktam /

prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ /
abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ // 93 //

yayā prajñayā yena jñānena yayā vimuktyā sa caturākāraguṇaniṣpattyasaṃbhinnalakṣaṇo nirvāṇadhātuḥ sūcyate tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmya paridīpitam / tatra buddhasāntānikyā lokottaranirvikalpāyāḥ paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam / tatpṛṣṭhalabdhasya sarvajñajñānasya sarvākāraniravaśeṣajñeyavastupravṛttatayā raśmijālaspharaṇasādharmyam / tadubhayāśrayasya cittaprakṛtivimukteratyantavimalaprabhāsvaratayārkamaṇḍalaviśuddhisādharmyam / tisṛṇāmapi dharmadhātvasaṃbhedesvabhāvatayā tattrayāvinirbhāgasādharmyamiti /

ato 'nāgamya buddhatvaṃ nirvāṇaṃ nādhigamyate //
na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ // 94 //

(Rgv 59) yata evamanādi sāṃnidhyasvabhāvaśubhadharmopahite dhātau tathāgatānāmavinirbhāgaguṇadharmatvamato na tathāgatatvamasaṅgāpratihataprajñājñānadarśanamanāgamya sarvāvaraṇavimuktilakṣaṇasya nirvāṇadhātoradhigamaḥ sākṣātkaraṇamupapadyate prabhāraśmyadarśina iva sūryamaṇḍaladarśanam / ata evamāha / na hi bhagavan hīnapraṇītadharmāṇāṃ nirvāṇādhigamaḥ / samadharmāṇāṃ bhagavan nirvāṇādhigamaḥ / samajñānānāṃ samavimuktīnāṃ samavimuktijñānadarśanānāṃ bhagavan nirvāṇādhigamaḥ / tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate / yaduta vidyāvimuktiraseneti /

jinagarbhavyasthānamityevaṃ daśaṃdhoditam /
tatkleśakośagarbhatvaṃ punarjñeyaṃ nidarśanaiḥ // 95 //

ityetadaparāntakoṭisamadhruvadharmatāsaṃvidyamānatāmadhikṛtya daśavidhenārthena tathāgata garbhavyavasthānamuktam / punaranādisāṃnidhyāsaṃbaddha svabhāvakleśakośatāmanādisāṃnidhyasaṃbaddha svabhāvaśubhadharmatāṃ cādhikṛtya navabhirudāharaṇairaparyantakleśakośakoṭīgūḍhastathāgatagarbha iti yathāsūtramanugantavyam / navodāharaṇāni katamāni /

buddhaḥ kupadme madhu makṣikāsu tuṣesu sārāṇya śucau suvarṇam /
(Rgv 60) nidhiḥ kṣitāvalpaphale 'ṅkurādi praklinnavastreṣu jinātmabhāvaḥ // 96 //
jaghanyanārījaṭhare nṛpatvaṃ yathā bhavenmṛtsu ca ratnabimbam /
āgantukakleśamalāvṛteṣu sattveṣu tadvat sthita eṣa dhātuḥ // 97 //

padmaprāṇituṣāśu cikṣitiphalatvakpūtivastrāvaras
trīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ / buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛti-
dvīpāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ // 98 //

kutsitapadmakośasadṛśāḥ kleśāḥ / buddhavattathāgatadhāturiti /
yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam /
naraḥ samīkṣyāmaladivyalocano vimocayedambujapattrakośataḥ // 99 //
vilokya tadvat sugataḥ svadharmatāmavīcisaṃstheṣvapi buddhacakṣuṣā / vimocayatyāvaraṇādanāvṛto 'parāntakoṭīsthitakaḥ kṛpātmakaḥ // 100 //

yadvat syādvijugupsitaṃ jalaruhaṃ saṃmiñji taṃ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṃ patrāṇi saṃchedayet /

(Rgv 61) rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbhaṃ jagat
kāruṇyādavalokya tannivaraṇaṃ nirhanti tadvanmuniḥ // 101 //

kṣudraprāṇākasadṛśāḥ kleśāḥ / kṣaudravattathāgatadhāturiti /

yathā madhu prāṇigaṇopagūḍhaṃ vilokya vidvān puruṣastadarthī /
samantataḥ prāṇigaṇasya tasmādupāyato 'pakramaṇaṃ prakuryāt // 102 //
sarvajñacakṣurviditaṃ maharṣirmadhūpamaṃ dhātumimaṃ vilokya /
tadāvṛtīnāṃ bhramaropamānāmaśleṣamātyantikamādadhāti // 103 //

yadvat prāṇisahasrakoṭīniyutairmadhvāvṛtaṃ syānnaro
madhvarthī vinihatya tānmadhukarānmadhvā yathākāmataḥ /
kuryātkāryamanāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu
kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ // 104 //

bahistuṣasadṛśāḥ kleśāḥ / antaḥsāravattathā gatadhāturiti /

dhānyeṣu sāraṃ tuṣasaṃprayuktaṃ nṛṇāṃ na ya[dva]tparibhogameti /
bhavanti ye 'nnādibhirarthinastu te tattuṣebhyaḥ parimocayanti // 105 //
(Rgv 62) sattveṣvapi kleśamalopasṛṣṭamevaṃ na tāvatkurute jinatvam /
saṃbuddhakāryaṃ tribhave na yāvadvimucyate kleśamalopasargāt // 106 //
yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt
sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām //
tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro
dharmaprītirasaprado na bhavati kleśakṣudhārte jane // 107 //

aśucisaṃkāradhānasadṛśāḥ kleśāḥ / suvarṇavattathāgatadhāturiti /

yathā suvarṇaṃ vrajato narasya cyutaṃ bhavetsaṃkarapūtidhāne /
bahūni tadvarṣaśatāni tasmin tathaiva tiṣṭhedavināśadharmi // 108 //
taddevatā divyaviśuddhacakṣurvilokya tatra pravadennarasya /
suvarṇamasminnavamagraratnaṃ viśodhya ratnena kuruṣva kāryam // 109 //
dṛṣṭvā muniḥ sattvaguṇaṃ tathaiva kleśeṣvamekṣyapratimeṣu magnam /
(Rgv 63) tatkleśapaṅkavyavadānahetordharmāmbuvarṣaṃ vyasṛjat prajāsu // 110 //
yadvat saṃkarapūtidhānapatitaṃ cāmīkaraṃ devatā
dṛṣṭvā dṛśyatamaṃ nṛṇāmupadiśet saṃśodhanārthaṃ malāt /
tadvat kleśamahāśuciprapatitaṃ saṃbuddharatnaṃ jinaḥ
sattveṣu vyavalokya dharmamadiśa[tta]cchuddhaye dehinām // 111 //

pṛthivītalasadṛśāḥ kleśāḥ / ratnanidhāna vattathāgatadhāturiti /

yathā daridrasya narasya veśmanyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt /
vidyānna cainaṃ sa naro na cāsminneṣo 'hamasmīti vadennidhistam // 112 //
tadvanmano 'ntargatamapya cintyamakṣayyadharmāmalaratnakośam /
abudhyamānānubhavatyajasraṃ dāridrayaduḥkhaṃ bahudhā prajeyam // 113 //
yadvadratnanidhirdaridrabhavanābhyantargataḥ syānnaraṃ
na brūyādahamasmi ratnanidhirityevaṃ na vidyānnaraḥ /
tadvaddharmanidhirmanogṛhagataḥ sattvā daridropamās
teṣāṃ tatpratilambhakāraṇamṛṣirloke samutpadyate // 114 //

tvakkośasadṛśāḥ kleśāḥ / bījāṅkuravattathāgatadhāturiti /

yathāmratālādiphale drumāṇāṃ bījāṅkuraḥ sannavināśadharmī /
(Rgv 64) uptaḥ pṛthivyāṃ salilādiyogāt kramādupaiti drumarājabhāvam // 115 //
sattveṣvavidyā diphalatvagantaḥkośāvanaddhaḥ śubhadharmadhātuḥ /
upaiti tattatkuśalaṃ pratītya krameṇa tadvanmunirājabhāva // 116 //
ambvādityāgabhastivāyupṛthivīkālāmbarapratyayair
yadvat tālaphalāmrakośavivarādutpadyate pādapaḥ /
sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkuras
tadvadvṛddhimupaiti dharmaviṭapastaistaiḥ śubhapratyayaiḥ // 117 //

pūtivastrasadṛśaḥ kleśāḥ / ratnavigrahavattathāgatadhāturiti /

bimbaṃ yathā ratnamayaṃ jinasya durgandhapūtyambarasaṃniruddham /
dṛṣṭvavojjhitaṃ vartmani devatāsya muktyai vadedadhvagametamartham // 118 //
nānāvidhakleśamalopagūḍhamasaṅgacakṣuḥ sugatātmabhāvam /
vilokya tiryakṣvapi advimuktiṃ pratyabhyupāyaṃ vidadhāti tadvat // 119 //
yadvadratnamayaṃ tathāgatavapurdurgandhavastrāvṛtaṃ
vartmanyujjñitamekṣya divyanayano muktyai nṛṇāṃ darśayet /
(Rgv 65) tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjhitaṃ
tiryakṣu vyavalokya dhātumavadaddharmaṃ vimuktyai jinaḥ // 120 //

āpannasattvanārisadṛśāḥ kleśāḥ / kalalamahābhūtagatacakravartivattathāgatadhāturiti /

nārī yathā kācidanāthabhūtā vasedanāthāvasathe virūpā /
garbheṇa rājaśriyamudvahantī na sāvabudhyeta nṛpaṃ svakukṣau // 121 //
anāthaśāleva bhavopapattirantarvatīstrīvadaśuddhasattvāḥ /
tadgarbhavatteṣvamalaḥ sa dhāturbhavanti yasminsati te sanāthāḥ // 122 //
yadvat strī malināmvarāvṛtatanurbībhatsarūpānvitā
vindedduḥkhamanāthaveśmani paraṃ garbhāntarasthe nṛpe /
tadvat kleśavaśādaśāntamanaso duḥkhālayasthā janāḥ
sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi // 123 //

mṛtpaṅkalepasadṛśāḥ kleśāḥ / kanakabimbavattathāgatadhāturiti /

hemno yathāntaḥkvathitasya pūrṇaṃ bimbaṃ bahirmṛnmayamekṣya śāntam /
(Rgv 66) antarviśuddhyai kanakasya tajjñaḥ saṃcodayedāvaraṇaṃ bahirdhā // 124 //
prabhāsvaratvaṃ prakṛtermalānāmāgantukatvaṃ ca sadāvalokya /
ratnākarābhaṃ jagadagrabodhirviśodhayatyāvaraṇebhya evam // 125 //
yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargataṃ
syācchānta tadavetya ratnakuśalaḥ saṃcodayenmṛttikām /
tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvavid
dharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim // 126 //

udāharaṇānāṃ piṇḍārthaḥ /

ambujabhramaraprāṇituṣoccārakṣitiṣvatha /
phalatvakpūtivastrastrīgarbhamṛtkośakeṣvapi // 127 //
buddhavanmadhuvatsārasuvarṇanidhivṛkṣavat /
ratnavigrahavaccakravartivaddhemabimba vat // 128 //
sattvadhātorasaṃbaddhaṃ kleśakośeṣvanādiṣu /
cittaprakṛtivaimalyamanādimadudāhṛtam // 129 //

samāsato 'nena tathāgatagarbhasūtrodāharaṇanirdeśena kṛtsnasya sattvadhātoranādicittasaṃkleśadharmāgantukatvamanādicittavyavadānadharmasahajāvinirbhāgatā ca (Rgv 67) paridīpitā / tata ucyate / cittasaṃkleśāt sattvāḥ saṃkliṣyante cittavyavadānādviśudhyanta iti / tatra katamaścittasaṃkleśo yamadhikṛtya navadhā padmakośādidṛṣṭāntadeśanā /

rāgadviḍ mohatattīvraparyavasthāna vāsanāḥ /
dṛṅmārgabhāvanāśuddhaśuddhabhūmigatā malāḥ // 130 //
padmakośādidṛṣṭāntairnavadhā saṃprakāśitāḥ /
aparyantopasaṃkleśakośakoṭyastu bhedataḥ // 131 //

samāsata ime na va kleśāḥ prakṛtipariśuddhe 'pi tathāgatadhātau padmakośādaya iva buddhabimbādiṣu sadāgantukatayā saṃvidyante / katame nava / tadyathā rāgānuśayalakṣaṇaḥ kleśaḥ / dveṣānuśayalakṣaṇaḥ / mohānuśayalakṣaṇaḥ / tīvrarāgadveṣamohaparyavasthānalakṣaṇaḥ / avidyāvāsabhūmisaṃgṛhītaḥ / darśanaprahātavyaḥ / bhāvanāprahātavyaḥ / aśuddhabhūmigataḥ / śuddhabhūmigataśca / tatra ye laukikavītarāgasāntānikāḥ kleśā āniñjyasaṃskāropacayahetavo rūpārūpyadhātunirvartakā lokottarajñānavadhyāsta ucyante rāgadveṣamohānuśayalakṣaṇā iti / ye rāgādicaritasattvasāntānikāḥ puṇyāpuṇyasaṃskāropacayahetavaḥ kevalakāmadhātunirvartakā aśubhādibhāvajñānavadhyāsta ucyante tīvrarāgadveṣamohaparyavasthānalakṣaṇā iti / ye 'rhatsāntānikā anāsravakarmapravṛttihetavo vimalamanomayātmabhāvanirvartakāstathāgatabodhijñānavadhyāsta ucyante 'vidyāvāsabhūmisaṃgṛhītā iti / dvividhaḥ śaikṣaḥ pṛthagjana āryaśca / tatra ye pṛthagjanaśaikṣasāṃtānikāḥ prathamalokottaradharmadarśanajñānavadhyāsta ucyante darśanaprahātavyā (Rgv 68) iti / ya āryapudgalaśaikṣasāntānikā yathādṛṣṭalokottaradharmabhāvanājñānavadhyāsta ucyante bhāvanāprahātavyā iti / ye 'niṣṭhāgatabodhisattvasāntānikāḥ saptavidhajñānabhūmivipakṣā aṣṭāmyādibhūmitrayabhāvanājñānavadhyāsta ucyante 'śuddhabhūmigatā iti / ye niṣṭhāgatabodhisattvasāntānikā aṣṭamyādibhūmitrayabhāvanājñānavipakṣā vajropamasamādhijñānavadhyāsta ucyante śuddhabhūmigatā iti / ete

nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam /
navabhiḥ padmakośādidṛṣṭāntaiḥ saṃprakāśitāḥ // 132 //

vistareṇa punareta eva caturaśītisahasraprakārabhedena tathāgatajñānavadaparyantā bhavanti yairaparyantakleśakośakoṭigūḍhastathāgatagarbha ucyate /

bālānāmarhatāmebhiḥ śaikṣāṇāṃ dhīmatāṃ kramāt /
malaiścaturbhirekena dvābhyāṃ dvābhyāmaśuddhatā // 133 //

yaduktaṃ bhagavatā / sarvasattvāstathāgatagarbha iti / tatra sarvasattvāḥ saṃkṣepeṇocyante caturvidhāstadyathā pṛthagjanā arhantaḥ śaikṣā bodhisattvāśceti / tatraiṣāmanāsrave dhātau yathākramaṃ caturbhirekena dvābhyāṃ dvābhyāṃ ca kleśamalābhyāmaśuddhiḥ paridīpitā /

kathaṃ punarime nava rāgādayaḥ kleśāḥ padmakośādisadṛśā veditavyāḥ / kathaṃ ca tathāgatadhātorbuddhabimbādisādharmyamanugantavyamiti /

tatpadmaṃ mṛdi saṃbhūtaṃ purā bhūtvā manoramam /
aramyamabhavat paścādyathā rāgaratistathā // 134 //
bhramarāḥ prāṇīno yadvaddaśanti kupitā bhṛśam /
duḥkha janayati dveṣo jāyamānastathā hṛdi // 135 //
(Rgv 69) śālyādīnāṃ yathā sāramavacchannaṃ bahistuṣaiḥ /
mohāṇḍakośasaṃchannamevaṃ sārārthadarśanam // 136 //
pratikūlaṃ yathāmedhyamevaṃ kāmā virāgiṇām /
kāmasevānimittatvāt paryutthānānyamedhyavat // 137 //
vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim /
svayaṃbhūtvaṃ tathāvidyāvāsabhūmyāvṛtā janāḥ // 138 //
yathā bījatvagucchittiraṅkurādikramodayāt /
tathā darśanaheyānāṃ vyāvṛttistattvadarśanāt // 139 //
hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ /
bhāvanājñānaheyānāṃ pūtivastranidarśanam // 140 //
garbhakośamalaprakhyāḥ saptabhūmigatā malā /
vikośagarbhavajjñānamavikalpaṃ vipākavat // 141 //
mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ /
vajropamasamādhānajñānavadhyā mahātmanām // 142 //
evaṃ padmādibhistulyā nava rāgādayo malāḥ /
dhātorbuddhādisādharmyaṃ svabhāvatrayasaṃgrahāt // 143 //

trividhaṃ svabhāvamadhikṛtya cittavyavadānahetostathāgatagarbhasya navadhā buddhābimbādisādharmyamanugantavyam / trividhaḥ svabhāvaḥ katamaḥ /
svabhāvo dharmakāyo 'sya tathatā gotramityapi /
tribhirekena sa jñeyaḥ pañcabhiśca nidarśanaiḥ // 144 //

tribhirbuddhabimbamadhusāradṛṣṭāntairdharmakāyasvabhāvaḥ sa dhāturavagantavyaḥ / ekena suvarṇadṛṣṭāntena tathatāsvabhāvaḥ / pañcabhirnidhitarutnavigrahacakravartikanakabimbadṛṣṭāntaistrividhabuddhakāyotpattigotrasvabhāva (Rgv 70) iti / tatra dharma kāyaḥ katamaḥ /

dharmakāyo dvidhā jñeyo dharmadhātuḥ sunirmalaḥ /
tanniṣyandaśca gāmbhīryavaicitryanayadeśanā // 145 //

dvividho buddhānāṃ dharmakāyo 'nugantavyaḥ / suviśuddhśca dharmadhātoravikalpajñānagocaraviṣayaḥ / sa ca tathāgatānāṃ pratyātmamadhigamadharmamadhikṛtya veditavyaḥ / tatprāptihetuśca suviśuddhadharmadhātuniṣyando yathāvainayikaparasattveṣu vijñaptiprabhavaḥ / sa ca deśanādharmamadhikṛtya veditavyaḥ / deśanā punardvividhā sūkṣmaudārikadharmavyavasthānanayabhedāt / yaduta gambhīrabodhisattvapiṭakadharmavyavasthāna nayadeśanā ca paramārthasatyamadhikṛtya vicitrasūtrageyavyākaraṇagāthodānanidānādivividhadharmavyavasthānanayadeśanā ca saṃvṛtisatyamadhikṛtya /

lokottaratvālloke 'sya dṛṣṭāntānupalabdhitaḥ /
dhātostathāgatenaiva sādṛśyamupapapāditam // 146 //
madhvekarasavat sūkṣmagambhīranayadeśanā /
nānāṇḍasāravajjñeyā vicitranayadeśanā // 147 //

ityevamebhistribhirbuddhabimbamadhusāradṛṣṭāntaistathāgatadharmakāyena niravaśeṣasattvadhātuparispharaṇārthamadhikṛtya tathāgatasyeme garbhāḥ sarvasattvā itiparidīpitam / na hi sa kaścitsattvaḥ sattvadhātau saīvidyate yastathāgatadharmakāyādvahirākāśadhātoriva rūpam / evaṃ hyāha /

(Rgv 71) yathāmbaraṃ sarvagataṃ sada mataṃ tathaiva tatsarvagataṃ sadā matam /
yathāmbaraṃ rūpagateṣu sarvagaṃ tathaiva tatsattvagaṇeṣu sarvagamiti //

prakṛteravikāritvāt kalyāṇatvādviśuddhitaḥ /
hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam // 148 //

yaccittamaparyantakleśaduḥkhadharmānugatamapi prakṛtiprabhāsvaratayā vikārānudāhṛterataḥ kalyāṇasuvarṇavadananyathābhāvārthena tathatetyucyate / sa ca sarveṣāmapi mithyātvaniyatasaṃtānānāṃ sattvānāṃ prakṛtinirviśiṣṭānāṃ sarvāgantukamalaviśuddhimāgatastathāgata iti saṃkhyāṃ gacchati / evamekena suvarṇadṛṣṭāntena tathatāvyatibhedārthamadhikṛtya tathāgatastathataiṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam / cittaprakṛtiviśuddhyadvayadharmatāmupādāya yathoktaṃ bhagavatā / tatramañjuśrīstathāgata ātmopādānamūlaparijñātāvī / ātmaṃviśuddhyā sarvasattvaviśuddhimanugataḥ / yā cātmaviśuddhiryā ca sattvaviśuddhiradvayaiṣādvaidhikāro ti / evaṃ hyāha /

sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā /
tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehina iti //

gotraṃ tad dvividhaṃ jñeyaṃ nidhānaphalavṛkṣavat /
anādiprakṛtisthaṃ ca samudānītamuttaram // 149 //
(Rgv 72) buddhakāyatrayāvāptirasmādgotradvayānmatā /
prathamātprathamaḥ kāyo dvitī yāddvau tu paścimau // 150 //
ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ /
akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ // 151 //
mahādharmādhirājatvāt sāmbhogaścakravartivat /
pratibimbasvabhāvatvānnirmāṇaṃ hemabimbavat // 152 //

ityevamebhiravaśiṣṭaiḥ pañcabhirnidhitaruratnavigrahacakravartikanakabimbadṛṣṭāntaistri vidhabuddhakāyotpattigotrasvabhāvārthamadhikṛtya tathāgatadhātureṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam / trividhabuddhakāyaprabhāvitatvaṃ hi tathāgatatvam / atastatprāptaye hetustathāgatadhāturiti / hetvartho 'tra dhātvarthaḥ / yata āha / tatra ca sattve sattve tathāgatadhāturutpanno garbhagataḥ saṃvidyate na ca te sattvā budhyante iti / evaṃ hyāha /
anādikāliko dhātuḥ sarvadharmasamāśrayaḥ /
tasmin sati gatiḥ sarvā nirvāṇādhigamo 'pi ca //

tatra kathamanādikālikaḥ / yattathāgatagarbhamevādhikṛtya bhagavatā pūrva koṭirna prajñāyata iti deśitaṃ prajñaptam / dhāturiti / yadāha / yo 'yaṃ bhagavaṃstathāgatagarbho (Rgv 73) lokottaragarbhaḥ prakṛtipariśuddhagarbha iti / sarvadharmasamāśraya iti / yadāha / tasmādbhagavaṃstathāgatagarbho niśraya ādhāraḥ pratiṣṭhāsaṃbaddhānāmavinirbhāgānāmamuktajñānānāmasaṃskṛtānāṃ dharmāṇām / asaṃbaddhānāmapi bhagavan vinirbhāgadharmāṇāṃ muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbha iti / tasmin sati gatiḥ sarveti / yadāha / sati bhagavaṃstathāgarbhe saṃsāra iti parikalpamasya vacanāyeti / nirvāṇādhigamo 'pi ceti / yadāha / tathāgatagarbhaśced bhagavanna syānna syādduḥkhe 'pi nirvinna nirvāṇecchā prārthanā praṇidhirveti vistaraḥ /

sa khalveṣa tathāgatagarbho dharmakāyāṃvipralambhastathatāsaṃbhinnalakṣaṇo niyatagotrasvabhāvaḥ sarvadā ca sarvatra ca niravaśeṣayogena sattvadhātāviti draṣṭavyaṃ dharmatāṃ pramāṇīkṛtya / yathoktam / eṣā kulaputra dharmāṇāṃ dharmatā / utpādādvā tathāgatānāmanutpādādvā sadaivaite sattvāstathāgatagarbhā iti / yaiva cāsau dharmatā saivātra yuktiryoga upāyaḥ paryāyaḥ / evameva tatsyāt / anyathā naiva tatsyāditi / sarvatra dharmataiva pratiśaraṇam / dharmataiva yuktiścittanidhyāpanāya cittasaṃjñāpanāya / sā na cintayitavyā na vikalpayitavyādhimoktavyeti /

(Rgv 74) śraddhayaivānugantavyaṃ paramārthe svayaṃbhuvām /
na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam // 153 //

samāsata ime catvāraḥ pudgalāstathāgatagarbhadarśanaṃ pratyacakṣuṣmanto vyavasthitāḥ / katame catvāraḥ / yaduta pṛthagjanaḥ śrāvakaḥ pratyekabuddho navayānasaṃprasthitaśca bodhisattvaḥ / yathoktam / agocaro 'yaṃ bhagavaṃstathāgatagarbhaḥ satkāyadṛṣṭipatitānāṃ viparyāsābhiratānāṃ śūnyatāvikṣiptacittānāmiti / tatra satkāyadṛṣṭipatitā ucyante bālapṛthagjanāḥ / tathā hi te 'tyantasāsravaskandhādīndharmānātmata ātmīyataścopagamyāhakāramamakārābhiniviṣṭāḥ satkāyanirodhamanāsravadhātumadhimoktumapi nālam / kutaḥ punaḥ sarvajñaviṣayaṃ tathāgatagarbhamavabhotsyanta iti / nedaṃ sthānaṃ vidyate / tatra viparyāsābhiratā ucyante śrāvakapratyekabuddhāḥ / tatkasmāt / te 'pi hi nitye tathāgatagarbhe satyuttaribhāvayitavye tannityasaṃjñābhāvanāviparyayeṇānityasaṃjñābhāvanābhiratāḥ / sukhe tathāgatagarbhe satyuttaribhāvayitavye tatsukhasaṃjñābhāvanāviparyayeṇa duḥkhasaṃjñābhāvanābhiratāḥ / ātmani tathāgatagarbhe satyuttaribhāvayitavye tadātmasaṃjñābhāvanāviparyayeṇānātmasaṃjñābhāvanābhiratāḥ / śubhe tathāgatagarbheḥ satyuttaribhāvayitavye tacchubhasaṃjñābhāvanāviparyayeṇāśubhasaṃjñābhāvanā bhiratāḥ / evamanena paryāyeṇa sarvaśrāvakapratyekabuddhānāmapi dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ sa paramanityasukhātmaśubhalakṣaṇo dhāturityuktam / yathā ca sa vipayāsābhiratānāmanityaduḥkhānātmāśubhasaṃjñānāmagocarastathā vistareṇa mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ /

tadyathāpi nāma bhikṣavo grīṣmakāle vartamāne salilabandhanaṃ baddhvā svaiḥ svairmaṇḍanakoparbhogairjanāḥ salile krīḍeyuḥ / atha tatraiko jātyaṃ vaiḍūryamaṇimantarudake (Rgv 75) sthāpayet / tatastasya vaiḍūryasyārthe sarve te maṇḍanakāni tyaktvā nimajjeyuḥ / atha yattatrāsti śarkaraṃ kaṭhalyaṃ vā tatte maṇiriti manyamānā gṛhītvā mayā labdho maṇirityutsṛjyotsṛjya vāpītire sthitvā nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ / tacca vāpyudakaṃ maṇiprabhāvena tatprabheva bhrājeta / evaṃ teṣāṃ tadudakaṃ bhrājamānaṃ dṛṣṭvāho maṇiriti guṇasaṃjñā pravarteta / atha tatraika upāyakuśalo medhāvī maṇiṃ tattvataḥ pratilabheta / evameva bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubha miti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ dharmatattvama jānadbhistatsarva ghaṭitaṃ nirarthakam / tasmād bhikṣavo vāpīśarkarakaṭhalyavyavasthitā iva mā bhūtā upāyakuśalā yūyaṃ bhavata / yadyad bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubhamiti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ tatra tatraiva nityasukhaśabhātmakāni santīti vistareṇa paramadharmatattvavyavasthānamārabhya viparyāsabhūtanirdeśo yathāsūtramanugantavyaḥ /

tatra śūnyatāvikṣiptacittā ucyante navayāna saṃprasthitā bodhisattvastathāgatagarbhaśūnyatārthanayavipranaṣṭāḥ / ye bhāvavināśāya śūnyatāvimokṣamukhamicchanti sata eva dharmasyottarakālamucchedo vināśaḥ parinirvāṇamiti / ye vā punaḥ śūnyatopalambhena śūnyatāṃ pratisaranti śūnyatā nāma rūpādivyatirekeṇa kaścidbhā vo 'sti yamadhigamiṣyāmo bhāvayiṣyāma iti / tatra katamaḥ sa tathāgatagarbhaśūnyatārthanaya ucyate /

(Rgv 76) nāpaneyamataḥ kiṃcidupaneyaṃ na kiṃcana /
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // 154 //
śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ /
aśūnyo 'nuttarairdharmairavinirbhāgalakṣaṇaiḥ // 155 //

kimanena paridīpitam / yato na kiṃcidapaneyamastyataḥ prakṛtipariśuddhāt tathāgatadhātoḥ saṃkleśanimittamāgantukamalaśūnyatāprakṛtitvādasya / nāpyatrakiṃcidupaneyamasti vyavadānanimittamavinirbhāgaśuddhadharmaprakṛtitvāt / tata ucyate / śūnyastathāgatagarbho vinirbhāgairmuktajñaiḥ sarvakleśakośaiḥ / aśūnyo gaṅgānadīvālikāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti / evaṃ yadyatra nāsti tattena śūnyamiti samanupaśyati / yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti / samāropāpavādāntaparivarjanādaparyantaṃ śūnyatālakṣaṇamanena ślokadvayena paridīpitam / tatra yeṣāmitaḥ śūnyatārthanayādvahiścittaṃ vikṣipyate visarati na samādhīyate naikāgrībhavati tena te śūnyatāvikṣiptacittā ucyante / na hi paramārthaśūnyatājñānamukhamantareṇa śakyate 'vikalpo dhāturadhigantuṃ sākṣātkartum / idaṃ ca saṃdhāyoktam / tathāgatagarbhajñānameva tathāgatānāṃ śūnyatājñānam / tathāgatagarbhaśca sarvaśrāvakapratyekabuddhairadṛṣṭapūrvo 'nadhigatapūrva iti vistaraḥ / sa khalveṣa tathāgatagarbho yathā dharmadhātugarbhastathā satkāyadṛṣṭipatitānāmagocara ityuktaṃ dṛṣṭipratipakṣatvāddharmadhātoḥ / yathā dharmakāyo lokottaradharma garbhastathā viparyāsābhiratānāmagocara ityuktamanityādilokadharmapratipakṣeṇa lokottaradharmaparidīpanāt / yathā prakṛtipariśuddhadharmagarbhastathā śūnyatāvikṣiptānāmagocara ityuktamāgantukamalaśūnyatāprakṛtitvādviśuddhiguṇadharmāṇāmavinirbhāgalokottaradharmakāyaprabhāvitānāmiti / (Rgv 77) tatra yadekanayadharmadhātvasaṃbhedajñānamukhamāgamya lokottaradharmakāyaprakṛtipariśuddhivyavalokanamidamatra yathābhūtajñānadarśanamabhipretaṃ yena daśabhūmisthitā bodhisattvāstathāgatagarbhamīṣatpaśyantītyuktam / evaṃ hyāha /

chidrābhre nabhasīva bhāskara iha tvaṃ śuddhabuddhīkṣaṇair
āryerapyavalokyase na sakalaḥ prādeśikībuddhibhiḥ /
jñeyānantanabhastalapravisṛtaṃ te dharmakāyaṃ tu te
sākalyena vilokayanti bhagavan yeṣāmanantā matiriti //

yadyevamasaṅganiṣṭhābhūmipratiṣṭhitānāmapi paramāryāṇāmasarvaviṣaya eṣa durdṛśo dhātuḥ / tatkimanena bālapṛthagjanamārabhya deśiteneti / deśanāprayojanasaṃgrahe ślokau / ekena praśno dvitīyena vyākaraṇam /

śūnyaṃ sarvaṃ sarvathā tatra tatra jñeyaṃ meghasvapnamāyākṛtābham /
ityuktvaivaṃ buddhadhātuḥ punaḥ kiṃ sattve sattve 'stīti buddhairihoktam // 156 //
līnaṃ cittaṃ hīnasattveṣvavajñābhūtagrāho bhūtadharmāpavādaḥ /
ātmasnehaścādhikaḥ pañca doṣā yeṣāṃ teṣāṃ tatprahāṇārthamuktam // 157 //

asya khalu ślokadvayasyārthaḥ samāsena daśabhiḥ ślokairveditavyaḥ /
(Rgv 78) viviktaṃ saṃskṛtaṃ sarvaprakāraṃ bhūtakoṭiṣu /
kleśakarmavipākārthaṃ meghādivadudāhṛtam // 158 //
kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat /
māyānirmitavat skandhā vipākāḥ kleśakarmaṇām // 159 //
pūrvamevaṃ vyavasthāpya tantre punarihottare /
pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam // 160 //
tathā hyaśravaṇādasya bodhau cittaṃ na jāyate /
keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ // 161 //
bodhicittodaye 'pyasya śreyānasmīti manyataḥ
bodhyanutpannacitteṣu hīnasaṃjñā pravartate // 162 //
tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate tataḥ /
abhūtaṃ parigṛhṇāti bhūtamarthaṃ na vindate // 163 //
abhūtaṃ sattvadoṣāste kṛtrimāgantukatvataḥ /
bhūtaṃ taddoṣanairātmyaṃ śuddhiprakṛtayo guṇāḥ // 164 //
gṛhṇan doṣānasadbhūtān bhūtānapavadanu guṇān /
maitrīṃ na labhate dhīmān sattvātmasamadarśikām // 165 //
tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam /
prajñā jñānaṃ mahāmaitrī pañcadharmodayāttataḥ // 166 //
niravajñaḥ samaprekṣī nirdoṣo guṇavānasau /
ātmasattvasamasnehaḥ kṣipramāpnoti buddhatām // 167 //

iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatagarbhādhikāraḥ prathama paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ // 1 //


(Rgv 79)
2. dvitīya pariccheda

uktā samalā tathatā / nirmalā tathatedānīṃ vaktavyā / tatra katamā nirmalā tathatā yāsau buddhānāṃ bhagavatāmanāsravadhātau sarvākāramalavigamādāśrayaparivṛttirvyavasthāpyate / sā punaraṣṭau padārthānadhikṛtya samāsato veditavyā / aṣṭau padārthāḥ katame /

śuddhiḥ prāptirvisaṃyogaḥ svaparārthastadāśrayaḥ /
gambhīryaudāryamāhātmyaṃ yāvatkālaṃ yathā ca tat // 1 //

ityete 'ṣṭau padārthā yathāsaṃkhyamanena ślokena paridīpitāḥ / tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛttyartho nityārtho 'cintyārthaḥ / tatra yo 'sau dhāturavinirmuktakleśakośastathāgatagarbha ityukto bhagavatā / tadviśuddhirāśrayaparivṛtteḥ svabhāvo veditavyaḥ / yata āha / yo bhagavan sarvakleśakośakoṭigūḍhe tathāgatagarbhe niṣkāṅkṣaḥ sarvakleśakośavinirmuktestathāgatadharmakāye 'pi sa niṣkāṅkṣa iti / dvividhaṃ jñānaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca / laukikalokottarajñānamāśrayaparivṛttihetuḥ prāptiśabdena paridīpitaḥ / prāpyate 'neneti prāptiḥ / tatphalaṃ dvividham / dvividho visaṃyogaḥ kleśāvaraṇavisaṃyogo jñeyāvaraṇavisaṃyogaśca / yathākramaṃ svaparārthasaṃpādanaṃ karma / tadadhiṣṭhānasamanvāgamo yogaḥ / tribhirgāmbhīryaudāryamāhātmyaprabhavitairbuddhakāyairnityamā bhavagateracintyena prakāreṇa vartanaṃ vṛttiriti / uddānam /

svabhāvahetuphalataḥ karmayogapravṛttitaḥ /
tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ // 2 //

(Rgv 80) tatra svabhāvārthe hetvarthe cārabhya buddhatve tatprāptyupāye ca ślokaḥ /

buddhatvaṃ prakṛtiprabhāsvaramiti proktaṃ yadāgantuka- kleśajñeyaghanābhrajālapaṭalacchannaṃ ravivyomavat /
sarvairbuddhaguṇairupetamamalairnityaṃ dhruvaṃ śāśvataṃ
dharmāṇāṃ tadakalpanapravicayajñānāśrayādāpyate // 3 //
asya ślokasyārthaḥ samāsena caturbhiḥ ślokairveditavyaḥ /
buddhatvamavinirbhāgaśukladharmaprabhāvitam /
ādityākāśavajjñānaprahāṇadvayalakṣaṇam // 4 //
gaṅgātīrarajo 'tītairbuddhadharmaiḥ prabhāsvaraiḥ /
sarvairakṛtakairyuktamavinirbhāgavṛtibhiḥ // 5 //
svabhāvāpariniṣpattivyāpitvāgantukatvataḥ /
kleśajñeyāvṛtistasmānmeghavat samudāhṛtā // 6 //
dvayāvaraṇaviśleṣaheturjñānadvayaṃ punaḥ /
nirvikalpa ca tatpṛṣṭhalabdhaṃ tajjñānamiṣyate // 7 //

yaduktamāśrayaparivṛtteḥ svabhāvo viśuddhiriti tatra viśuddhiḥ samāsato dvividhā / prakṛtiviśuddhirvaimalyaviśuddhiśca / tatra prakṛtiviśuddhiryā vimuktirna ca visaṃyogaḥ prabhāsvarāyāścittaprakṛterāgantukamalāvisaṃyogāt / vaimalyaviśuddhirvimuktirvisaṃyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṃyogāt / tatra vaimalyaviśuddhau phalārthamārabhya dvau ślokau /

(Rgv 81) hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ
sakala eva śaśāṅko rāhuvaktrādvimuktaḥ /
raviriva jaladādikleśanirmuktaraśmir
vimalaguṇayutatvādbhāti muktaṃ tadeva // 8 //
munivṛṣamadhusārahemaratnapravaranidhānamahāphaladrumābham /
sugatavimalaratnavigrahāgrakṣitipatikāñcanabimbavajjinatvam // 9 //

asya khalu ślokadvayasyārthaḥ samāsato 'ṣṭābhiḥ ślokairveditavyaḥ /

rāgādyāgantukakleśaśuddhirambuhradādivat /
jñānasya nirvikalpasya phalamuktaṃ samāsataḥ // 10 //
sarvākāravaropetabuddhabhāvanidarśanam /
phalaṃ tatpṛṣṭhalabdhasya jñānasya paridīpitam // 11 //
svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ /
vineyāmburuhadhyānavāryabhiṣyandanācca tat // 12 //
dveṣarāhupramuktatvā nmahāmaitrīkṛpāṃśubhiḥ /
jagatspharaṇataḥ pūrṇavimalendūpamaṃ ca tat // 13 //
mohābhrajālanirmokṣājjagati jñānaraśmibhiḥ /
tamovidhamanāttacca buddhatvamamalārkavat // 14 //
atulyatulyadharmatvāt saddharmarasadānataḥ /
phalguvyapagamāttacca sugatakṣaudrasāravat // 15 //
(Rgv 82) pavitratvādguṇadravyadāridrayavinivartanāt /
vimuktiphaladānācca suvarṇanidhivṛkṣavat // 16 //
dharmaratnātmabhāvatvād dvipadāgrādhipatyataḥ /
rūparatnākṛtitvācca tadratnanṛpa bimbavat // 17 //

yattu dvividhaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca jñānamāśrayaparivṛtterheturvisaṃyogaphalasaṃjñitāyāḥ / tatkarma svaparārthasaṃpādanamityuktam / tatra katamā svaparārthasaṃpat / yā savāsanakleśajñeyāvaraṇavimokṣādanāvaraṇadharmakāyaprāptiriyamucyate svārthasaṃpattiḥ / yā tadūrdhvamā lokādanābhogataḥ kāyadvayena saṃdarśanadeśanāvibhutvadvayapravṛttiriyamucyate parārthasaṃpattiriti / tasyāṃ svaparārthasaṃpattau karmārthamārabhya trayaḥ ślokāḥ /

anāsravaṃ vyāpyavināśadharmi ca dhruvaṃ śivaṃ śāśvatamacyutaṃ padam /
tathāgatatvaṃ gaganopamaṃ satām ṣaḍindiyārthānubhaveṣu kāraṇam // 18 //
vibhūtirūpārthavidarśane sadā nimittabhūtaṃ sukathāśuciśrave /
tathāgatānāṃ śuciśīlajighraṇe mahāryasaddharmarasāgravindane // 19 //
(Rgv 83) samādhisaṃsparśasukhānubhūtiṣu svabhāvagāmbhīryanayāvabodhane /
susūkṣmacintāparamārthagavharaṃ tathāgatavyoma nimittavarjitam // 20 //

asya khalu ślokatrayasyārthaḥ samāsato 'ṣṭabhiḥ ślokairveditavyaḥ /

karma jñānadvayasyatadveditavyaṃ samāsataḥ /
pūraṇaṃ muktikāyasya dharmakāyasya śodhanam // 21 //
vimuktidharmakāyau ca veditavyau dvirekadhā /
anāsravatvādvyāpitvādasaṃskṛtapadatvataḥ // 22 //
anāsravatvaṃ kleśānāṃ savāsanani rodhataḥ /
asaṅgāpratighātatvājjñānasya vyāpitā matā // 23 //
asaṃskṛtatvamatyantamavināśasvabhāvataḥ /
avināśitvamuddeśastannirdeśo dhruvādibhiḥ // 24 //
nāśaścaturvidho jñeyo dhruvatvādiviparyayāt /
pūrtirvikṛtirucchittiracintyanamanacyutiḥ // 25 //
tadabhāvāddhruvaṃ jñeyaṃ śivaṃ śāśvatamacyutam /
padaṃ tadamalajñānaṃ śukladharmāspadatvataḥ // 26 //
yathānimittamākāśaṃ nimittaṃ rūpadarśane /
śabdagandharaspṛśyadharmāṇāṃ ca śravādiṣu // 27 //
(Rgv 84) indriyārtheṣu dhīrāṇāmanāsravaguṇodaye /
hetuḥ kāyadvayaṃ tadvadanāvaraṇayogataḥ // 28 //

yaduktamākāśalakṣaṇo buddha iti tatpāramārthikamāveṇikaṃ tathāgatānāṃ buddhalakṣaṇamabhisaṃdhāyoktam / evaṃ hyāha / saṃceddvātriṃśanmahāpuruṣalakṣaṇaistathāgato draṣṭavyo 'bhaviṣyattadrājāpi cakravartī tathāgato 'bhaviṣyaditi / tatra paramārthalakṣaṇe yogārthamārabhya ślokaḥ /

acintyaṃ nityaṃ ca dhruvamatha śivaṃ śāśvatamatha
praśāntaṃ ca vyāpi vyapagatavikalpaṃ gaganavat /
asaktaṃ sarvatrāparatighaparuṣasparśavigataṃ
na dṛśyaṃ na grāhyaṃ śubhamapi ca buddhatvamamalam // 29 //

atha khalvasya ślokasyārthaḥ samāsato 'ṣṭābhiḥ ślokairveditavyaḥ /

vimuktidharmakāyābhyāṃ svaparārtho nidarśitaḥ /
svaparārthāśraye tasmin yogo 'cintyādibhirguṇaiḥ // 30 //
acintyamanugantavyaṃ trijñānāviṣayatvataḥ /
sarvajñajñānaviṣayaṃ buddhatvaṃ jñānadehibhiḥ // 31 //
śrutasyāviṣayaḥ saukṣmyāccintāyāḥ paramārthataḥ /
laukyādibhāvanāyāśca dharmatāgavharatvataḥ // 32 //
dṛṣṭapūrvaṃ na tadyasmādvālairjātyandhakāyavat /
āryaiśca sūtikāmadhyasthita bālārkabimbavat // 33 //
utpādavigamānnityaṃ nirodhavigamāddhruvam /
śivametaddvayābhāvācchāśvataṃ dharmatāsthiteḥ // 34 //
(Rgv 85) śāntaṃ nirodhasatyatvādvyāpi sarvāvabodhataḥ /
akalpamapratiṣṭhānādasaktaṃ kleśahānitaḥ // 35 //
sarvatrāpratighaṃ sarvajñeyāvaraṇaśuddhitaḥ /
paruṣasparśanirmuktaṃ mṛdukarmaṇyabhāvataḥ // 36 //
adṛśyaṃ tadarūpitvādagrāhyamanimittataḥ /
śubhaṃ prakṛtiśuddhatvādamalaṃ malahānitaḥ // 37 //

yatpunaretadākāśavadasaṃskṛtaguṇāvinirbhāgavṛttyāpi tathāgatatvāmā bhavagateracintyamahopāyakruṇājñānaparikarmaviśeṣeṇa jagaddhitasukhādhānanimittamamalai stribhiḥ svabhāvikasāṃbhogikanairmāṇikaiḥ kāyairanuparatamanucchinnamanābhogena pravartata iti draṣṭavyamāveṇīkadharmayutatvāditi / tatra vṛttyarthamārabhya buddhakāyavibhāge catvāraḥ ślokāḥ /

anādimadhyāntamabhinnamadvayaṃ tridhā vimuktaṃ vimalāvikalpakam /
samāhitā yoginastatprayatnāḥ paśyanti yaṃ dharmadhātusvabhāvam // 38 //
ameyagaṅgāsikatātivṛttairguṇairacintyairasamairupetaḥ /
(Rgv 86) savāsanonmūlitasarvadoṣastathāgatānāmamalaḥ sa dhātuḥ // 39 //
vicitrasaddharmamayūkhavigrahairjagadvimokṣārthasamāhṛtodyamaḥ /
kriyāsu cintāmaṇirājaratnavadvicitrabhāvo na ca tatsvabhavavān // 40 //
lokeṣu yacchāntipathāvatāraprapācanāvyākaraṇe nidānam /
bimbaṃ tadapyatra sadāvaruddhamākāśadhātāviva rūpadhātuḥ // 41 //

eṣāṃ khalu caturṇāṃ ślokānāṃ piṇḍārtho viṃśatiślokairveditavyaḥ /

yattadbuddhatvamityuktaṃ sarvajñatvaṃ svayaṃbhuvām /
nirvṛtiḥ paramācintyaprāptiḥ pratyātmaveditā // 42 //
tatprabhedastribhiḥ kāyairvṛttiḥ svābhāvikādibhiḥ /
gāmbhīryaidāryamāhātmyaguṇadharmaprabhāvitaiḥ // 43 //
tatra svabhāvikaḥ kāyo buddhānāṃ pañcalakṣaṇaḥ /
pañcākāraguṇopeto veditavyaḥ samāsataḥ // 44 //
asaṃskṛtamasaṃbhinnamantadvayavivarjitam /
kleśajñeyasamāpattitrayāvaraṇaniḥsṛtam // 45 //
(Rgv 87) vaimalyādavikalpatvādyogināṃ gocaratvataḥ /
prabhāsvaraṃ viśuddhaṃ ca dharmadhātoḥ svabhāvataḥ // 46 //
aprameyairasaṃkhyeyairacintyairasamairguṇaiḥ /
viśuddhipāramīprāptairyuktaṃ svābhāvikaṃ vapuḥ // 47 //
udāratvādagaṇyatvāt tarkasyāgocaratvataḥ /
kaivalyādvāsanocchitteraprameyādayaḥ kramāt // 48 //
vicitradharmasaṃbhogarūpadharmāvabhāsataḥ /
karuṇāśuddhiniṣyandasattvārthāsraṃsanatvataḥ // 49 //
nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ /
cintāmaṇiprabhāvarddheḥ sāṃbhogasya vyavasthitiḥ // 50 //
deśane darśane kṛtyāsraṃsane 'nabhisaṃskṛtau /
atatsvabhāvākhyāne ca citratoktā ca pañcadhā // 51 //
raṅgapratyayavaicitryādatadbhāvo yathā maṇeḥ /
sattvapratyayavaicitryādatadbhāvastathā vibhoḥ // 52 //
mahākaruṇayā kṛtsnaṃ lokamālokya lokavit /
dharmakāyādaviralaṃ nirmāṇaiścitrarūpibhiḥ // 53 //
jātakānyupapattiṃ ca tuṣiteṣu cyutiṃ tataḥ /
garbhā[va]kramaṇaṃ janma śilpasthānāni kauśalam // 54 //
(Rgv 88) antaḥpuraratikrīḍāṃ naiṣkramyaṃ duḥkhacārikām /
bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam // 55 //
saṃbodhiṃ dharmacakraṃ ca nirvāṇādhigamakriyām /
kṣetreṣvapariśuddheṣu darśayatyā bhavasthite // 56 //
anityaduḥkhanairātmyaśāntiśabdairupāyavit /
udvejya tribhavāt sattvān pratārayati nirvṛttau // 57 //
śāntimārgāvatīrṇāśca prāpyanirvāṇasaṃjñinaḥ /
saddharmapuṇḍarīkādidharmatattvaprakāśanaiḥ // 58 //
pūrvagrahānnivartyaitān prajñopāyaparigrahāt /
paripācyottame yāne vyākarotyagrabodhaye // 59 //
saukṣmyāt prabhāvasaṃpatterbālasārthātivāhanāt /
gāmbhīryau dāryamāhatmyameṣu jñeyaṃ yathākramam // 60 //
prathamo dharmakāyo 'tra rūpakāyau tu paścimau /
vyomni rūpagatasyeva prathame 'ntyasya vartanam // 61 //

tasyaiva kāyatrayasya jagaddhitasukhādhānavṛttau nityārthamārabhya ślokaḥ /

hetvānantyāt sattvadhātvakṣayatvāt kāruṇyaddhirjñānasaṃpattiyogāt /
(Rgv 89) dharmaiśvaryānmṛtyumārāvabhaṅgān naiḥsvā bhāvyācchāśvato lokanāthaḥ // 62 //

asya piṇḍārthaḥ ṣaḍbhiḥ ślokairveditavyaḥ /

kāyajīvitabhogānāṃ tyāgaiḥ saddharmasaṃgrahāt /
sarvasattvahitāyādipratijñottaraṇatvataḥ // 63 //
buddhatve suviśuddhāyāḥ karuṇāyāḥ pravṛttitaḥ /
ṛddhipādaprakāśācca tairavasthānaśaktitaḥ // 64 //
jñānena bhavanirvāṇadvayagrahavimuktitaḥ /
sadācintyasamādhānasukhasaṃpattiyogataḥ // 65 //
loke vicarato lokadharmairanupalepataḥ /
śamāmṛtapadaprāptau mṛtyumārāpracārataḥ // 66 //
asaṃskṛtasvabhāvasya munerādipraśāntitaḥ /
nityamaśaraṇānāṃ ca śaraṇābhyupapattitaḥ // 67 //
saptabhiḥ kāraṇairādyairnityatā rūpakāyataḥ /
paścimaiśca tribhiḥ śāsturnityatā dharmakāyataḥ // 68 //

sa cāyamāśrayaparivṛttiprabhāvitastathāgatānāṃ prāptinayo 'cintyanayenānugantavya iti /
acintyārthamārabhya ślokaḥ /

avākyavattvāt paramārthasaṃgrahādatarkabhūmerupamanivṛttitaḥ /
(Rgv 90) niruttaratvādbhavaśāntyanudgrahādacintya āryairapi buddhagocaraḥ // 69 //

asya piṇḍārthaścaturbhiḥ ślokairveditavyaḥ /

acintyo 'nabhilāpyatvādalāpyaḥ paramārthataḥ /
paramārtho 'pratavaryatvādatarkyo vyanumeyataḥ // 70 //
vyanumeyo 'nuttaratvādānuttaryamanudgrahāt /
anudgraho 'pratiṣṭhānādaguṇadoṣāvikalpanāt // 71 //
pañcabhiḥ kāraṇaiḥ saukṣmyādicintyo dharmakāyataḥ /
ṣaṣṭhenātattvabhāvitvādacintyo rūpakāyataḥ // 72 //
anuttarajñānamahākṛpādibhirguṇairacintyā guṇapāragā jināḥ /
ataḥ kramo 'ntyo 'yamapi svayaṃbhuvo 'bhiṣekalabdhā na maharṣayo viduriti // 73 //

iti ratnagotravibhāge mahāyānottaratantraśāstre bodhyadhikāro nāma dvitīyaḥ paricchedaḥ // 2 //


(Rgv 91)
3. tṛtīya pariccheda

uktā nirmalā tathatā / ye tadāśritā maṇiprabhāvarṇasaṃsthānavadabhinnaprakṛtayo 'śāntarnimalā guṇāsta idānīṃ vaktavyā iti / anantaraṃ buddhaguṇavibhāgamārabhya ślokaḥ /

svārthaḥ parārthaḥ paramārthakāyastadāśritā saṃvṛtikāyatā ca /
phalaṃ visaṃyogavipākabhāvādetaccatuḥ ṣaṣṭiguṇaprabhedam // 1 //

kimuktaṃ bhavati /

ātmasaṃpattyadhiṣṭhānaṃ śarīraṃ pāramārthikam /
parasaṃpattyadhiṣṭhānamṛṣeḥ sāṃketikaṃ vapuḥ // 2 //
visaṃyogaguṇaryuktaṃ vapurādyaṃ balādibhiḥ /
vaipākikairdvitīyaṃ tu mahāpuruṣalakṣaṇaiḥ // 3 //

ataḥ paraṃ ye ca balādayo yathā cānugantavyāstathatāmadhikṛtya granthaḥ /

balatvamajñānavṛteṣu vajravadviśāradatvaṃ pariṣatsu siṃhavat /
tathāgatāveṇikatāntarīkṣavan munerdvidhādarśanamambucandravat // 4 //

balānvita iti /

sthānāsthāne vipāke ca karmaṇāmindriyeṣu ca /
dhātuṣvapyadhimuktau ca mārge sarvatragāmini // 5 //
(Rgv 92) dhyānādikleśavaimalye nivāsānusmṛtāvapi /
divye cakṣuṣi śāntau ca jñānaṃ daśavidhaṃ balam // 6 //

vajravaditi /

sthānāsthānavipākadhātuṣu jagannānādhumuktau naye
saṃkleśavyavadāna indriyagaṇe pūrve nivāsasmṛtau /
divye cakṣuṣi cāsravakṣayavidhāvajñānavarmācala-
prākāradrumabhedanaprakiraṇacchedādvalaṃ vajravat // 7 //

caturveśāradyaprāpta iti /

sarvadharmābhisaṃbodhe vivandhapratiṣedhane /
mārgākhyāne nirodhāptau vaiśāradyaṃ caturvidham // 8 //
jñeye vastuni sarvathātmaparayorjñānāt svayaṃjñāpanād
dheye vastuni hānikāraṇakṛteḥ sevye vidhau sevanāt /
prāptavye ca niruttare 'tivimale prāpteḥ paraprāpaṇād
āryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit // 9 //

siṃhavaditi /

nityaṃ vanānteṣu yathā mṛgendro nirbhīranuttastagatirmṛgebhyaḥ /
(Rgv 93) munīndrasiṃho 'pi tathā gaṇeṣu svastho nirāsthaḥ sthiravikramasthaḥ // 10 //

aṣṭadaśāveṇikabuddhadharmasamanvāgata iti /

skhalitaṃ ravitaṃ nāsti śāsturna muṣitā smṛtiḥ /
na cāsamāhitaṃ cittaṃ nāpi nānatvasaṃjñitā // 11 //
nopekṣāpratisaṃkhyāya hānirna cchandavīryataḥ /
smṛtiprajñāvimuktibhyo vimuktijñānadarśanāt // 12 //
jñānapūrvaṃgamaṃ karma tryadhvajñānamanāvṛtam /
ityete 'ṣṭādaśānye ca gurorāveṇikā guṇāḥ // 13 //
nāsti praskhalitaṃ ravo muṣitatā citte na saṃbhedataḥ
saṃjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ /
vīryācca smṛtito viśuddhavimalaprajñāvimukteḥ sadā
mukti jñānanirdaśanācca nikhilajñeyārthasaṃdarśanāt // 14 //
sarvajñānupurojavānuparivartyartheṣu karmatrayaṃ
triṣvadhvasvaparāhata suvipulajñānapravṛttirdhruvam /
(Rgv 94) ityeṣā jinatā mahākaruṇayā yuktāvabuddhā jinair
yadbodhājjagati pravṛttamabhayadaṃ saddharmacakraṃ mahat // 15 //

ākāśavaditi /

yā kṣityādiṣu dharmatā na nabhasaḥ sā dharmatā vidyate
ye cānāvaraṇādilakṣaṇaguṇā vyomno na te rūpiṣu /
kṣityambujvalanānilāmbarasamā lokeṣu sādhāraṇā
buddhāveṇikatā na cāśvapi punarlokeṣu sādhāraṇā // 16 //

dvātriṃśanmahāpuruṣalakṣaṇarūpadhārīti /

supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā /
dīrghāṅgulikatā jālapāṇipādāvanaddhatā // 17 //
tvaṅ mṛduśrītaruṇatā saptotsadaśarīratā /
eṇeyajaṅghatā nāgakośavadvastiguhyata // 18 //
siṃhapūrvārdhakāyatvaṃ nirantaracitāṃśatā /
saṃvṛttaskandhatā vṛttaślakṣṇānunnāmabāhutā // 19 //
(Rgv 95) pralambabāhutā śuddhaprabhāmaṇḍalagātratā /
kambugrīvatvamamalaṃ mṛgendrahanutā samā // 20 //
catvāriṃśaddaśanatā svacchāviraladantatā /
viśuddhasamadantatvaṃ śuklapravaradaṃṣṭratā // 21 //
prabhūtajivhatānantācintyarasarasāgratā /
kalaviṅkarutaṃ brahmasvaratā ca svayaṃbhuvaḥ // 22 //
nīlotpalaśrīvṛṣapakṣmanetrasitāmalorṇoditacāruvaktraḥ /
uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ // 23 //
ekaikaviśliṣṭamṛdūrdhvadehapradakṣiṇāvartasusūkṣmaromā /
mahendranīlāmalaratnakeśo nyagrodhapūrṇadrumamaṇḍalābhaḥ // 24 //
nārāyaṇasthāmadṛḍhātmabhāvaḥ samantabhadro 'pratimo maharṣiḥ /
dvātriṃśadetānyamitadyutīni narendracinhāni vadanti śāstuḥ // 25 //

dakacandravaditi /

vyabhre yathā nabhasi candramaso vibhūtiṃ
paśyanti nīlaśaradambumahāhrade ca /
(Rgv 96) saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ
tadvijjinātmajagaṇā vyavalokayanti // 26 //

itīmāni daśa tathāgatabalāni catvāri vaiśāradyānyaṣṭādaśāveṇikā buddhadharmā dvātriṃśacca mahāpuruṣalakṣaṇānyakenābhisaṃkṣipya catuḥṣaṣṭirbhavanti /

guṇāścaite catuḥṣaṣṭiḥ sanidānāḥ pṛthak pṛthak /
veditavyā yathāsaṃkhyaṃ ratnasūtrānusārataḥ // 27 //

eṣāṃ khalu yathoddiṣṭānāmeva catuḥṣaṣṭestathāgataguṇānāmapi yathānupūrvyā vistaravibhāge nirdeśo ratnadārikāsūtrānusāreṇa veditavyaḥ / yatpunareṣu sthāneṣu caturvidhameva yathākramaṃ vajrasiṃhāmvaradakacandrodāharaṇamudāhṛtamasyāpi piṇḍārtho dvādaśabhiḥ ślokairveditavyaḥ /

nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ /
vajrasiṃhāmbarasvacchadakacandranidarśanam // 28 //
balādiṣu balaiḥ ṣaḍbhistribhirekena ca kramāt /
sarvajñeyasamāpattisavāsanamaloddhṛteḥ // 29 //
bhedādvikaraṇācchedādvarmaprākāravṛkṣavat /
gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam // 30 //
guru kasmādyataḥ sāraṃ sāraṃ kasmādyato dṛḍham /
dṛḍhaṃ kasmādyato 'bhedyamabhedyatvācca vajravat // 31 //
nirbhayatvānnirāsthatvātsthairyādvikramasaṃpadaḥ /
parṣadgaṇeṣvaśāradyaṃ munisiṃhasya siṃhavat // 32 //
(Rgv 97) sarvābhijñatayā svastho viharatyakutobhayaḥ /
nirāsthaḥ śuddhasattvebhyo 'pyātmano 'samadarśanāt // 33 //
sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ /
vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt // 34 //
laukikaśrāvakaikāntacāridhīmatsvayaṃbhuvām /
uttarottaradhīsaukṣmyāt pañcadhā tu nidarśanam // 35 //
sarvalokopajīvyatvādbhūmyambvagnyanilopamāḥ /
laukyalokottarātītalakṣaṇatvānnabhonibhāḥ // 36 //
guṇā dvātriṃśadityete dharmakāyaprabhāvitāḥ /
maṇiratnaprabhāvarṇasaṃsthānavadabhedataḥ // 37 //
dvātriṃśallakṣaṇāḥ kāye darśanāhlādakā guṇāḥ /
nirmāṇadharmasaṃbhogarūpakāyadvayāśritāḥ // 38 //
śuddherdurāntikasthānāṃ loke 'tha jinamaṇḍale /
dvidhā taddarśanaṃ śuddhaṃ vārivyomendubimbavat // 39 //

iti ratnagotravibhāge mahāyānottaratnatraśāstre guṇādhikāro nāma tritīyaḥ paricchedaḥ // 3 //


(Rgv 98)
4. caturthaḥ paricchedaḥ

uktā vimalā buddhaguṇāḥ / tatkarma jinakriyedānīṃ vaktavyā / sā punaranābhogataścāpraśrabdhitaśca samāsato dvābhyāmākarābhyā pravartata iti /
anantaramanābhogāpraśrabdha buddhakāryamārabhya dvau ślokau /

vineyadhātau vinayābhyupāye vineyadhātorvinayakriyāyām /
taddeśakāle gamane ca nityaṃ vibhoranābhogata eva vṛttiḥ // 1 //

kṛtsnaṃ niṣpādya yānaṃ pravaraguṇagaṇajñānaratnasvagarbhaṃ
puṇyajñānārkaraśmipravisutavipulānantamadhyāmbarābham /
buddhatvaṃ sarvasattve vimalaguṇanidhiṃ nirviśiṣṭaṃ vilokya
kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām // 2 //

etayoryathākramaṃ dvābhyāmaṣṭābhiśca ślokaiḥ piṇḍārtho veditavyaḥ /

yasya yena ca yāvacca yadā ca vinayakriyā /
tadvikalpodayābhāvādanābhogaḥ sadā muneḥ // 3 //
yasya dhātorvineyasya yenopāyena bhūriṇā /
yā vinītikriyā yatra yadā taddeśakālayoḥ // 4 //
niryāṇe tadupastambhe tatphale tatparigrahe /
tadāvṛttau taducchittipratyaye cāvikalpataḥ // 5 //
(Rgv 99) bhūmayo daśa niryāṇaṃ taddhetuḥ saṃbhṛtidvayam /
tatphalaṃ paramā bodhirbodheḥ sattvaḥ parigrahaḥ // 6 //
tadāvṛtiraparyantakleśopakleśavāsanāḥ /
karuṇā tatsamudghātapratyayaḥ sārvakālikaḥ // 7 //
sthānāni veditavyāni ṣaḍetāni yathākramam /
mahodadhiravivyomanidhānāmbudavāyuvat // 8 //
jñānāmbuguṇaratnatvādagrayānaṃ samudravat /
sarvasattvopajīvyatvāt saṃbhāradvayamarkavat // 9 //
vipulānantamadhyatvādbodhirākāśadhatuvat /
samyaksaṃbuddhadharmatvāt sattvadhāturnidhānavat // 10 //
āgantuvyāptyaniṣpa ttestatsaṃkleśo 'bhrarāśivat /
tatkṣiṃptipratyupasthānāt karuṇodvṛttavāyuvat // 11 //
parādhikāraniryāṇāt sattvātmasamadarśanāt /
kṛtyāparisamāpteśca kriyāpraśrabdhirā bhavāt // 12 //

yadanutpādānirodhaprabhāvitaṃ buddhatvamityuktaṃ tatkathamihāsaṃskṛtādapravṛttilakṣaṇādbuddhatvādanābhogāpratipraśrabdhamā lokādavikalpaṃ buddhakārya pravartata iti / buddhamāhātmyadharmatāmārabhya vimatisaṃdehajātānāmacintyabuddhaviṣayādhimuktisaṃjananārtha tasya māhātmye ślokaḥ /

śakradundubhivan meghabrahmārkamaṇiratnavat /
pratiśrutirivākāśapṛthivīvat tathāgataḥ // 13 //

(Rgv 100) asya khalu sūtrasthānīyasya ślokasya yathākramaṃ pariśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ /

śakrapratibhāsatvāditi /

viśuddhavaiḍūryamayaṃ yathedaṃ syānmahītalam /
svacchatvāttatra dṛśyeta devendraḥ sāpsarogaṇaḥ // 14 //
prāsādo vaijayantaśca tadanye ca divaukasaḥ /
tadvimānāni citrāṇi tāśca divyā vibhūtayaḥ // 15 //
atha nārīnaragaṇā mahītalanivāsinaḥ /
pratibhāsaṃ tamālokya praṇidhiṃ kuryurīdṛśam // 16 //
adyaiva na cirādevaṃ bhavemastridaśeśvarāḥ /
kuśalaṃ ca samādāya varteraṃstadavāptaye // 17 //
pratibhāso 'yamityevamavijñāyāpi te bhuvaḥ /
cyutvā divyupapadyeraṃstena śuklena karmaṇā // 18 //
pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ /
evaṃ ca mahatārthena bhuvi syātpratyupasthitaḥ // 19 //
tathā śraddhādivimale śraddhādiguṇabhāvite /
sattvāḥ paśyanti saṃbuddhaṃ pratibhāsa svacetasi // 20 //
lakṣaṇavyañjanopetaṃ vicitreryāpathakriyam /
caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam // 21 //
(Rgv 101) bhāṣamāṇaṃ śivaṃ dharma tūṣṇīṃbhūtaṃ samāhitam /
citrāṇi prātihāryāṇi darśayantaṃ mahādyutim // 22 //
taṃ ca dṛṣṭvābhiyujyante buddhatvāya spṛhānvitāḥ /
taddhetuṃ ca samādāya prāpnuvantīpsitaṃ padam // 23 //
pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ /
evaṃ ca mahatārthena lokeṣu pratyupasthitaḥ // 24 //
svacittapratibhāso 'yamiti naivaṃ pṛthagjanāḥ /
jānantyatha ca tatteṣāmavandhyaṃ bimbadarśanam // 25 //
taddhi darśanamāgamya kramādasminnaye sthitāḥ /
saddharmakāyaṃ madhyasthaṃ paśyanti jñānacakṣuṣā // 26 //
bhūryadvatsyāt samantavyapagataviṣamasthānāntaramalā
vaiḍūryaspaṣṭaśubhrā vimalamaṇiguṇā śrīmatsamatalā /
śuddhatvāttatra bimbaṃ surapatibhavanaṃ māhendramarutām
utpadyeta krameṇa kṣitiguṇavigamādastaṃ punariyāt // 27 //
tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ
puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ /
vaiḍūryasvacchabhute manasi munipaticchāyādhigamane
citrāṇyutpādayanti pramuditamanasastadvajjinasutāḥ // 28 //
yathaiva vaiḍūryamahītale śucau surendrakāyapratibimbasaṃbhavaḥ /
tathā jagaccittamahītale śucau munīndrakāyapratibimbasaṃbhavaḥ // 29 //
(Rgv 102) bimbodayavyayamanāvilatāvilasvacittapravartanavaṃśājjagati pravṛttam /
lokeṣu yadvadavabhāsamupaiti bimbaṃ tadvanna tatsaditi nāsaditi prapaśyet // 30 //

devadundubhivaditi /

yathaiva divi devānāṃ pūrvaśuklānubhāvataḥ /
yatnasthānamanorūpavikalparahitā satī // 31 //
anityaduḥkhānairātmyaśāntaśabdaiḥ pramādinaḥ /
codayatyamarān sarvānasakṛddevadundubhiḥ // 32 //
vyāpya buddhasvaraṇaivaṃ vibhurjagadaśeṣataḥ /
dharma diśati bhavyebhyo yatnādirahito 'pi san // 33 //
devānāṃ divi divyadundubhiravo yaidvat svakarmodbhavo
dharmodāharaṇaṃ munerapi tathā loke svakarmodbhavam /
yatnasthānaśarīracittarahitaḥ śabdaḥ sa śāntyāvaho
yadvat tadvadṛte catuṣṭayamayaṃ dharmaḥ sa śāntyāvahaḥ // 34 //
saṃgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanaṃ
dundubhyāḥ śabdahetuprabhavamabhayadaṃ yadvat surapure /
sattveṣu kleśaduḥkhapramathanaśamanaṃ mārgottamavidhau
dhyānārūpyādihetuprabhavamapi tathā loke nigaditam // 35 //

kasmādiha dharmadundubhirevādhikṛtā na tadanye divyāstūryaprakārāḥ / te 'pi hi divaukasāṃ pūrvakṛtakuśalakarmavaśādaghaṭṭitā eva divyaśravaṇamanoharaśabdamanuruvanti / (Rgv 103) taistathāgataghoṣasya catuḥprakāraguṇavaidharmyāt / tatpunaḥ katamat / tadyathā prādeśikatvamahitatvamasukhatvamanairyāṇikatvamiti / dharmadundubhyāḥ punaraprādeśikatvamaśeṣapramattadevagaṇasaṃcodanatayā ca tatkālānatikramaṇatayā ca paridīpitam / hitatvamasurādiparacakropadravabhayaparitrāṇatayā cāpramādasaṃniyojanatayā ca / sukhatvamasatkāmaratisukhavivecanatayā ca dharmārāmaratisukhopasaṃharaṇatayā ca / nairyāṇikatvamanityaduḥkhaśūnyānātmaśabdoccāraṇatayā ca sarvopadravopāyāsopaśāntikaraṇatayā ca paridīüpitam / ebhiḥ samāsataścaturbhirākārairdharmadundubhisādharmyeṇa buddhasvaramaṇḍalaṃ viśiṣyata iti / buddhasvaramaṇḍalaviśeṣaṇaślokaḥ /

sārvajanyo hitasukhaḥ prātihāryatrayānvitaḥ /
munerghoṣo yato divyatūryebhyo 'to viśiṣyate // 36 //

eṣāṃ khalu caturṇāmākārāṇāṃ yathāsaṃkhyameva caturbhiḥ ślokaḥ samāsanirdeśo veditavyaḥ /

śabdā mahānto divi dundubhīnāṃ kṣitisthiteṣu śravaṇaṃ na yānti /
saṃsārapātālagateṣu loke saṃbuddhatūryasya tu yāti śabdaḥ // 37 //
bahvyo 'marāṇāṃ divi tūryakoṭyo nadanti kāmajvalanābhivṛddhau /
ekastu ghoṣaḥ karuṇātmakānāṃ duḥkhāgnihetupraśampravṛttaḥ // 38 //
śubhā manojñā divi tūryanisvanā bhavanti cittoddhativṛddhihetavaḥ /
(Rgv 104) tathāgatānāṃ tu rutaṃ mahātmanāṃ samādhicittārpaṇabhāvavācakam // 39 //
samāsato yatsukhakāraṇaṃ divi kṣitāvanantāsvapi lokadhātuṣu /
aśeṣalokaspharaṇāvabhāsanaṃ praghoṣamāgamya tadapyudāhṛtam // 40 //

kāyavikurvitena daśadigaśeṣalokadhātuspharaṇamṛddhiprātihāryamiti sūcitam / cetaḥparyāyajñānena tatparyāpannaṃ sarvasattvacittacaritagahanāvabhāsanamādeśanāprātihāryam / vāgghoṣodāharaṇena nairyāṇikīṃ pratipadamārabhya tadavavādānuśāsanamanuśāsti prātihāryam / ityevamavyāhatagaterākāśadhātuvadaparicchinnavartino 'pi buddhasvaramaṇḍalasya yanna sarvatra sarvaghoṣopalabdhiḥ prajāyate na tatra buddhasvaramaṇḍalasyāparādha iti / pratyāyanārthamatatprahitānāmātmāparādhe ślokaḥ /

yathā sūkṣmān śabdānanubhavati na śrotravikalo
na divyaśrotro 'pi śravaṇapathamāyānti nikhilam /
tathā dharmaḥ sūkṣmaḥ paramanipuṇajñānaviṣayaḥ
prayātyekeṣāṃ tu śravaṇapathamavilaṣṭamanasām // 41

meghavaditi /

prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati /
vāriskandhaṃ nirābhogo nimittaṃ sasyasaṃpadaḥ // 42 //
(Rgv 105) karuṇāmbudatastadvat saddharmasalilaṃ jinaḥ /
jagatkuśalasasyeṣu nirvikalpaṃ pravarṣati // 43 //
loke yathā kuśalakarmapathapravṛtte varṣanti vāyujanitaṃ salilaṃ payodāḥ /
tadvat kṛpānilajagatkuśalābhivṛddheḥ saddharmavarṣamabhivarṣati buddhameghaḥ // 44 //
bhaveṣu saṃvitkaruṇāvabhṛtkaḥ kṣarākṣarāsaṅganabhastalasthaḥ /
samādhidhāraṇyamalāmbugarbho munīndrameghaḥ śubhasasyahetuḥ // 45 //

bhājanavimātratāyām /

śītaṃ svādu prasannaṃ mṛdu laghu ca payastatpayodayādvimuktaṃ
kṣārādisthānayogādatibahurasatāmeti yadvat pṛthivyām /
āryāṣtāṅgāmbuvarṣaṃ suvipulakaruṇāmeghagarbhādvimuktaṃ
santānasthānabhedādbahuvidharasatāmeti tadvat prajāsu // 46 //

nirapekṣapravṛttau /

yānāgre 'bhiprasannānāṃ madhyānāṃ pratighātinām /
manuṣyacātakapretasadṛśāṃ rāśayastrayaḥ // 47 //
grīṣmānte 'mbudhareṣvasatsu manujā vyomnyapracārāḥ khagā
varṣāsvapyativarṣaṇaprapatanātpretāḥ kṣiptau duḥkhitāḥ /
(Rgv 106) aprādurbhavanodaye 'pi karuṇāmeghābhradharmāmbhaso
dharmākāṅkṣiṇi dharmatāpratihate loke ca saivopamā // 48 //
sthūlairbindunipātanairaśanibhirvajrāgnisaṃpātanaiḥ
sūkṣmaprāṇakaśailadeśagamikānnāpekṣate toyadaḥ /
sūkṣmaudārikayuktyupāyavidhibhiḥ prajñākṛpāmbhodharas
tadvat kleśagatāndṛṣtyanuśayānnāpekṣate sarvathā // 49 //

duḥkhāgnipraśamane /

saṃsāro 'navarāgrajātimaraṇastatsaṃsṛtau pañcadhā
mārgaḥ pañcavidhe ca vartmani sukhaṃ noccārasaugandhyavat /
tadduḥkhaṃ dhruvamagniśastraśiśirakṣārādisaṃsparśajaṃ
tacchāntyai ca sṛjan kṛpājaladharaḥ saddharmavarṣaṃ mahat // 50 //
deveṣu cyutiduḥkhamityavagamāt paryeṣṭiduḥkhaṃ nṛṣu
prājñā nābhilaṣanti devamanujeṣvaiśvaryamapyuttamam /
prajñāyāśca tathāgatapravacanaśraddhānumānyādidaṃ
duḥkhaṃ heturayaṃ nirodha iti ca jñānena saṃprekṣaṇāt // 51 //
vyādhirjñeyo vyādhihetuḥ praheyaḥ svāsthyaṃ prāpyaṃ bheṣajaṃ sevyamevam /
duḥkhaṃ hetustannirodho 'tha mārgo jñeyaṃ heyaḥ sparśitavyo niṣevyaḥ // 52 //

(Rgv 107) mahābrahmavaditi /
sarvatra devabhavane brāhmyādavicalan padāt /
pratibhāsaṃ yathā brahmā darśayatyaprayatnataḥ // 53 //
tadvanmuniranābhogānnirmāṇaiḥ sarvadhātuṣu /
dharmakāyādavicalan bhavyānāmeti darśanam // 54
yadvad brahmā vimānānna calati satataṃ kāmadhātupraviṣṭaṃ
devāḥ paśyanti cainaṃ viṣayaratiharaṃ darśanaṃ tacca teṣām /
tadvat saddharmakāyānna calati sugataḥ sarvalokeṣu cainaṃ
bhavyāḥ paśyanti śaśvatsakalamalaharaṃ darśanaṃ tacca teṣām // 55 //
tasyaiva pūrvapraṇidhānayogān marudgaṇānāṃ ca śubhānubhāvāt /
brahmā yathā bhāsamupaityayatnān nirmāṇakāyena tathā svayaṃbhūḥ // 56 //

anābhāsagamane /

cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanaṃ
ratikrīḍāraṇyapravicaraṇamārapramathanam /
mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ
nidarśyādhanyānāṃ nayanapathamabhyeti na muniḥ // 57 //

sūryavaditi /

sūrye yathā tapati padmagaṇaprabuddhirekatra kālasamaye kumudaprasuptiḥ / (Rgv 108)
buddhiprasuptiguṇadoṣavidhāvakalpaḥ sūryo 'mbujeṣvatha ca tadvadihāryasūryaḥ // 58 //

dvividhaḥ sattvadhāturavineyo vineyaśca / tatra yo vineyastamadhikṛtya padmopamatā svacchajalabhājanopamatā ca /

nirvikalpo yathādityaḥ kamalāni svaraśmibhiḥ /
bodhatyekamuktābhiḥ pācayatyaparāṇyapi // 59 //
saddharmakiraṇairevaṃ tathāgatadivākaraḥ /
vineyajanapadmeṣu nirvikalpaḥ pravartate // 60 //
dharmarūpaśarīrābhyāṃ bodhimaṇḍāmbaroditaḥ /
jagatspharati sarvajñadinakṛjjñānaraśmibhiḥ // 61 //
yataḥ śucini sarvatra vineyasalilāśaye /
ameyasugatādityapratibimbodayaḥ sakṛt // 62 //

evamavikalpatve 'pi sati buddhānāṃ trividhe sattvarāśau darśanādeśanāpravṛttikramamadhikṛtya śailopamatā /

sadā sarvatra visṛte dharmadhātunabhastale /
buddhasūrye vineyādritannipāto yathārhataḥ // 63 /// (Rgv 109)
udita iha samantāllokamābhāsya yadvat pratatadaśaśatāṃśuḥ saptasaptiḥ krameṇa /
pratapati varamadhyanyūnaśaileṣu tadvat pratipati jinasūryaḥ sattvarāśau krameṇa // 64 //

prabhāmaṇḍalaviśeṣaṇe /

sarvakṣetranabhastalaspharaṇatā bhānorna saṃvidyate
nāpyajñānatamo'ndhakāragahanajñeyārthasaṃdarśanam /
nānāvarṇavikīrṇaraśmivisarairekaikaromodbhavair
bhāsante karuṇātmakā jagati tu jñeyārthasaṃdarśakāḥ // 65 //
buddhānāṃ nagarapraveśasamaye cakṣurvihīnā janāḥ
paśyantyarthamanarthajālavigamaṃ vindanti taddarśanāt /
mohāndhāśca bhavārṇavāntaragatā dṛṣṭyandhakārāvṛtā
buddhārkaprabhayāvabhāsitadhiyaḥ paśyantyadṛṣṭaṃ padam // 66 //

cintāmaṇivaditi /

yugapadgocarasthānāṃ sarvābhiprāyapūraṇam /
kurute nirvikalpo 'pi pṛthak cintāmaṇiryathā // 67 //
buddhacintāmaṇiṃ tadvat sametya pṛthagāśayāḥ /
śṛṇvanti dharmatāṃ citrāṃ na kalpayati tāṃśca saḥ // 68 //
yathāvikalpaṃ maṇiratnamīpsitaṃ dhanaṃ parebhyo visṛjatyayatnataḥ / (Rgv 110)
tathā muniryatnamṛte yathārhataḥ parārthamātiṣṭhati nityamā bhavāt // 69 //

durlabhaprāptabhāvāstathāgatā iti /

iha śubhamaṇiprāptiryadvajjagatyatidurlabhā
jalanidhigataṃ pātālasthaṃ yataḥ spṛhayanti tam /
na sulabhamiti jñeyaṃ tadvajjagatyatidurlabhage
manasi vividhakleśagraste tathāgatadarśanam // 70 //

pratiśrutkāśabdavaditi /

pratiśrutkārutaṃ yadvat paravijñaptisaṃbhavam /
nirvikalpamanābhogaṃ nādhyātmaṃ na bahiḥ sthitam // 71 //
tathāgatarutaṃ tadvat paravijñaptisaṃbhavam /
nirvikalpamanābhogaṃ nādhyātmaṃ na bahiḥ sthitam // 72 //

ākāśavaditi /
niṣkiṃcane nirābhāse nirālambe nirāśraye /
cakṣuṣpathavyatikrānte 'pyarūpiṇyanidarśane // 73 //
yathā nimnonnataṃ vyomni dṛśyate na ca tattathā /
buddheṣvapi tathā sarva dṛśyate na ca tattathā // 74 //

pṛthivīvaditi /

sarve mahīruhā yadvadavikalpāṃ vasuṃdharām /
niśritya vṛddhiṃ vairūḍhiṃ vaipulyamupayānti ca // 75 //
saṃbuddhapṛthivīmevamavikalpāmaśeṣataḥ /
jagatkuśalamūlāni vṛddhimāśritya yānti hi // 76 //

(Rgv 111) udāharaṇānāṃ piṇḍārthaḥ /

na prayatnamṛte keściddṛṣṭaḥ kurvan kriyāmataḥ /
vineyasaṃśayacchittyai navadhoktaṃ nidarśanam // 77 //
sūtrasya tasya nāmnaiva dipitaṃ tatprayojanam /
yatraite nava dṛṣṭāntā vistareṇa prakāśitāḥ // 78 //
etacchratamayodārajñānālokādyalaṃkṛtāḥ /
dhīmanto 'vatarantyāśu sakalaṃ buddhagocaram // 79 //
ityartha śakravaiḍūryapratibimbādyudāhṛtiḥ /
navadhodāhṛtā tasmintatpiṇḍārtho 'vadhāryate // 80 //
darśanādeśanā vyāptirvikṛtirjñānaniḥsṛtiḥ /
manovākkāyaguhyāni prāptiśca karuṇātmanām // 81 //
sarvābhogaparispandapraśāntā nirvikalpikāḥ /
dhiyo vimalavaiḍūryaśakrabimbodayādivat // 82 //
pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā /
dṛṣṭāntaḥ śakrabimbādiḥ prakṛtārthasusiddhaye // 83 //
ayaṃ ca prakṛto 'trārtho navadhā darśanādikam /
janmāntardhimṛte śāsturanābhogāt pravartate // 84 //

(Rgv 112) etamevārthamadhikṛtyodāharaṇasaṃgrahe catvāraḥ ślokāḥ /

yaḥ śakravaddundubhivat payodavad brahmārkacintāmaṇirājaratnavat /
pratiśrutivyomamahīvadā bhavāt parārthakṛdyatnamṛte sa yogavit // 85 //
surendraratnapratibhāsadarśanaḥ sudaiśiko dundubhivad vibho rutam /
vibhurmahājñānakṛpābhramaṇḍalaḥ spharatyanantaṃ jagadā bhavāgrataḥ // 86 //
anāsravādbrahmavadacyutaḥ padādanekadhā darśanameti nirmitaiḥ /
sadārkavajjñānaviniḥsṛtadyutirviśuddhacintāmaṇiratnamānasaḥ // 87 //
pratirava iva ghoṣo 'nakṣarokto jinānāṃ
gaganamiva śarīraṃ vyāpyarūpi dhruvaṃ ca /
kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ
jagata iha samantādāspa daṃ buddhabhūmiḥ // 88 //

kathaṃ punaranenodāharaṇanirdeśena satatamanutpannā aniruddhāśca buddhā bhagavanta utpadyamānā nirudhyamānāśca saṃdṛśyante sarvajagati caiṣāmanābhogena buddhakāryāpratipraśrabdhieriti paridīpitam /

śubhaṃ vaiḍūryavaccitte buddhadarśanahetukam /
tadviśuddhirasaṃhāryaśraddhendriyavirūḍhitā // 89 //
(Rgv 113) śubhodayavyayāddhuddhaṃpratibimbodayavyayaḥ /
munirnodeti na vyeti śakravaddharmakāyataḥ // 90 //
ayatnāt kṛtyamityevaṃ darśanādi pravartate /
dharmakāyādanutpādānirodhādā bhavasthiteḥ // 91 //
ayameṣāṃ samāsārtha aupamyānāṃ kramaḥ punaḥ /
pūrvakasyottareṇokto vaidharmyaparihārataḥ // 92 //
buddhatvaṃ pratibimbābhaṃ tadvanna ca na ghoṣavat /
devadundubhivat tadvanna ca no sarvathārthakṛt // 93 //
mahāmeghopamaṃ tadvanna ca no sārthabījavat /
mahābrahmopamaṃ tadvanna ca nātyantapācakam // 94 //
sūryamaṇḍalavat tadvanna nātyanta tamo 'paham /
cintāmaṇinibhaṃ tadvanna ca no durlabhodayam // 95 //
pratiśrutkopamaṃ tadvanna ca pratyayasaṃbhavam /
ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat // 96 //
pṛthivīmaṇḍalaprakhyaṃ tatpratiṣṭhāśrayatvataḥ /
laukyalokottarāśeṣajagatkuśalasaṃpadam // 97 //
(Rgv 114) buddhānāṃ bodhimāgamya lokottarapathodayāt /
śuklakarmapathadhyānāpramāṇārūpyasaṃbhava iti // 98 //

iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatakṛtyakriyādhikāraścaturthaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ // 4 //


(Rgv 115)
5. paṃcamaḥ paricchedaḥ

ataḥ parameṣveva yathāparikīrtiteṣu sthāneṣvadhimuktānāmadhimuktyanuśaṃse ṣaṭ ślokāḥ

buddhadhāturbuddhabodhirbuddhadharmā buddhakṛtyam /
gocaro 'yaṃ nāyakānāṃ śuddhasattvairapyacintyaḥ // 1 //
iha jinaviṣaye 'dhimuktabuddhirguṇagaṇabhājanatāmupaiti dhīmān /
abhibhavati sa sarvasattvapuṇyaprasavamacintyaguṇābhilāṣayogāt // 2 //
yo dadyānmaṇisaṃskṛtāni kanakakṣetrāṇi bodhyarthiko
buddhakṣetrarajaḥsamānyaharaho dharmeśvarebhyaḥ sadā /
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ
tasmāddānamayācchuṃbhādbahutaraṃ puṇyaṃ samāsādayet // 3 //
yaḥ śīlaṃ tanuvāṅmanobhiramalaṃ rakṣedanābhogavad
dhīmān bodhimanuttarāmabhilaṣan kalpānanekānapi /
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ
tasmācchīlamayācchubhādbahutaraṃ puṇyaṃ samāsādayet // 4 //
dhyāyeddhyānamapīha yastribhuvanakleśāgninirvāpakaṃ
divyabrahma vihārapāramigataḥ saṃbodhyupāyācyutaḥ /
yaścānyaḥ śrṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ
tasmāddhyānamayācchubhādbahutaraṃ puṇyaṃ samāsādayet // 5 //
(Rgv 116) dānaṃ bhogānāvahatyevaḥ yasmācchīlaṃ svargaṃ bhāvanā kleśahānim /
prajñā kleśajñeyasarvaprahāṇaṃ sātaḥ śreṣṭhā heturasyāḥ śravo 'yam // 6 //

eṣā ślokānāṃ piṇḍārtho navabhiḥ ślokairveditavyaḥ /

āśraye tatparāvṛttau tadguṇeṣvarthasādhane /
caturvidhe jinajñānaviṣaye 'smin yathodite // 7 //
dhimānastitvaśaktatvaguṇavattvā dhimuktitaḥ /
tathāgatapadaprāptibhavyatāmāśu gacchati // 8 //
astyasau viṣayo 'cintyaḥ śakyaḥ prāptuṃ sa mādṛśaiḥ /
prāpta evaṃguṇaścāsāviti śraddhādhimuktitaḥ // 9 //
chandavīryasmṛtidhyānaprajñādiguṇabhājanam /
bodhicittaṃ bhavatyasya satataṃ pratyapasthitam // 10 //
taccittapratyupasthānādavivartyo jinātmajaḥ /
puṇyapāramitāpūripariśuddhiṃ nigacchati // 11 //
puṇyaṃ pāramitāḥ pañca tredhā tadavikalpanāt /
tatpūriḥ pariśuddhistu tad vipakṣaprahāṇataḥ // 12 //
dānaṃ dānamayaṃ puṇyaṃ śīlaṃ śīlamayaṃ smṛtam /
dve bhāvanāmayaṃ kṣāntidhyāne vīryaṃ tu sarvagam // 13 //
(Rgv 117) trimaṇḍalavikalpo yastajjñeyāvaraṇaṃ matam /
mātsaryādivipakṣo yastat kleśāvaraṇaṃ matam // 14 //
etatprahāṇahetuśca nānyaḥ prajñāmṛte tataḥ /
śreṣṭhā prajñā śrutaṃ cāsya mūlaṃ tasmācchrutaṃ param // 15 //
itīdamāptāgamayuktisaṃśrayādudāhṛtaṃ kevalamātmaśuddhaye /
dhiyādhimuktyā kuśalopasaṃpadā samanvitā ye tadanugrahāya ca // 16 //
pradīpavidyunmaṇicandrabhāskarān pratītya paśyanti yathā sacakṣuṣaḥ /
mahārthadharmapratibhāprabhākaraṃ muniṃ pratītyedamudāhṛtaṃ tathā // 17 //
yadarthavaddharmapadopasaṃhitaṃ tridhātusaṃkleśani barhaṇa vacaḥ /
bhavecca yacchāntyanuśaṃsadarśakaṃ taduktamārṣaṃ viparītamanyathā // 18 //
yatsyādavikṣiptamanobhiruktaṃ śāstāramekaṃ jinamuddiśadbhiḥ /
(Rgv 118) mokṣāptisaṃbhārapathānukūlaṃ mūrdhnā tadapyārṣamiva pratīcchet // 19 //
yasmānneha jināt supaṇḍitatamo loke 'sti kaścitkvacit
sarvajñaḥ sakalaṃ sa veda vidhivattattvaṃ paraṃ nāparaḥ /
tasmādyatsvayameva nītamṛṣiṇā sūtraṃ vicālyaṃ na tat
saddharmapratibādhanaṃ hi tadapi syānnīti bhedānmuneḥ // 20 //
āryāṃścāpavadanti tannigaditaṃ dharmaṃ ca garhanti yat
sarvaḥ so 'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām /
tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ
śuddhaṃ vastramupaiti raṅgavikṛtiṃ na snehapaṅkāṅkitam // 21 //
dhīmāndyādadhimuktiśuklavirahān mithyābhimānāśrayāt
saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt /
lobhagredhatayā ca darśanavaśāddharmadvipāṃ sevanād
ārāddharmabhṛtāṃ ca hīnarucayo dharmān kṣipantyarhatām // 22 //
nāgnernograviṣādaherna vadhakānnaivāśanibhyastathā
bhetavyaṃ viduṣāmatīva tu yathā gambhīradharmakṣateḥ /
kuryurjīvitaviprayogamanalavyālārivajrāgnayas
taddhetorna punarvrajedatibhayāmāvīcikānāṃ gatim // 23 //
(Rgv 119) yo 'bhīkṣṇaṃ pratisevya pāpasuhṛdaḥ syādvuddhaduṣṭāśayo
mātāpitrarihadvadhācaraṇakṛt saṃghāgrabhettā naraḥ /
syāttasyāpi tato vimuktiraciraṃ dharmārthanidhyānato
dharme yasya tu mānasaṃ pratihataṃ tasmai vimuktiḥ kutaḥ // 24 //
ratnāni vyavadānadhātumamalāṃ bodhiṃ guṇān karma ca
vyākṛtyārthapadāni sapta vidhivadyat puṇyamāptaṃ mayā /
teneyaṃ janatāmitāyuṣamṛṣiṃ paśyedanantadyutiṃ
dṛṣṭvā cāmaladharmacakṣurudayādbodhiṃ parāmāpnuyāt // 25 //

eṣāmapi daśānāṃ ślokānāṃ piṇḍārthastribhiḥ ślokairveditavyaḥ /

yataśca yannimittaṃ ca yathā ca yadudāhṛtam /
yanniṣyandaphalaṃ ślokaiścaturbhiḥ paridīpitam // 26 //
ātmasaṃrakṣaṇopāyo dvābhyāmekena ca kṣateḥ /
hetuḥ phalamatha dvābhyāṃ ślokābhyāṃ paridīpitam // 27 //
saṃsāramaṇḍalakṣāntirbodhiprāptiḥ samāsataḥ /
dvidhā dharmārthavādasya phalamantena darśitam // 28 //

iti ratnagotravibhāge mahāyānottaratantraśāstre 'nuśaṃsādhikāro nāma pañcamaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ // 5 //

-----------------------              
Unified Catalog ID: 2-08-00004 Permalink
Title:
Tibetan:ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས། (theg pa chen po rgyud bla ma'i bstan bcos)

Sanskrit:महायानोत्तरतन्त्रशास्त्र-रत्नगोत्र-विभाग (mahāyānottaratantraśāstra-ratnagotra-vibhāga)   |   GRETIL etext(s)

Chinese:究竟一乘寶性論 (jiu jing yi ch'eng bao xing lun)   |  CBETA etext(s)   |  SAT etext(s)

Korean:구경일승보성론 (gu gyeong il seung bo seong non)

About:
Author:Maitreya

Translator(s):Sajjana; Rngog Lo-tsā-ba Blo-ldan-shes-rab

Recensions:
Derge (sde dge):
(D 4024) sems tsam, phi 54b1-73a7
  |  View Source in TBRC   |  ACIP etext   

Peking (pe cin):
(Q 5525) sems tsam, phi 54b7-74b6 (vol.108, p.24-32)
Narthang (snar thang):
(N 4293) sems tsam, phi 48b3-69a3
  |  View Source in TBRC

Canonical Commentaries On This Text:
Asaṅga // mahāyānottaratantraśāstravyākhyā

Sajjana // mahāyānottaratantraśāstropadeśa

Vairocanarakṣita // mahāyānottaratantraśāstraṭippaṇī

Ratnavajra // mahāyānottaratantraśāstraṭippaṇī

Tibetan Commentaries On This Text:
13th century
 bu ston rin chen grub // bral 'bras rnam smin dang bcas pa'i dris lan

14th century
 rgyal tshab dar ma rin chen // theg pa chen po rgyud bla ma'i ṭīkka

18th century
 ngag dbang blo bzang, klong rdol bla ma // rgyas 'bring bsdus gsum, byams chos sde lnga, bka' gdams gzhung drug, bzhi brgya pa sogs kyi ming gi rnam grangs

Bibliographic Resources For This Text:
Sanskrit Tibetan Chinese English German Japanese

-----------------
Recensions of This Text
Maitreya. Ratnagotravibhāga Mahāyānottaratantraśāstra. (The Treatise on the Ultimate Continuum of the Mahāyāna). Recension information:
Sanskrit रत्नगोत्रविभाग महायानोत्तरतन्त्रशास्त्र. Ratnagotravibhāga Mahāyānottaratantraśāstra.
"Ratnagotravibhāga Mahāyānottara-tantraśāstra." Edited by Johnston, Edward Hamilton and Chowdhury, T. The Journal of the Bihar Research Society. 36, App., xvi, pp.1-129, 1950.
E. H. Johnston as input by the University of the West. Input by members of the Sanskrit Buddhist Canon Input Project: http://www.dsbcproject.org/canon-text/content/575/2687.
Tibetan ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས།, (theg pa chen po rgyud bla ma'i bstan bcos). BCRD Link: http://databases.aibs.columbia.edu/index.php?id=f252678ccc40d9de0f3b10febe611c4d&enc=sanskrit_romanized_title_4_search&coll=tengyur.
Derge 4024, sems tsam, phi 54b1-73a7 (vol. 123), translated by Sajjana and Blo ldan shes rab.
Also appears in Q 5525, sems tsam, phi 54b7-74b6 (vol. 108, p.24-32); N 4293, sems tsam, phi 48b3-69a3 (vol. 132).
Chinese
究竟一乘寶性論 (Jiu jing yi cheng bao xing lun), T1611, 31: https://21dzk.l.u-tokyo.ac.jp/SAT2012/T1611.html, translated by Ratnamati.
Description from When the Clouds Part
The Mahāyānottaratantra (Ratnagotravibhāga) and the Ratnagotravibhāgavyākhyā
Texts and Authorships

The Tibetan and Chinese traditions treat the Uttaratantra and RGVV as two distinct texts.[1] Both canons contain separate translations of the "root verses" and the prose commentary together with these verses.[2] However, the two available Sanskrit manuscripts of RGVV (which include both the verses of the Uttaratantra and the prose commentary) as well as other Indian sources suggest that the two are simply two elements of the same text. The Sanskrit does not speak of RGVV as a commentary on the Uttaratantra, and its title is Ratnagotravibhāgo mahāyānottaratantraśāstram, thus containing both names. Also, though the title Ratnagotravibhāgavyākhyā for RGVV is used by modern scholars, it is not attested in any Indian text[3] (the Tibetan translation in the Tengyur has the title Mahāyānottaratantraśāstravyākhyā).[4] The Chinese tradition calls RGVV Ratnagotraśāstra, while it is almost always referred to as Mahāyānottaratantraśāstra or simply Uttaratantra in the Indian and Tibetan traditions, as attested by titles such as Sajjana’s Mahāyānottaratantraśāstropadeśa and Vairocanarakṣita’s Mahāyānottaratantraṭippaṇī, as well as quotes from the text in other Indian sources. For example, the Sūtrasamuccayabhāṣya[5] by Ratnākaraśānti (early eleventh century) explains a part of the prose of RGVV[6] and explicitly says that it comes from the Uttaratantra by Maitreya. Likewise, Abhayākaragupta’s Munimatālaṃkāra quotes a prose passage from RGVV[7] by saying that it stems from the Uttaratantra authored by Maitreya.

      The text known as RGVV consists of three parts: (1) basic verses, (2) commentarial verses,[8] and (3) prose commentary. The commentarial verses explain the basic verses, and the prose commentary glosses all verses (at least in the first chapter). Such a structure is quite rare among Indian works in general. Though Takasaki and other modern scholars agree that RGVV is a compilation of different elements and have made attempts to identify the "original" core verses of the text, there is no clear solution to isolating such verses.[9]

      As for the authorship of the Uttaratantra and RGVV, the Sanskrit manuscripts contain no name of the composer. Beginning with Ngog Lotsāwa’s translations of the Uttaratantra and RGVV in the Tengyur, the Tibetan tradition holds that the former was composed by Maitreya, while the latter was written by Asaṅga. The Chinese tradition asserts that both were authored by the elusive figure *Sāramati (though no author is given in the translations or any of the old catalogues).[10] In many modern publications, the authorship of the Uttaratantra and RGVV continues to be disputed with no definitive outcome, some favoring the Tibetan account and some the Chinese tradition.[11] It is noteworthy though that a Khotan-Saka hybrid Sanskrit fragment of the Uttaratantra[12] from the end of the eighth century, which quotes Uttaratantra I.1, III.1–8, III.10, and V3d, refers to the text as the Ratnagotravibhāgaśāstra by the bodhisattva Maitreya. Also, as the above references in texts by Ratnākaraśānti and Abhayākaragupta show, from the eleventh century onward in India, it seems that not only the verses but also the prose parts of RGVV were ascribed to Maitreya. So far, no attribution of the authorship of RGVV to Asaṅga has been found in Indian works.[13]

      As Kano (2006, 23 and 28–29) points out, from the seventh to tenth centuries, there seem to be no Indian texts that quote the Uttaratantra (though some texts discuss the topic of tathāgatagarbha), whereas the work is cited in a significant number of Indian Buddhist texts from the eleventh to thirteenth century. However, as Kano says, there are two texts that indicate the possibility of the transmission of the Uttaratantra still continuing at least throughout the eighth century—besides the above-mentioned Khotan-Saka fragment, the Sarvatathāgatatattvasaṃgraha (late seventh to eighth century) uses terms such as garbha, dhātu, and ratnagotra in accordance with the Uttaratantra.[14] In any case, a Sanskrit manuscript of the Uttaratantra was brought to China by Ratnamati in 508 Ce and was translated by him in ca. 511 Ce, so the text must have still been available in India in the early sixth century. Takasaki (1966a, 45–54; 1989, 412–15; and 1999) discusses a number of texts from the sixth and seventh centuries that appear to have been influenced by the Uttaratantra. These are the *Buddhagotraśāstra (Taishō 1610), the *Anuttarāśrayasūtra (Taishō 669; both translated by Paramārtha),[15] the *Dharmadhātvaviśeṣaśāstara (Taishō 1627), and two Chinese translations of a trikāya chapter in the Suvarṇaprabhāsottamasūtra (Taishō 664 and 665), which is absent in the Sanskrit and Tibetan versions of this sūtra. However, since these texts are available only in the Chinese canon and since the *Buddhagotraśāstra and the *Anuttarāśrayasūtra are not unlikely to have been authored by Paramārtha (499–569), it is uncertain whether they are indeed translations of actual Indian texts.

      According to BA,[16] there were six translations of the Uttaratantra or RGVV into Tibetan. Both texts were translated by: (1) Atiśa and Nagtso Lotsāwa Tsültrim Gyalwa[17] (1011–1064), (2) Sajjana and Ngog Lotsāwa, (3) Patsab Lotsāwa Nyima Tra[18] (born 1055), (4) Marpa Dopa Chökyi Wangchug, and (5) Yarlung Lotsāwa Tragba Gyaltsen[19] (1242–1346). (6) Jonang Lotsāwa Lodrö Bal[20] (1299/1300–1353/1355) translated only the Uttaratantra. YDC[21] additionally refers to a translation by Lhotragpa Dharma Sengé.[22] At present, only the translation by Ngog Lotsāwa survives in its entirety, while several citations from translations (1), (3), and (6) are found in some Tibetan commentaries at least up through the fifteenth century.[23] (pp. 93-95)

Notes
 The Chinese canon only has a single text listed, but that text actually consists of two parts: A) the verse text: an extract of certain verses from the entire text, and B) the whole work including the prose section but excluding certain verses from part A. (Karl Brunnhölzl, personal communication, January 25, 2020.
 Note however that the Tibetan and Chinese versions of the verses differ considerably in both number and content (see Takasaki 1966a, 9–19; and Schmithausen 1971, 123–30).
 The conclusions of chapters 1, 4, and 5 of RGVV contain the compound ślokārthasaṃgrahavyākhyānataḥ (the Chinese translation omits this). However, as Takasaki (1989, 389) points out, this compound simply refers to the basic verses of the Uttaratantra, its commentarial verses, and the prose explanation of all these verses (RGVV).
 Despite all this, my discussion will retain the two separate titles Uttaratantra and RGVV and treat them as two separate texts, since the latter is the prose commentary on the verses of the former.
 D3935, fol. 325b.3f.
 J67.9–68.6
 D3903, fol. 150a.6 (J139.22–24).
 VT (fols. 12v7, 13r2, 15r7) calls the basic verses mūla (III.4) and the commentarial verses vyākhyāśloka (I.64–65 and I.67–68). Jñānaśrīmitra’s (c. 980–1040) Sākārasiddhiśāstra (in Jñānaśrīmitra, Jñānaśrīmitranibandhāvali, 503.20–22) calls the basic verses "mūla" (III.1) and the commentarial verses vivṛti (III.2–3; see also 502.17, 503.15, 536.22, and Schmithausen 1971, 124). Ngog Lotsāwa (Rngog lo tsā ba blo ldan shes rab 1993b, fol. 34b.4) calls the basic verses rtsa ba lta bu'i tshigs su bcad pa.
 See Takasaki 1966a, 10–19 and 393–95, and the critique by Schmithausen (1971, 23–30).
 *Sāramati is also held to be the author of the *Dharmadhātvaviśeṣaśāstras (Taishō 1627). In Fa-tsang’s commentary on this work (Taishō 1838, 63c14–21), there is a brief account of *Sāramati’s life, which Fa-tsang heard from Devaprajñā, a monk from Khotan who was the reported translator of the *Dharmadhātvaviśeṣaśāstra. This account says that *Sāramati was a bodhisattva on the first bhūmi who was born in India seven hundred years after the passing of the Buddha. He mastered all the teachings of hīnayāna and mahāyāna, but concentrated on teaching the undifferentiated dharmadhātu. Therefore, he composed texts such as the Ratnagotravibhāga and the *Dharmadhātvaviśeṣaśāstra. His works do not deal with provisional dharmas but clarify only the substantial ultimate dharmas (see also Takasaki 1966a, 6–9). Modern scholars consider *Sāramati to be someone different than Maitreya or consider "*Sāramati" to be one of his epithets.
 For an overview, see Kano 2006, 21.
 CH 0047 in the Stein collection at the India Office (edited in Bailey and Johnston 1935).
 As Shiu (2006, 186) reports, the contemporary scholar Tam Shek-wing believes that the root verses of the Uttaratantra were composed by Maitreya, while additional verses were added by *Sāramati. The commentary (RGVV), he says, was authored by Asaṅga, and a final thorough editing of the entire text was done by Maitrīpa after his rediscovery of the work.
 For details, see Inui 1998 and 2000 as well as Matsunaga 1980, 187ff.
 About 70 percent of the *Anuttarāśrayasūtra consists of almost literal passages from the Uttaratantra and mostly RGVV (I am indebted to Fitri Junoes for this information).
 350
 Tib. Nag tsho lo tsā ba tshul khrims rgyal ba. He was sent to India by King Jangchub Ö (Tib. Byang chub ’od) to invite Atiśa to Tibet and also became one of his main students. He and Atiśa translated the Uttaratantra and RGVV at Yerpa at the request of Ngog Jangchub Jungné (Tib. Rngog byang chub 'byung gnas).
 Tib. Pa tshab lo tsā ba nyi ma grags.
 Tib. Yar klung lo tsā ba grags pa rgyal mtshan.
 Tib. Jo nang lo tsā ba blo gros dpal.
 306
 Tib. Lho brag pa dharma seng ge. He was a Kadampa master who also wrote a commentary on the Uttaratantra (Bka’ gdams gsung ’bum phyogs sgrig thengs gsum pa, Lhasa: Dpal brtsegs bod yig dpe rnying zhib ’jug khang, vol. 78, 213–308).
 For example, in addition to using mainly Ngog’s translation, GC sometimes quotes Nagtso’s and Patsab’s renderings. YDC also refers to the translations by these three. For a study of the textual qualities of these translations and a register of sources in which translations (1), (3), and (5) are quoted, see Kano 2005 and 2006, 89–111.
Text Metadata
Other Titles ~ rgyud bla ma
~ Uttaratantra
~ Mahāyānottaratantraśāstra
~ Ratnagotravibhāga
~ theg pa chen po rgyud bla ma'i bstan bcos dkon mchog gi rigs rnam par dbye ba
Text exists in ~ Tibetan
~ Sanskrit
~ Chinese
Canonical Genre ~ Tengyur · Sūtra · sems tsam · Cittamātra
Literary Genre ~ Tengyur
Maitreya

Asaṅga

Sajjana

Ngok Lotsāwa Loden Sherab

Ratnamati


Contents
Relevance to Buddha-nature
Access this text online
Translations of This Text
Recensions of This Text
Description from When the Clouds Part
Text Metadata
This Text on Adarsha
Topics
Uttaratantra
byams chos sde lnga

 On the topic of this text
 Email us to contribute
 Site Guide
 To top
This Text on Adarsha


-----------------

T1611_.31.0813a04: 
T1611_.31.0813a05: 
T1611_.31.0813a06:   No.1611
T1611_.31.0813a07: 
T1611_.31.0813a08: 究竟一乘寶性論卷第一
T1611_.31.0813a09:   3後魏中印度三藏勒那摩提譯
T1611_.31.0813a10: 4教化品第一 画像
T1611_.31.0813a11:     我今悉歸命 一切無上尊    
T1611_.31.0813a12:     爲5開法王藏 廣利諸群生    
T1611_.31.0813a13:     諸佛勝妙法 謗以爲非法    
T1611_.31.0813a14:     愚癡無智慧 迷於邪正故    
T1611_.31.0813a15:     具足智慧人 善分別邪正    
T1611_.31.0813a16:     如是作論者 不違於正法    
T1611_.31.0813a17:     順三乘菩提 對三界煩惱    
T1611_.31.0813a18:     雖是弟子造 正取邪則捨    
T1611_.31.0813a19:     善説6名句義 初中後功徳    
T1611_.31.0813a20:     智者聞是義 不取於餘法     画像
T1611_.31.0813a21:     如我知佛意 堅住深正義    
T1611_.31.0813a22:     如實修行者 7取同於佛語    
T1611_.31.0813a23:     雖無善巧言 但有眞實義    
T1611_.31.0813a24:     彼法應受持 如取金捨石    
T1611_.31.0813a25:     妙義如眞金 巧語如瓦石    
T1611_.31.0813a26:     依名不依義 彼人無明盲    
T1611_.31.0813a27:     依自罪業障 謗諸佛妙法    
T1611_.31.0813a28:     如是8諸人等 則爲諸佛呵    
T1611_.31.0813a29:     或有取他心 謗諸佛妙法    
T1611_.31.0813b01:     如是*諸人等 則爲諸佛呵     画像
T1611_.31.0813b02:     爲種種供養 謗諸佛妙法    
T1611_.31.0813b03:     如是*諸人等 則爲諸佛呵    
T1611_.31.0813b04:     愚癡及我慢 樂行於小法    
T1611_.31.0813b05:     謗法及法師 則爲諸佛呵    
T1611_.31.0813b06:     外現威儀相 不識如來教    
T1611_.31.0813b07:     謗法及法師 則爲諸佛呵    
T1611_.31.0813b08:     爲求名聞故 起種種異説    
T1611_.31.0813b09:     謗法及法師 則爲諸佛呵    
T1611_.31.0813b10:     説乖修多羅 言是眞實義     画像
T1611_.31.0813b11:     謗法及法師 則爲諸佛呵    
T1611_.31.0813b12:     求利養攝衆 誑惑無智者    
T1611_.31.0813b13:     謗法及法師 則爲諸佛呵    
T1611_.31.0813b14:     佛觀如是等 極惡罪衆生    
T1611_.31.0813b15:     慈悲心自在 爲説法除苦    
T1611_.31.0813b16:     深智大慈悲 能如是利益    
T1611_.31.0813b17:     我説不求利 爲正法久住
T1611_.31.0813b18: 9究竟一乘寶性論10佛寶品第二
T1611_.31.0813b19:     佛體無前際 11及無中間際    
T1611_.31.0813b20:     12亦復無後際 寂靜自覺知     画像
T1611_.31.0813b21:     既自覺知已 爲欲令他知    
T1611_.31.0813b22:     是故爲彼説 無畏常恒道    
T1611_.31.0813b23:     佛能執持彼 智慧慈悲刀    
T1611_.31.0813b24:     及妙金剛杵 割截諸苦13芽    
T1611_.31.0813b25:     摧碎諸見山 覆藏顛倒意    
T1611_.31.0813b26:     及一切14稠林 故我今敬禮
T1611_.31.0813b27: *究竟一乘寶性論15法寶品第三
T1611_.31.0813b28:     非有亦非無 亦復非有無    
T1611_.31.0813b29:     亦非即於彼 亦復不離彼    
T1611_.31.0813c01:     不可得思量 非聞慧境界     画像
T1611_.31.0813c02:     出離言語道 内心知清涼    
T1611_.31.0813c03:     彼眞妙法16日 清淨無塵垢    
T1611_.31.0813c04:     大智慧光明 普照諸世間    
T1611_.31.0813c05:     能破諸曀障 覺觀貪瞋癡    
T1611_.31.0813c06:     一切煩惱等 故我今敬禮
T1611_.31.0813c07: *究竟一乘寶性論17僧寶品第四
T1611_.31.0813c08:     正覺正知者 見一切衆生    
T1611_.31.0813c09:     清淨無有我 寂靜眞實際    
T1611_.31.0813c10:     以能知於彼 自性清淨心     画像
T1611_.31.0813c11:     見煩惱無實 故離諸煩惱    
T1611_.31.0813c12:     無障淨智者 如實見衆生    
T1611_.31.0813c13:     自性清淨性 佛法僧境界    
T1611_.31.0813c14:     無18閡淨智19者 見諸衆生性    
T1611_.31.0813c15:     遍無量境界 故我今敬禮
T1611_.31.0813c16: 問曰。依何等法有此三寶。答曰。偈言
T1611_.31.0813c17:     眞如有雜垢 及遠離諸垢    
T1611_.31.0813c18:     佛無量功徳 及佛所作業    
T1611_.31.0813c19:     如是妙境界 是諸佛所知    
T1611_.31.0813c20:     依此妙法身 出生於三寶 画像
T1611_.31.0813c21: *究竟一乘寶性論20一切衆生有如來藏品第
T1611_.31.0813c22: 五
T1611_.31.0813c23: 問曰。云何得知一切衆生有如來藏。答曰。偈
T1611_.31.0813c24: 言
T1611_.31.0813c25:     一切衆生界 不離諸佛智    
T1611_.31.0813c26:     以彼淨無垢 性體不二故    
T1611_.31.0813c27:     依一切諸佛 平等法性身    
T1611_.31.0813c28:     知一切衆生 皆有如來藏
T1611_.31.0813c29: 又復略説偈言
T1611_.31.0814a01:     體及因果業 相應及以行     画像
T1611_.31.0814a02:     時差別遍處 不變無差別    
T1611_.31.0814a03:     彼妙義次第 第一眞法性    
T1611_.31.0814a04:     我如是略説 汝今應善知
T1611_.31.0814a05: 此偈明何義。偈1曰
T1611_.31.0814a06:     自性常不染 如寶空淨水    
T1611_.31.0814a07:     信法及般若 三昧大悲等    
T1611_.31.0814a08:     淨我樂常等 彼岸功徳果    
T1611_.31.0814a09:     厭苦求涅槃 欲願等諸業    
T1611_.31.0814a10:     大海2器寶水 無量不可盡     画像
T1611_.31.0814a11:     如燈明觸色 性功徳如是    
T1611_.31.0814a12:     見實者説言 凡夫聖人佛    
T1611_.31.0814a13:     衆生如來藏 眞如無差別    
T1611_.31.0814a14:     有不淨3雜淨 及以善淨等    
T1611_.31.0814a15:     如是次第説 衆生菩薩佛    
T1611_.31.0814a16:     如空遍一切 而空無分別    
T1611_.31.0814a17:     自性無垢心 亦遍無分別    
T1611_.31.0814a18:     如虚空遍至 體細塵不染    
T1611_.31.0814a19:     佛性遍衆生 諸煩惱不染    
T1611_.31.0814a20:     如一切世間 依虚空生滅     画像
T1611_.31.0814a21:     依於無漏界 有諸根生滅    
T1611_.31.0814a22:     4火不燒虚空 若燒無是處    
T1611_.31.0814a23:     如是老病死 不能燒佛性    
T1611_.31.0814a24:     地依於水住 水復依於風    
T1611_.31.0814a25:     風依於虚空 空不依地等    
T1611_.31.0814a26:     如是陰界根 住煩惱業中    
T1611_.31.0814a27:     諸煩惱業等 依不善思惟    
T1611_.31.0814a28:     不善思惟行 住清淨心中    
T1611_.31.0814a29:     自性清淨心 不住彼諸法    
T1611_.31.0814b01:     陰入界如地 煩惱業如水     画像
T1611_.31.0814b02:     不正念如風 淨心界如空    
T1611_.31.0814b03:     依性起邪念 念起煩惱業    
T1611_.31.0814b04:     依因煩惱業 能起陰界入    
T1611_.31.0814b05:     依止於五陰 界入等諸法    
T1611_.31.0814b06:     有諸根生滅 如世界成壞    
T1611_.31.0814b07:     淨心如虚空 無因復無縁    
T1611_.31.0814b08:     及無和合義 亦無生住滅    
T1611_.31.0814b09:     如虚空淨心 常明無轉變    
T1611_.31.0814b10:     爲虚妄分別 客塵煩惱染     画像
T1611_.31.0814b11:     菩薩摩訶薩 如實知佛性    
T1611_.31.0814b12:     不生亦不滅 又無老病等    
T1611_.31.0814b13:     菩薩如是知 得離於生死    
T1611_.31.0814b14:     憐愍衆生故 示現有生滅    
T1611_.31.0814b15:     佛身不變異 以得無盡法    
T1611_.31.0814b16:     衆生所歸依 以無邊際故    
T1611_.31.0814b17:     常住不二法 以離妄分別    
T1611_.31.0814b18:     恒不執不作 清淨心力故    
T1611_.31.0814b19:     法身及如來 聖諦與涅槃    
T1611_.31.0814b20:     功徳不相離 如光不離日 画像
T1611_.31.0814b21: *究竟一乘寶性論5無量煩惱所纒品第六
T1611_.31.0814b22:     萎花中諸佛 衆蜂中美蜜    
T1611_.31.0814b23:     皮糩6等中實 糞穢中眞金    
T1611_.31.0814b24:     地中7珍寶藏 諸果子中*芽    
T1611_.31.0814b25:     朽故弊壞衣 纒裹眞金像    
T1611_.31.0814b26:     貧賤醜陋女 懷轉輪聖王    
T1611_.31.0814b27:     焦黒泥8模中 有上妙寶像    
T1611_.31.0814b28:     衆生貪瞋癡 妄想煩惱等    
T1611_.31.0814b29:     塵勞諸垢中 皆有如來藏    
T1611_.31.0814c01:     花蜂糩糞穢 地果故弊衣     画像
T1611_.31.0814c02:     貧賤女泥9模 煩惱垢相似    
T1611_.31.0814c03:     佛蜜實眞金 寶牙金像王    
T1611_.31.0814c04:     上妙寶像等 如來藏相似
T1611_.31.0814c05: 問曰。華佛譬喩爲明何義。答曰。言萎華者喩
T1611_.31.0814c06: 諸煩惱。言諸佛者喩如來藏。偈曰
T1611_.31.0814c07:     功徳莊嚴佛 住10於萎華中    
T1611_.31.0814c08:     淨天眼者見 去花顯諸佛    
T1611_.31.0814c09:     佛眼觀自法 遍一切衆生    
T1611_.31.0814c10:     下至阿鼻獄 具足如來藏     画像
T1611_.31.0814c11:     自處常住際 以慈悲方便    
T1611_.31.0814c12:     令一切衆生 遠離諸障礙    
T1611_.31.0814c13:     如朽故華中 有諸佛如來    
T1611_.31.0814c14:     天眼者見知 除去萎華11葉    
T1611_.31.0814c15:     如來亦如是 見貪煩惱垢    
T1611_.31.0814c16:     不淨衆生中 具足如來藏    
T1611_.31.0814c17:     以大慈悲心 憐愍世間故    
T1611_.31.0814c18:     爲一切衆生 除煩惱花12葉
T1611_.31.0814c19: 問曰。蜂蜜譬喩爲明何義。答曰。言群蜂者喩
T1611_.31.0814c20: 諸煩惱。言美蜜者喩如來藏。偈言 画像
T1611_.31.0814c21:     上妙美味蜜 爲群蜂圍遶    
T1611_.31.0814c22:     須者設方便 散蜂而取蜜    
T1611_.31.0814c23:     如來亦如是 以一切智眼    
T1611_.31.0814c24:     見諸煩惱蜂 圍遶佛性蜜    
T1611_.31.0814c25:     以大方便力 散彼煩惱蜂    
T1611_.31.0814c26:     顯出如來藏 如取蜜受用    
T1611_.31.0814c27:     猶如百千億 那由他諸虫    
T1611_.31.0814c28:     遮障微13妙蜜 無有能近者    
T1611_.31.0814c29:     有智者須蜜 殺害彼諸虫    
T1611_.31.0815a01:     取上1味美蜜 隨意2而受用     画像
T1611_.31.0815a02:     無漏智如3蜜 在衆生身中    
T1611_.31.0815a03:     煩惱如毒虫 如來所殺害
T1611_.31.0815a04: 問曰。糩實譬喩爲明何義。答曰。言皮糩者喩
T1611_.31.0815a05: 諸煩惱。言内實者喩如來藏偈言
T1611_.31.0815a06:     穀實在糩中 無人能受用    
T1611_.31.0815a07:     時有須用者 方便除皮糩    
T1611_.31.0815a08:     佛見諸衆生 身有如來性    
T1611_.31.0815a09:     煩惱皮糩纒 不能作佛事    
T1611_.31.0815a10:     以善方便力 令三界衆生     画像
T1611_.31.0815a11:     除煩惱皮糩 隨意作佛事    
T1611_.31.0815a12:     如稻穀麥等 不離諸皮糩    
T1611_.31.0815a13:     内實未淨治 不任美食用    
T1611_.31.0815a14:     如是如來藏 不離煩惱糩    
T1611_.31.0815a15:     令一切衆生 煩惱所飢渇    
T1611_.31.0815a16:     佛自在法王 在衆生身中    
T1611_.31.0815a17:     能示以愛味 除彼飢渇苦
T1611_.31.0815a18: 問曰。糞金譬喩爲明何義。答曰。糞穢譬喩者
T1611_.31.0815a19: 諸煩惱相似。眞金譬喩者如來藏相似偈言
T1611_.31.0815a20:     如人行遠路 遺金糞穢中     画像
T1611_.31.0815a21:     經百千歳住 如本不變異    
T1611_.31.0815a22:     淨天眼見已 遍告衆人言    
T1611_.31.0815a23:     此中有眞金 汝可4取受用    
T1611_.31.0815a24:     佛觀衆生性 沒煩惱糞中    
T1611_.31.0815a25:     爲欲拔濟彼 雨微妙法雨    
T1611_.31.0815a26:     如於不淨地 漏失眞金寶    
T1611_.31.0815a27:     諸天5眼了見 衆生不能知    
T1611_.31.0815a28:     諸天既見已 語衆悉令知    
T1611_.31.0815a29:     教除垢方便 得淨眞金用    
T1611_.31.0815b01:     佛性金亦爾 墮煩惱穢中     画像
T1611_.31.0815b02:     如來觀察已 爲説清淨法
T1611_.31.0815b03: 問曰。地寶譬喩爲明何義。答曰。地譬喩者諸
T1611_.31.0815b04: 煩惱相似。寶藏譬喩者如來藏相似。偈言
T1611_.31.0815b05:     譬如貧人舍 地有珍寶藏    
T1611_.31.0815b06:     彼人不能知 寶又不能言    
T1611_.31.0815b07:     衆生亦如是 於自心舍中    
T1611_.31.0815b08:     有不可思議 無盡法寶藏    
T1611_.31.0815b09:     雖有此寶藏 不能自覺知    
T1611_.31.0815b10:     以不覺知故 受生死貧苦     画像
T1611_.31.0815b11:     譬如珍寶藏 在彼貧人宅    
T1611_.31.0815b12:     人不言我貧 寶不言我此    
T1611_.31.0815b13:     如是法寶藏 在衆生心中    
T1611_.31.0815b14:     衆生如貧人 佛性如寶藏    
T1611_.31.0815b15:     爲欲令衆生 得此珍寶故    
T1611_.31.0815b16:     彼諸佛如來 出現於世間
T1611_.31.0815b17: 問曰。果6芽譬喩爲明何義。答曰。果皮譬喩
T1611_.31.0815b18: 者諸煩惱相似。子*芽譬喩者如來藏相似。偈
T1611_.31.0815b19: 言
T1611_.31.0815b20:     如種種果樹 子*芽不朽壞     画像
T1611_.31.0815b21:     種地中水灌 生長成大樹    
T1611_.31.0815b22:     一切諸衆生 種種煩惱中    
T1611_.31.0815b23:     皆有如來性 無明皮所纒    
T1611_.31.0815b24:     種諸善根地 生彼菩提*芽    
T1611_.31.0815b25:     次第漸増長 成如來樹王    
T1611_.31.0815b26:     依地水火風 空時日月縁    
T1611_.31.0815b27:     多羅等種内 出生大樹王    
T1611_.31.0815b28:     一切諸衆生 皆亦復如是    
T1611_.31.0815b29:     煩惱果皮内 有正覺子7牙    
T1611_.31.0815c01:     依白淨等法 種種諸縁故     画像
T1611_.31.0815c02:     次第漸増長 成佛大法王
T1611_.31.0815c03: 問曰。衣像譬喩爲明何義。答曰。弊衣譬喩者
T1611_.31.0815c04: 諸煩惱相似。金像譬喩者如來藏相似。偈言
T1611_.31.0815c05:     弊衣纒金像 在於道路中    
T1611_.31.0815c06:     諸天爲人説 此中有金像    
T1611_.31.0815c07:     種種煩惱垢 纒裹如來藏    
T1611_.31.0815c08:     佛無障眼見 下至阿鼻獄    
T1611_.31.0815c09:     皆有如來身 爲令彼得故    
T1611_.31.0815c10:     廣設諸方便 説種種妙法     画像
T1611_.31.0815c11:     金像弊衣纒 墮在曠野路    
T1611_.31.0815c12:     有天眼者見 爲淨示衆人    
T1611_.31.0815c13:     衆生如來藏 煩惱爛衣纒    
T1611_.31.0815c14:     在世間險道 而不自覺知    
T1611_.31.0815c15:     佛眼觀衆生 皆有如來藏    
T1611_.31.0815c16:     爲説種種法 令彼得解脱
T1611_.31.0815c17: 問曰。女王譬喩爲明何義。答曰。8賤女譬喩
T1611_.31.0815c18: 者諸煩惱相似。歌羅邏四大中有轉輪王身
T1611_.31.0815c19: 喩者。生死歌羅邏藏中有如來藏轉輪王相
T1611_.31.0815c20: 似。偈言 画像
T1611_.31.0815c21:     譬如孤獨女 住在貧窮舍    
T1611_.31.0815c22:     身懷轉輪王 而不自覺知    
T1611_.31.0815c23:     如彼貧窮舍 9三有亦如是    
T1611_.31.0815c24:     懷胎女人者 喩不淨衆生    
T1611_.31.0815c25:     如彼藏中胎 衆生性亦10爾    
T1611_.31.0815c26:     内有無垢性 名爲不孤獨    
T1611_.31.0815c27:     貧女垢衣纒 極醜陋受苦    
T1611_.31.0815c28:     處於孤獨舍 懷妊王重擔    
T1611_.31.0815c29:     如是諸煩惱 染汚衆生性    
T1611_.31.0816a01:     受無量苦惱 無有歸依處     画像
T1611_.31.0816a02:     實有歸依處 而無歸依心    
T1611_.31.0816a03:     不覺自身中 有如來藏故
T1611_.31.0816a04: 問曰。1摸像譬喩爲明何義。答曰。泥*摸譬喩
T1611_.31.0816a05: 者諸煩惱相似。寶像譬喩者如來藏相似。偈
T1611_.31.0816a06: 言
T1611_.31.0816a07:     如人融眞金 鑄在泥2摸中    
T1611_.31.0816a08:     外有焦黒泥 内有眞3寶像    
T1611_.31.0816a09:     彼人量已冷 除去外泥障    
T1611_.31.0816a10:     開*摸令顯現 取内眞*寶像     画像
T1611_.31.0816a11:     佛性常明淨 客4垢所染汚    
T1611_.31.0816a12:     諸佛善觀察 除障令顯現    
T1611_.31.0816a13:     離垢明淨像 在於5穢泥中    
T1611_.31.0816a14:     鑄師知無熱 然後去泥障    
T1611_.31.0816a15:     如來亦如是 見衆生佛性    
T1611_.31.0816a16:     6儼然處煩惱 如像在*摸中    
T1611_.31.0816a17:     能以巧方便 善用説法椎    
T1611_.31.0816a18:     打破煩惱*摸 顯發如來藏
T1611_.31.0816a19:   究竟一乘寶性論7爲何義8説品第七
T1611_.31.0816a20: 問曰。餘修多羅中皆説一切空。此中何故説 画像
T1611_.31.0816a21: 有眞如佛性。偈言
T1611_.31.0816a22:     處處經中説 内外一切空    
T1611_.31.0816a23:     有爲法如雲 及如夢幻等    
T1611_.31.0816a24:     此中何故説 一切諸衆生    
T1611_.31.0816a25:     皆有眞如性 而不説空寂
T1611_.31.0816a26: 答曰偈言
T1611_.31.0816a27:     以有怯弱心 輕慢諸衆生    
T1611_.31.0816a28:     執著虚妄法 謗眞如實性    
T1611_.31.0816a29:     計身有神我 爲令如是等    
T1611_.31.0816b01:     遠離五種過 故説有佛性 画像
T1611_.31.0816b02: *究竟一乘寶性論9身轉清淨成菩提品第八
T1611_.31.0816b03:     淨得及遠離 自他利相應    
T1611_.31.0816b04:     依止深10快大 如彼所爲義
T1611_.31.0816b05: 初説佛菩提及得菩提方便。偈言
T1611_.31.0816b06:     向説佛法身 自性清淨體    
T1611_.31.0816b07:     爲諸煩惱垢 客塵所染汚    
T1611_.31.0816b08:     譬如虚空中 離垢淨日月    
T1611_.31.0816b09:     爲彼厚密雲 羅網之所覆    
T1611_.31.0816b10:     佛功徳無垢 常恒及不變     画像
T1611_.31.0816b11:     不分別諸法 得無漏眞智
T1611_.31.0816b12: 次説無垢清淨體。偈言
T1611_.31.0816b13:     如清淨池水 無有諸塵濁    
T1611_.31.0816b14:     種種雜花樹 周匝常圍遶    
T1611_.31.0816b15:     如月離羅睺 日無雲翳等    
T1611_.31.0816b16:     無垢功徳具 顯現即彼體    
T1611_.31.0816b17:     蜂王美味蜜 堅實淨眞金    
T1611_.31.0816b18:     寶藏大果樹 無垢眞金像    
T1611_.31.0816b19:     轉輪聖王身 妙寶如來像    
T1611_.31.0816b20:     如是等諸法 即是如來身 画像
T1611_.31.0816b21: 次説成就自利利他。偈言
T1611_.31.0816b22:     無漏及遍至 不滅法與恒    
T1611_.31.0816b23:     11清涼不變異 不退寂靜處    
T1611_.31.0816b24:     諸佛如來身 如虚空無相    
T1611_.31.0816b25:     爲諸勝智者 作六根境界    
T1611_.31.0816b26:     示現微妙色 出12乎妙音聲    
T1611_.31.0816b27:     令嗅佛戒香 13與佛妙法味    
T1611_.31.0816b28:     使覺三昧觸 令知深妙法    
T1611_.31.0816b29:     細思惟稠林 佛離虚空相
T1611_.31.0816c01: 次説第一義相應。偈言 画像
T1611_.31.0816c02:     如空不思議 常恒及清涼    
T1611_.31.0816c03:     不變與寂靜 遍離諸分別    
T1611_.31.0816c04:     一切處不著 離閡麁澁觸    
T1611_.31.0816c05:     亦不可見取 佛淨心無垢
T1611_.31.0816c06: 次説佛法身。偈言
T1611_.31.0816c07:     非初非中後 不破14壞不二    
T1611_.31.0816c08:     遠離於三界 無垢無分別    
T1611_.31.0816c09:     此甚深境界 非二乘所知    
T1611_.31.0816c10:     具勝三昧慧 如是人能見     画像
T1611_.31.0816c11:     出過於恒沙 不思議功徳    
T1611_.31.0816c12:     唯如來成就 不與餘人共    
T1611_.31.0816c13:     如來妙色身 清淨無垢體    
T1611_.31.0816c14:     遠離諸煩惱 及一切習氣    
T1611_.31.0816c15:     種種勝妙法 光明以爲體    
T1611_.31.0816c16:     令衆生解脱 常無有休息    
T1611_.31.0816c17:     所作不思議 如摩尼寶王    
T1611_.31.0816c18:     能現種種形 而彼體非實    
T1611_.31.0816c19:     爲世間説法 示現寂靜處    
T1611_.31.0816c20:     教化使淳熟 授記令入道     画像
T1611_.31.0816c21:     如來鏡像身 而不離本體    
T1611_.31.0816c22:     猶如一切色 不離於虚空
T1611_.31.0816c23: 次説如來常住身。偈言
T1611_.31.0816c24:     世尊體常住 以修無量因    
T1611_.31.0816c25:     衆生界不盡 慈悲心如意    
T1611_.31.0816c26:     智成就相應 法中得自在    
T1611_.31.0816c27:     降伏諸魔怨 體寂靜故常
T1611_.31.0816c28: 次説不可思議體。偈言
T1611_.31.0816c29:     非言語所説 第一義諦攝    
T1611_.31.0817a01:     離諸覺觀地 無譬喩可説     画像
T1611_.31.0817a02:     最上勝妙法 不取有涅槃    
T1611_.31.0817a03:     非三乘所知 唯是佛境界
T1611_.31.0817a04: *究竟一乘寶性論1如來功徳品第九
T1611_.31.0817a05:     自利亦利他 第一義諦身    
T1611_.31.0817a06:     依彼眞諦身 有此世諦體    
T1611_.31.0817a07:     果遠離淳熟 此中具足有    
T1611_.31.0817a08:     六十四種法 諸功徳差別
T1611_.31.0817a09: 略説偈言
T1611_.31.0817a10:     佛力金剛杵 破無智者障     画像
T1611_.31.0817a11:     如來無所畏 處衆如師子    
T1611_.31.0817a12:     如來不共法 清淨如虚空    
T1611_.31.0817a13:     如彼水中月 衆生二種見
T1611_.31.0817a14: 初説十力。偈言
T1611_.31.0817a15:     處非處果報 業及於諸根    
T1611_.31.0817a16:     性信至處道 離垢諸禪定    
T1611_.31.0817a17:     憶念過去世 天眼寂靜智    
T1611_.31.0817a18:     如是等諸句 説名十種力
T1611_.31.0817a19: 如金剛杵者。偈言
T1611_.31.0817a20:     處非處業性 衆生諸信根     画像
T1611_.31.0817a21:     種種2隨修地 過宿命差別    
T1611_.31.0817a22:     天眼漏盡等 佛力金剛杵    
T1611_.31.0817a23:     能刺摧散破 癡鎧山牆樹
T1611_.31.0817a24: 次説四無畏。偈言
T1611_.31.0817a25:     如實覺諸法 遮諸閡道障    
T1611_.31.0817a26:     説道得無漏 是四種無畏    
T1611_.31.0817a27:     於所知境界 畢竟知自他    
T1611_.31.0817a28:     自知教他知 此非遮障道    
T1611_.31.0817a29:     能證勝妙果 自得令他得    
T1611_.31.0817b01:     説自他利諦 是諸處無畏 画像
T1611_.31.0817b02: 如師子王者。偈言
T1611_.31.0817b03:     譬如師子王 諸獸中自在    
T1611_.31.0817b04:     常在於山林 不怖畏諸獸    
T1611_.31.0817b05:     佛人王亦爾 處於諸群衆    
T1611_.31.0817b06:     不畏及善住 堅固奮迅等
T1611_.31.0817b07: 次説佛十八不共法。偈言
T1611_.31.0817b08:     佛無過無諍 無妄念等失    
T1611_.31.0817b09:     無不定散心 無種種諸想    
T1611_.31.0817b10:     無作意護心 欲精進不退     画像
T1611_.31.0817b11:     念慧及解脱 知見等不退    
T1611_.31.0817b12:     諸業智爲本 知三世無障    
T1611_.31.0817b13:     佛十八功徳 及餘不説者    
T1611_.31.0817b14:     佛身口無失 若他來破壞    
T1611_.31.0817b15:     内心無動相 非作心捨心    
T1611_.31.0817b16:     世尊欲精進 念淨智解脱    
T1611_.31.0817b17:     知見常不失 示現可知境    
T1611_.31.0817b18:     一切諸業等 智爲本展轉    
T1611_.31.0817b19:     三世無障礙 廣大智行常    
T1611_.31.0817b20:     是名如來體 大智慧相應     画像
T1611_.31.0817b21:     覺彼大菩提 最上勝妙法    
T1611_.31.0817b22:     爲一切衆生 轉於大法輪    
T1611_.31.0817b23:     無畏勝妙法 令彼得解脱
T1611_.31.0817b24: 次説虚空不相應義。偈言
T1611_.31.0817b25:     地水火風等 彼法空中無    
T1611_.31.0817b26:     諸色中亦無 虚空無閡法    
T1611_.31.0817b27:     諸佛無3閡障 猶如虚空相    
T1611_.31.0817b28:     如來在世間 如地水火風    
T1611_.31.0817b29:     而諸佛如來 所有諸功徳    
T1611_.31.0817c01:     乃至無一法 共餘世間有 画像
T1611_.31.0817c02: 次説三十二大人相。偈言
T1611_.31.0817c03:     足下相平滿 具足千輻輪    
T1611_.31.0817c04:     跟&T038599;4趺上隆 伊尼鹿王踹    
T1611_.31.0817c05:     手足悉柔軟 諸指皆纖長    
T1611_.31.0817c06:     鵝王網縵指 臂肘上下&T038599;    
T1611_.31.0817c07:     兩肩前後平 左右倶圓滿    
T1611_.31.0817c08:     立能手過膝 馬王陰藏相    
T1611_.31.0817c09:     身&T038599;相洪雅 如尼拘樹王    
T1611_.31.0817c10:     體相七處滿 上半如師子     画像
T1611_.31.0817c11:     威徳勢堅固 猶如那羅延    
T1611_.31.0817c12:     身色新淨妙 柔軟金色皮    
T1611_.31.0817c13:     淨軟細平密 一孔一毛生    
T1611_.31.0817c14:     毛柔軟上靡 微細輪右旋    
T1611_.31.0817c15:     身淨光圓5匝 頂上相高顯    
T1611_.31.0817c16:     項如孔雀王 頤方若師子    
T1611_.31.0817c17:     髮淨金精色 喩如因陀羅    
T1611_.31.0817c18:     額上白毫相 通面淨光明    
T1611_.31.0817c19:     口含四十齒 二牙白6踰雪    
T1611_.31.0817c20:     深密内外明 上下齒7平齊     画像
T1611_.31.0817c21:     迦陵頻伽聲 妙音深遠聲    
T1611_.31.0817c22:     所食無完過 得味中上味    
T1611_.31.0817c23:     細薄廣長舌 二目淳紺色    
T1611_.31.0817c24:     8眼睫若牛王 功徳如蓮華    
T1611_.31.0817c25:     如是説人尊 妙相三十二    
T1611_.31.0817c26:     一一不雜亂 普身不可嫌
T1611_.31.0817c27: 次説如水中月偈言
T1611_.31.0817c28:     秋空無雲翳 月在天及水    
T1611_.31.0817c29:     一切世間人 皆見月勢力    
T1611_.31.0818a01:     清淨佛輪中 具功徳勢力     画像
T1611_.31.0818a02:     佛子見如來 功徳身亦爾
T1611_.31.0818a03: *究竟一乘寶性論1自然不休息佛業品第十
T1611_.31.0818a04:     於可化衆生 以教化方便    
T1611_.31.0818a05:     起化衆生業 教化衆生界    
T1611_.31.0818a06:     諸佛自在人 於可化衆生    
T1611_.31.0818a07:     常待時待處 自然作佛事    
T1611_.31.0818a08:     遍覺知大乘 最妙功徳聚    
T1611_.31.0818a09:     如大海水寶 如來智亦爾    
T1611_.31.0818a10:     菩提廣無邊 猶如虚空界     画像
T1611_.31.0818a11:     放無量功徳 大智慧日光    
T1611_.31.0818a12:     遍照諸衆生 有佛妙法身    
T1611_.31.0818a13:     無垢功徳藏 如我身無異    
T1611_.31.0818a14:     煩惱障智障 雲霧羅網覆    
T1611_.31.0818a15:     諸佛慈悲風 吹令散滅盡
T1611_.31.0818a16: 次説大乘2業喩。略説偈言
T1611_.31.0818a17:     帝釋妙鼓雲 梵天日摩尼    
T1611_.31.0818a18:     響及虚空地 如來身亦爾
T1611_.31.0818a19: 初説帝釋鏡像譬喩。偈言
T1611_.31.0818a20:     如彼毘琉璃 清淨大3地中     画像
T1611_.31.0818a21:     天主帝釋身 於中鏡像現    
T1611_.31.0818a22:     如是衆生心 清淨大地中    
T1611_.31.0818a23:     諸佛如來身 於中鏡像現    
T1611_.31.0818a24:     帝釋現不現 依地淨不淨    
T1611_.31.0818a25:     如是諸世間 鏡像4現不*現    
T1611_.31.0818a26:     如來有起滅 依濁不濁心    
T1611_.31.0818a27:     如是諸衆生 鏡像*現不*現    
T1611_.31.0818a28:     天主帝釋身 鏡像有生滅    
T1611_.31.0818a29:     不可得説有 不可得説無    
T1611_.31.0818b01:     如來身亦爾 鏡像有生滅     画像
T1611_.31.0818b02:     不可得説有 不可得説無    
T1611_.31.0818b03:     如地普周遍 遠離高下穢    
T1611_.31.0818b04:     大琉璃明淨 離垢功徳平    
T1611_.31.0818b05:     以彼毘琉璃 清淨無垢故    
T1611_.31.0818b06:     天主鏡像現 及莊嚴具生    
T1611_.31.0818b07:     若男若女等 於中見天主    
T1611_.31.0818b08:     及妙莊嚴具 作生彼處願    
T1611_.31.0818b09:     衆生爲生彼 修行諸善行    
T1611_.31.0818b10:     持戒及布施 散花捨珍寶     画像
T1611_.31.0818b11:     後時功徳盡 地滅彼亦滅    
T1611_.31.0818b12:     心琉璃5地淨 諸佛鏡像現    
T1611_.31.0818b13:     諸佛子菩薩 見佛心歡喜    
T1611_.31.0818b14:     爲求菩提故 起願修諸行
T1611_.31.0818b15: 不生不滅者。即是如來。偈言
T1611_.31.0818b16:     如毘琉璃滅 彼鏡像亦滅    
T1611_.31.0818b17:     無可化衆生 如來不出世    
T1611_.31.0818b18:     琉璃寶地淨 示現佛妙像    
T1611_.31.0818b19:     彼淨心不壞 信根6芽増長    
T1611_.31.0818b20:     白淨法生滅 佛像7亦生滅     画像
T1611_.31.0818b21:     如來不生滅 猶如帝釋王    
T1611_.31.0818b22:     此業自然有 見是等現前    
T1611_.31.0818b23:     法身不生滅 盡諸際常住
T1611_.31.0818b24: 次説天中妙鼓譬喩。偈言
T1611_.31.0818b25:     天妙法鼓聲 依自業而有    
T1611_.31.0818b26:     諸佛説法音 衆生自業聞    
T1611_.31.0818b27:     8如妙聲遠離 功用處身心    
T1611_.31.0818b28:     令一切諸天 離怖得寂靜    
T1611_.31.0818b29:     佛聲亦如是 離功用身心    
T1611_.31.0818c01:     令一切衆生 得證寂滅道     画像
T1611_.31.0818c02:     於彼戰鬪時 爲破修羅力    
T1611_.31.0818c03:     因鼓出畏聲 令修羅退散    
T1611_.31.0818c04:     如來爲衆生 滅諸煩惱苦    
T1611_.31.0818c05:     爲世間説法 9示勝禪定道
T1611_.31.0818c06: 一切世間人。不覺自過失。偈言
T1611_.31.0818c07:     聾不聞細聲 天耳聞不遍    
T1611_.31.0818c08:     唯智者境界 以聞心不染
T1611_.31.0818c09: 次説雲雨譬喩偈言
T1611_.31.0818c10:     10知有起悲心 遍滿世間處     画像
T1611_.31.0818c11:     定持無垢藏 佛雨淨穀因    
T1611_.31.0818c12:     世間依善業 依風生雲雨    
T1611_.31.0818c13:     依悲等増長 佛妙法雲雨
T1611_.31.0818c14: 依止器世間。雨水味變壞偈言
T1611_.31.0818c15:     譬如虚空中 雨八功徳水    
T1611_.31.0818c16:     到醎等住處 生種種異味    
T1611_.31.0818c17:     如來慈悲雲 雨八聖道水    
T1611_.31.0818c18:     到衆生心處 生種種解味
T1611_.31.0818c19: 無差別心。偈言
T1611_.31.0818c20:     信於妙大乘 及中謗法者     画像
T1611_.31.0818c21:     人遮多鳥鬼 此三聚相似    
T1611_.31.0818c22:     正定聚衆生 習氣不定聚    
T1611_.31.0818c23:     身見邪定聚 邪見流生死    
T1611_.31.0818c24:     秋天無雲雨 人空鳥受苦    
T1611_.31.0818c25:     夏天多雨水 燒鬼令受苦    
T1611_.31.0818c26:     佛現世不現 悲雲雨法雨    
T1611_.31.0818c27:     信法器能得 謗法有不聞
T1611_.31.0818c28: 不護衆生。偈言
T1611_.31.0818c29:     天雨如車軸 澍下衝大地    
T1611_.31.0819a01:     雹及1礔礰石 金剛2爆火等     画像
T1611_.31.0819a02:     不護微細虫 山林諸果樹    
T1611_.31.0819a03:     草穀稻糧等 行人3故不雨    
T1611_.31.0819a04:     如來亦如是 於麁細衆生    
T1611_.31.0819a05:     相應諸方便 般若悲雲雨    
T1611_.31.0819a06:     諸煩惱習氣 我邪見衆生    
T1611_.31.0819a07:     如是種4類等 一切智不護
T1611_.31.0819a08: 爲滅苦火。偈言
T1611_.31.0819a09:     知病離5病因 取無病修藥    
T1611_.31.0819a10:     苦因彼滅道 知離觸修等     画像
T1611_.31.0819a11:     無始世生死 6波流轉五道    
T1611_.31.0819a12:     五道中7受樂 猶如臭爛糞    
T1611_.31.0819a13:     寒熱8惱等觸 諸苦畢竟有    
T1611_.31.0819a14:     爲令彼除滅 降大妙法雨    
T1611_.31.0819a15:     知天中退苦 人中追求苦    
T1611_.31.0819a16:     有智者不求 人天自在樂    
T1611_.31.0819a17:     慧者信佛語 已信者知苦    
T1611_.31.0819a18:     亦復知苦因 觀滅及知道
T1611_.31.0819a19: 次説梵天譬喩。偈言
T1611_.31.0819a20:     梵天過去願 依諸天淨業     画像
T1611_.31.0819a21:     梵天自然現 化佛身亦爾    
T1611_.31.0819a22:     梵宮中不動 常現於欲界    
T1611_.31.0819a23:     諸天見妙色 失五欲境界    
T1611_.31.0819a24:     佛法身不動 而常現世間    
T1611_.31.0819a25:     衆生見歡喜 不樂諸有樂
T1611_.31.0819a26: 有現不現。偈言
T1611_.31.0819a27:     從天退入胎 現生有父母    
T1611_.31.0819a28:     在家示嬰兒 習學諸9伎藝    
T1611_.31.0819a29:     戲樂及遊行 出家行苦行    
T1611_.31.0819b01:     現就外道學 降伏於天魔     画像
T1611_.31.0819b02:     成佛轉法輪 10示道入涅槃    
T1611_.31.0819b03:     諸薄福衆生 不能見如來
T1611_.31.0819b04: 次説日譬喩。偈言
T1611_.31.0819b05:     如日光初出 普照諸蓮華    
T1611_.31.0819b06:     有11同一時開 亦有一時合    
T1611_.31.0819b07:     佛日亦如是 照一切衆生    
T1611_.31.0819b08:     有智如華開 有罪12如華合    
T1611_.31.0819b09:     如日照水華 而日無分別    
T1611_.31.0819b10:     佛日亦如是 照而無分別 画像
T1611_.31.0819b11: 次第偈言
T1611_.31.0819b12:     日初出世間 千光次第照    
T1611_.31.0819b13:     先照高大山 後照中下山    
T1611_.31.0819b14:     佛日亦如是 次第照世間    
T1611_.31.0819b15:     先照諸菩薩 後及餘衆生
T1611_.31.0819b16: 光明輪不同。偈言
T1611_.31.0819b17:     色智身二法 大悲身如空    
T1611_.31.0819b18:     遍照諸世間 故佛不同日    
T1611_.31.0819b19:     日不能遍照 諸國土虚空    
T1611_.31.0819b20:     不破無明闇 不示何知境     画像
T1611_.31.0819b21:     放種種諸色 光明雲羅網    
T1611_.31.0819b22:     示大慈悲體 眞如妙境界    
T1611_.31.0819b23:     佛入城聚落 無眼者得眼    
T1611_.31.0819b24:     見佛得大利 亦滅諸惡法    
T1611_.31.0819b25:     無明沒諸有 邪見黒闇障    
T1611_.31.0819b26:     如來日光照 見慧未見處
T1611_.31.0819b27: 次説摩尼珠譬喩。偈言
T1611_.31.0819b28:     一時同處住 滿足所求意    
T1611_.31.0819b29:     摩尼寶無心 而滿衆生願    
T1611_.31.0819c01:     自在大法王 同住於悲心     画像
T1611_.31.0819c02:     衆生種種聞 佛心無分別
T1611_.31.0819c03: 次説響譬喩。偈言
T1611_.31.0819c04:     譬如諸響聲 依他而得起    
T1611_.31.0819c05:     自然無分別 非内非外住    
T1611_.31.0819c06:     如來聲亦爾 依他心而起    
T1611_.31.0819c07:     自然無分別 非内非外住
T1611_.31.0819c08: 次説虚空譬喩。偈言
T1611_.31.0819c09:     無物不可見 無觀無依止    
T1611_.31.0819c10:     過眼識境界 無色不可見     画像
T1611_.31.0819c11:     空中見高下 而空不如是    
T1611_.31.0819c12:     佛中見一切 其義亦如是
T1611_.31.0819c13: 次説地譬喩。偈言
T1611_.31.0819c14:     一切諸草木 依止大地生    
T1611_.31.0819c15:     地無分別心 而増長成就    
T1611_.31.0819c16:     衆生心善根 依止佛地生    
T1611_.31.0819c17:     佛無分別心 而増廣成就    
T1611_.31.0819c18:     佛聲猶如響 以無名字説    
T1611_.31.0819c19:     佛身如虚空 遍不可見常    
T1611_.31.0819c20:     如依地諸法 一切諸妙藥     画像
T1611_.31.0819c21:     遍爲諸衆生 不限於一人    
T1611_.31.0819c22:     依佛地諸法 白淨妙法藥    
T1611_.31.0819c23:     遍爲諸衆生 不限於一人
T1611_.31.0819c24:   *究竟一乘寶性論13校量信功徳品第十一
T1611_.31.0819c25:     佛性佛菩提 佛法及佛業    
T1611_.31.0819c26:     諸出世淨人 所不能思議    
T1611_.31.0819c27:     此諸佛境界 若有能信者    
T1611_.31.0819c28:     得無量功徳 勝一切衆生    
T1611_.31.0819c29:     以求佛菩提 不思議果報    
T1611_.31.0820a01:     得無量功徳 故勝諸世間     画像
T1611_.31.0820a02:     若有人能捨 魔尼諸珍寶    
T1611_.31.0820a03:     遍布十方界 無量佛國土    
T1611_.31.0820a04:     爲求佛菩提 施與諸法王    
T1611_.31.0820a05:     是人如是施 無量恒沙劫    
T1611_.31.0820a06:     若復有人聞 妙境界一句    
T1611_.31.0820a07:     聞已復能信 過施福無量    
T1611_.31.0820a08:     若有智慧人 奉持無上戒    
T1611_.31.0820a09:     身口意業淨 自然常護持    
T1611_.31.0820a10:     爲求佛菩提 如是無量劫     画像
T1611_.31.0820a11:     是人所得福 不可得思議    
T1611_.31.0820a12:     若復有人聞 妙境界一句    
T1611_.31.0820a13:     聞已復能言 過戒福無量    
T1611_.31.0820a14:     若人入禪定 焚三界煩惱    
T1611_.31.0820a15:     過天行彼岸 無菩提方便    
T1611_.31.0820a16:     若復有人聞 妙境界一句    
T1611_.31.0820a17:     聞已復能信 過禪福無量    
T1611_.31.0820a18:     無慧人能捨 唯得富貴報    
T1611_.31.0820a19:     修持禁戒者 得生人天中    
T1611_.31.0820a20:     修行斷諸障 悲慧不能除     画像
T1611_.31.0820a21:     慧除煩惱障 亦能除智障    
T1611_.31.0820a22:     聞法爲慧因 是故聞法勝    
T1611_.31.0820a23:     何況聞法已 復能生信心    
T1611_.31.0820a24:     我此所説法 爲自心清淨    
T1611_.31.0820a25:     依諸如來教 修多羅相應    
T1611_.31.0820a26:     若有智慧人 聞能信受者    
T1611_.31.0820a27:     我此所説法 亦爲攝彼人    
T1611_.31.0820a28:     依燈電摩尼 日月等諸明    
T1611_.31.0820a29:     一切有眼者 皆能見境界    
T1611_.31.0820b01:     依佛法光明 慧眼者能見     画像
T1611_.31.0820b02:     以法有是利 故我説此法    
T1611_.31.0820b03:     若一切所説 有義有法句    
T1611_.31.0820b04:     能令修行者 遠離於三界    
T1611_.31.0820b05:     及示寂靜法 最勝無上道    
T1611_.31.0820b06:     佛説是正經 餘者顛倒説    
T1611_.31.0820b07:     雖説法句義 斷三界煩惱    
T1611_.31.0820b08:     無明覆慧眼 貪等垢所1縛    
T1611_.31.0820b09:     又於佛法中 取少分2説者    
T1611_.31.0820b10:     世典善言説 彼三尚可受     画像
T1611_.31.0820b11:     何況諸如來 遠離煩惱垢    
T1611_.31.0820b12:     無漏智慧人 所説修多羅    
T1611_.31.0820b13:     以離於諸佛 一切世間中    
T1611_.31.0820b14:     更無勝智慧 如實知法者    
T1611_.31.0820b15:     如來説了義 彼不可思議    
T1611_.31.0820b16:     思者是謗法 不識佛意故    
T1611_.31.0820b17:     謗聖及壞法 此諸邪思惟    
T1611_.31.0820b18:     煩惱愚癡人 妄見所計故    
T1611_.31.0820b19:     故不應執著 邪見諸垢法    
T1611_.31.0820b20:     以淨衣受色 垢膩不可染 画像
T1611_.31.0820b21: 問曰。以何因縁有此謗法。答曰。偈言
T1611_.31.0820b22:     愚不信白法 邪見及憍慢    
T1611_.31.0820b23:     過去謗法障 執著不了義    
T1611_.31.0820b24:     著供養恭敬 唯見於邪法    
T1611_.31.0820b25:     遠離善知識 親近謗法者    
T1611_.31.0820b26:     樂著小乘法 如是等衆生    
T1611_.31.0820b27:     不信於大乘 故謗諸佛法    
T1611_.31.0820b28:     智者不應畏 怨家蛇火毒    
T1611_.31.0820b29:     因陀羅*礔礰 刀杖諸惡獸    
T1611_.31.0820c01:     虎狼師子等 彼但能斷命     画像
T1611_.31.0820c02:     不能令人入 可畏阿鼻獄    
T1611_.31.0820c03:     應畏謗深法 及謗法知識    
T1611_.31.0820c04:     決定令人入 可畏阿鼻獄    
T1611_.31.0820c05:     雖近惡知識 惡心出佛血    
T1611_.31.0820c06:     及殺害父母 斷諸聖人命    
T1611_.31.0820c07:     破壞和合僧 及斷諸善根    
T1611_.31.0820c08:     以繋念正法 能解脱彼處    
T1611_.31.0820c09:     若復有餘人 誹謗甚深法    
T1611_.31.0820c10:     彼人無量劫 不可得解脱     画像
T1611_.31.0820c11:     若人令衆生 覺信如是法    
T1611_.31.0820c12:     彼是我父母 亦是善知識    
T1611_.31.0820c13:     彼人是智者 以如來滅後    
T1611_.31.0820c14:     迴邪見顛倒 令入正道故    
T1611_.31.0820c15:     三寶清淨3性 菩提功徳業    
T1611_.31.0820c16:     我略説七種 與佛經相應    
T1611_.31.0820c17:     依此諸功徳 願於命終時    
T1611_.31.0820c18:     見無量壽佛 無邊功徳身    
T1611_.31.0820c19:     我及餘信者 既見彼佛已    
T1611_.31.0820c20:     願得離垢眼 成無上菩提4◎ 画像
T1611_.31.0820c21: ◎5論曰。第一教化品。如向偈中已説。應知此
T1611_.31.0820c22: 論。廣門有十一品。中則七品。略唯一品。初
T1611_.31.0820c23: 6釋一品。具攝此論法義體相。應知偈言
T1611_.31.0820c24:     佛法7及衆僧 8性道功徳業    
T1611_.31.0820c25:     略説此論體 七種金剛句
T1611_.31.0820c26: 此偈明何義。言金剛者。猶如金剛難可沮壞。
T1611_.31.0820c27: 所證之義亦復如是。故言金剛。所言句者。以
T1611_.31.0820c28: 此論句。能與證義爲根本故。此明何義。内身
T1611_.31.0820c29: 證法無言之體。以聞思智難可證得。猶如金
T1611_.31.0821a01: 剛。名字章句以能詮彼理中證智。隨順正道。 画像
T1611_.31.0821a02: 能作根本故。名爲句。此復何義。有二義故。何
T1611_.31.0821a03: 謂二義。1一難證義。二者因義。是名爲義。金
T1611_.31.0821a04: 剛字句應如是知
T1611_.31.0821a05: 又何謂爲義。何謂爲字。義者。則有七種證義。
T1611_.31.0821a06: 何謂七義。一者佛義。二者法義。三者僧義。四
T1611_.31.0821a07: 者衆生義五者菩提義。六者功徳義。七者業
T1611_.31.0821a08: 義。是名爲義。是故經言。又第一義諦者。所謂
T1611_.31.0821a09: 心縁尚不能知。何況名字章句故。所言字者。
T1611_.31.0821a10: 隨以何等名字。章句。言語。風聲。能表。能説。 画像
T1611_.31.0821a11: 能明。能示。此七種義。是名爲字。是故經言。
T1611_.31.0821a12: 又世諦者。謂世間中所用之事。名字章句言
T1611_.31.0821a13: 語所説故。又此七種金剛句義。如諸經中廣
T1611_.31.0821a14: 説應知。應云何知依佛義故。如來經中告阿
T1611_.31.0821a15: 難言。阿難。所言如來者。非可見法。是故眼識
T1611_.31.0821a16: 不能得見故。依法義故。如來經中告阿難言。
T1611_.31.0821a17: 阿難。所言法者。非可説事。以是故非耳識所
T1611_.31.0821a18: 聞故。依僧義故。如來經中告阿難言。阿難。所
T1611_.31.0821a19: 言僧者。名爲無爲。2是故不可身3心供養4禮
T1611_.31.0821a20: 拜讃歎故。依衆生義故。如來經中告舍利弗 画像
T1611_.31.0821a21: 言。舍利弗。言衆生者。乃是諸佛如來境界。一
T1611_.31.0821a22: 切聲聞辟支佛等。以正智慧不能觀察衆生
T1611_.31.0821a23: 之義。何況能證毛道凡夫。於此義中唯信如
T1611_.31.0821a24: 來。是故舍利弗。隨如來信此衆生義。舍利弗。
T1611_.31.0821a25: 言衆生者。即是第一義諦。舍利弗言。第一義
T1611_.31.0821a26: 諦者。即是衆生界。舍利弗言。衆生界者。即是
T1611_.31.0821a27: 如來藏。舍利弗言。如來藏者。即是法身故。依
T1611_.31.0821a28: 菩提義故。經中説言。世尊言阿耨多羅三藐
T1611_.31.0821a29: 三菩提者。名涅槃界。世尊言。涅槃界者。即是
T1611_.31.0821b01: 法身故。依功徳義故。如來經中告舍利弗言。 画像
T1611_.31.0821b02: 舍利弗。如來所説法身義者。過於恒沙不離
T1611_.31.0821b03: 不脱不思議佛法如來智慧功徳。舍利弗。如
T1611_.31.0821b04: 世間燈。明色及觸不離不脱。又如摩尼寶珠。
T1611_.31.0821b05: 明色形相不離不脱。舍利弗。法身之義亦復
T1611_.31.0821b06: 如是。過於恒沙不離不5脱不思議佛法如來
T1611_.31.0821b07: 智慧功徳故。依業義故。如來經中告文殊師
T1611_.31.0821b08: 利言。文殊師利。如來不分別。不分別無分別。
T1611_.31.0821b09: 而自然無分別。如所作業自然行故。如是等
T1611_.31.0821b10: 名略説七種金剛字句。總攝此論體相應知。 画像
T1611_.31.0821b11: 是故偈言
T1611_.31.0821b12:     七種相次第 總持自在王    
T1611_.31.0821b13:     菩薩修多羅 序分有三句    
T1611_.31.0821b14:     餘殘四句者 在菩薩如來    
T1611_.31.0821b15:     智慧6差別分 應當如是知
T1611_.31.0821b16: 此偈明何義。以是七種金剛字句。總攝此論。
T1611_.31.0821b17: 一切佛法廣説其相。如陀羅尼自在王經序
T1611_.31.0821b18: 分中三句。7餘四句在彼修多羅菩薩如來法
T1611_.31.0821b19: 差別分。應知云何序分有初三句。彼修多羅
T1611_.31.0821b20: 序分中言。婆伽婆平等證一切法。善轉法輪。 画像
T1611_.31.0821b21: 善能教化調伏無量諸弟子衆。如是三種根
T1611_.31.0821b22: 本字句。次第示現佛法僧寶。説彼三寶次第
T1611_.31.0821b23: 生起成就。應知餘四句者。説隨順三寶因。成
T1611_.31.0821b24: 就三寶因。應知此明何義。以諸菩薩於八
T1611_.31.0821b25: 地中。十自在爲首。具足得一切自在。是故
T1611_.31.0821b26: 菩薩坐於道場勝妙之處。於一切法中。皆
T1611_.31.0821b27: 得自在是故經言。婆伽婆平等證一切法故。
T1611_.31.0821b28: 以諸菩薩住九地時。於一切法中。得爲無上
T1611_.31.0821b29: 最大法師。善知一切諸衆生心。到一切衆生
T1611_.31.0821c01: 根機第一彼岸。能斷一切衆生煩惱習氣。是 画像
T1611_.31.0821c02: 故菩薩成大菩提。是故經言。善轉法輪故。以
T1611_.31.0821c03: 諸菩薩於第十地中。得住無上法王位。後能
T1611_.31.0821c04: 於一切佛所作業。自然而行。常不休息。是故
T1611_.31.0821c05: 經言。善能教化調伏無量諸弟子衆故。彼善
T1611_.31.0821c06: 能教化調伏無量諸弟子衆。即彼經中次後
T1611_.31.0821c07: 示現。是故經言。與大比丘衆倶。如是乃至復
T1611_.31.0821c08: 有無量菩薩衆倶。如是次第。善能教化聲聞
T1611_.31.0821c09: 位地及佛菩提。善能調伏一切煩惱。如是畢
T1611_.31.0821c10: 竟有無量功徳。又説聲聞菩薩諸功徳已。次 画像
T1611_.31.0821c11: 説諸佛如來不可思議三昧境界。又説諸佛
T1611_.31.0821c12: 如來三昧境界已。次説無垢大寶莊嚴寶殿
T1611_.31.0821c13: 成就。又説大寶莊嚴寶殿成就已。次説大衆
T1611_.31.0821c14: 雲集種種供養讃歎如來。雨種種衣。雨種種
T1611_.31.0821c15: 華。雨種種香。如是等。示現佛寶不思議事。應
T1611_.31.0821c16: 知又復次説妙法莊嚴法座。又説妙法莊嚴
T1611_.31.0821c17: 8法座已。次説法門名字及示現功徳。此明法
T1611_.31.0821c18: 寶功徳差別。應如又復次説諸菩薩摩訶薩
T1611_.31.0821c19: 迭共三昧行境界。示現種種功徳。此明僧寶
T1611_.31.0821c20: 功徳差別。應知又復次説如來放大光明授 画像
T1611_.31.0821c21: 諸菩薩摩訶薩太子法王位職。又復次説與
T1611_.31.0821c22: 大無畏不怯弱辯才。又復讃歎諸佛如來第
T1611_.31.0821c23: 一功徳。又復次説最上第一大乘之法。示現
T1611_.31.0821c24: 如實修行彼大乘故。於法中證果即9彼三寶
T1611_.31.0821c25: 無上功徳次第差別。序分中義大10都已竟。應
T1611_.31.0821c26: 如是知。已説自在王菩薩修多羅序分中三
T1611_.31.0821c27: 寶。次説佛性義。有六十種法。清淨彼功徳。何
T1611_.31.0821c28: 以故。以有彼清淨無量功徳性。爲清淨彼性。
T1611_.31.0821c29: 修六十種法。爲此義故。十地經中。數數説金。
T1611_.31.0822a01: 以爲譬喩。爲清淨彼佛性義故。又復即於此 画像
T1611_.31.0822a02: 陀羅尼自在王經中。説如來業已。次説不清
T1611_.31.0822a03: 淨大毘琉璃摩尼寶喩。是故經言。善男子。
T1611_.31.0822a04: 譬如善巧摩尼寶師。善知清淨大摩尼寶。向
T1611_.31.0822a05: 大摩尼寶性山中。取未清淨諸摩尼寶。既取
T1611_.31.0822a06: 彼寶。以嚴灰洗。嚴灰洗已。然後復持黒頭髮
T1611_.31.0822a07: 衣。以用揩磨。不以爲足。勤未休息。次以辛味
T1611_.31.0822a08: 飮食汁洗。食汁洗已。然後復持衣纒裹木以
T1611_.31.0822a09: 用揩1磨。不以爲足。勤未休息。次後復以大
T1611_.31.0822a10: 藥汁洗。藥汁洗已。次後復更持細軟衣。以用 画像
T1611_.31.0822a11: 揩*磨。以細軟衣。用揩*磨已。然後遠離銅鐵
T1611_.31.0822a12: 等鑛毘琉璃垢。方得説言大琉璃寶。善男子。
T1611_.31.0822a13: 諸佛如來亦復如是。善知不淨諸衆生性。知
T1611_.31.0822a14: 已乃爲説無常苦無我不淨。爲驚怖彼樂世
T1611_.31.0822a15: 衆生。令厭世間。入聲聞法中。而佛如來不以
T1611_.31.0822a16: 爲足。勤未休息。次爲説空無相無願。令彼衆
T1611_.31.0822a17: 生少解如來所説法輪。而佛如來不以爲足。
T1611_.31.0822a18: 勤未休息。次復爲説不退法輪。次説清淨波
T1611_.31.0822a19: 羅蜜行。謂不見三事。令衆生入如來境界。如
T1611_.31.0822a20: 是依種種因。依種種性。入佛法中。入法中已 画像
T1611_.31.0822a21: 故。名無上最大福田。又復依此自性清淨如
T1611_.31.0822a22: 來性故。經中偈言
T1611_.31.0822a23:     譬如石鑛中 眞金不可見    
T1611_.31.0822a24:     能清淨2者見 見佛亦如是
T1611_.31.0822a25: 向説佛性有六十種淨業功徳。何謂六十。所
T1611_.31.0822a26: 謂四種菩薩莊嚴。八種菩薩光明。十六種菩
T1611_.31.0822a27: 薩摩訶薩大悲。三十二種諸菩薩業
T1611_.31.0822a28: 已説佛性義。次説佛菩提。有十六種無上菩
T1611_.31.0822a29: 提大慈悲心
T1611_.31.0822b01: 已説佛菩提。次説諸佛如來功徳。所謂十力。 画像
T1611_.31.0822b02: 四無所畏。十八不共法
T1611_.31.0822b03: 已説功徳。次説如來三十二種無上大業。如
T1611_.31.0822b04: 是七種金剛句義。彼修多羅廣説體相。如是
T1611_.31.0822b05: 應知。問曰。此七種句有何次第。答曰偈言
T1611_.31.0822b06:     從佛次有法 次法復有僧    
T1611_.31.0822b07:     僧次無3礙性 從性次有智    
T1611_.31.0822b08:     十力等功徳 爲一切衆生    
T1611_.31.0822b09:     而作利益業 有如是次第
T1611_.31.0822b10: 已説一品具攝此論法義體相。次説七品具 画像
T1611_.31.0822b11: 攝此論法義體相。解釋偈義應知歸敬三寶
T1611_.31.0822b12: 者。此明何義。所有如來教化衆生。彼諸衆生
T1611_.31.0822b13: 歸依於佛。尊敬如來。歸依於法。尊敬如來。歸
T1611_.31.0822b14: 依於僧。依於三寶。説十二偈。初明佛寶。故説
T1611_.31.0822b15: 四偈4◎
T1611_.31.0822b16: 究竟一乘寶性論卷第一
T1611_.31.0822b17: 
T1611_.31.0822b18: 
T1611_.31.0822b19: 
T1611_.31.0822b20: 究竟一乘寶性論卷第二 画像
T1611_.31.0822b21:   後魏中印度三藏勒那摩提譯
T1611_.31.0822b22: ◎5佛寶品第二
T1611_.31.0822b23:     佛體無前際 6及無中間際    
T1611_.31.0822b24:     7亦復無後際 寂靜自覺知    
T1611_.31.0822b25:     既自覺知已 8爲欲令他知    
T1611_.31.0822b26:     是故爲彼説 無畏常恒道    
T1611_.31.0822b27:     佛能執持彼 智慧慈悲刀    
T1611_.31.0822b28:     及妙金剛杵 割截諸苦9芽    
T1611_.31.0822b29:     摧碎諸見山 覆藏顛倒意    
T1611_.31.0822c01:     及一切稠林 故我今敬禮 画像
T1611_.31.0822c02: 此偈示現何義。偈言
T1611_.31.0822c03:     無爲體自然 不依他而知    
T1611_.31.0822c04:     智悲及以力 自他利具足
T1611_.31.0822c05: 此偈略明佛寶所攝八種功徳。何等爲八。一者
T1611_.31.0822c06: 無爲體。二者自然。三者不依他知。四者智。五
T1611_.31.0822c07: 者悲。六者力。七者自利益。八者他利益。偈言
T1611_.31.0822c08:     非初非中後 自性無爲體    
T1611_.31.0822c09:     及法體寂靜 故自然應知    
T1611_.31.0822c10:     唯内身自證 故不依他知     画像
T1611_.31.0822c11:     如是三覺知 慈心爲説道    
T1611_.31.0822c12:     智悲及力等 拔苦煩惱刺    
T1611_.31.0822c13:     初三句自利 後三句利他
T1611_.31.0822c14: 此偈明何義。遠離有爲。名10爲無爲。應知又
T1611_.31.0822c15: 有爲者。生住滅法。無彼有爲。是故佛體。非初
T1611_.31.0822c16: 中後。故得名11爲無爲法身。應知偈言。佛體
T1611_.31.0822c17: 無前際。*及無中間際。*亦復無後際故。又復
T1611_.31.0822c18: 遠離一切戲論虚妄分別。寂靜體故。名爲自
T1611_.31.0822c19: 然。應知偈言寂靜。故不依他知者。不依他因
T1611_.31.0822c20: 縁證知故。不依他因縁證知者。不依他因縁 画像
T1611_.31.0822c21: 生故。不依他因縁生者。自覺不依他覺故。如
T1611_.31.0822c22: 是依於如來無爲法身相故。一切佛事無始
T1611_.31.0822c23: 世來。自然而行常不休息。如是希有不可思
T1611_.31.0822c24: 議諸佛境界。不從他聞。不從他聞者。不從師
T1611_.31.0822c25: 聞。自12自在智無言之體而自覺知13偈言自
T1611_.31.0822c26: 覺知故既自覺知已。然後爲他生盲衆生。令
T1611_.31.0822c27: 得覺知。爲彼證得無爲法身。説無上道。是故
T1611_.31.0822c28: 名爲無上智悲。應知偈14言既自覺知已。*爲
T1611_.31.0822c29: 欲令他知。是故爲彼説無畏常恒道故無畏

T1611_.31.0823a02: 退轉法。如是次第又拔他苦煩惱根本。如來
T1611_.31.0823a03: 智慧慈悲1及神力如是三句刀金剛杵譬喩
T1611_.31.0823a04: 示現。又以何者。爲苦根本。略説言之。謂三有
T1611_.31.0823a05: 中生名色是。又何者爲煩惱根本。謂身見等。
T1611_.31.0823a06: 虚妄邪見疑2戒取等。又名色者。是彼所攝所
T1611_.31.0823a07: 生苦*芽。應知如來智慧慈悲心等。能割彼
T1611_.31.0823a08: *芽。以是義故。説刀譬喩。偈言佛能執持彼
T1611_.31.0823a09: 智慧慈悲3刀故。割截諸苦4芽故。又邪見疑
T1611_.31.0823a10: 所攝煩惱。見道遠離。以世間智所不能知。稠 画像
T1611_.31.0823a11: 林煩惱不能破壞。如世間中樹林牆等。彼相
T1611_.31.0823a12: 似法以如來力能破壞。彼以是故。説金剛杵
T1611_.31.0823a13: 喩。偈言及妙金剛杵故。摧碎諸見山覆藏顛
T1611_.31.0823a14: 倒意及一切稠林故。此六種句如來莊嚴智
T1611_.31.0823a15: 慧光明入一切佛境界經中次第顯説應知。
T1611_.31.0823a16: 應云何知。彼經中言。文殊師利。如來應正遍
T1611_.31.0823a17: 知不生不滅者。此明如來無爲之相。又復次
T1611_.31.0823a18: 説無垢清淨琉璃地中帝釋王身鏡像現等。
T1611_.31.0823a19: 如是乃至九種譬喩。皆明如來5不生不滅。又
T1611_.31.0823a20: 言。文殊師利。如來應正遍知。清淨法身亦復 画像
T1611_.31.0823a21: 如是。不動不生。心不戲論。不分別不分別無
T1611_.31.0823a22: 分別。不思無思不思議。無念寂滅寂靜。不生
T1611_.31.0823a23: 不滅。不可見不可聞。不可嗅不可嘗。不可觸
T1611_.31.0823a24: 無諸相。不可覺不可知。如是等句。皆説寂靜
T1611_.31.0823a25: 差別之相。此明何義。明佛一切所作事中。遠
T1611_.31.0823a26: 離一切戲論分別。寂靜自然。次説餘殘修多
T1611_.31.0823a27: 羅。彼中説言。如實覺知一切法門者。此明如
T1611_.31.0823a28: 來不依他故證大菩提。又復次説如來菩提
T1611_.31.0823a29: 有十六種。是故經言。文殊師利。如來如是如
T1611_.31.0823b01: 實覺知一切諸法。觀察一切衆生法性不淨 画像
T1611_.31.0823b02: 有垢有點奮迅。於諸衆生大悲現前。此明如
T1611_.31.0823b03: 來無上智悲。應知文殊師利。如來如是如實
T1611_.31.0823b04: 覺知一切法者。如向6前説。無體爲7體。如實
T1611_.31.0823b05: 覺知者。如實無分別8佛智知故。觀察一切衆
T1611_.31.0823b06: 生法性者。乃至邪聚衆生。如我身中法性法
T1611_.31.0823b07: 體法界如來藏等。彼諸衆生亦復如是無有
T1611_.31.0823b08: 差別。如來智眼了了知故。不淨者以諸凡夫
T1611_.31.0823b09: 煩惱障故。有垢者以諸聲聞辟支佛等有智
T1611_.31.0823b10: 障故。有點者以諸菩薩摩訶薩等依彼二種 画像
T1611_.31.0823b11: 習氣障故。奮迅者能如實知種種衆生可化
T1611_.31.0823b12: 方便。入彼衆生可化方便種種門故。大悲者
T1611_.31.0823b13: 成大菩提得於一切衆生平等大慈悲心。爲
T1611_.31.0823b14: 欲令彼一切衆生如佛證智。如是覺知證大
T1611_.31.0823b15: 菩提故。次於一切衆生平等轉大法輪常不
T1611_.31.0823b16: 休息。如是三句能作他利益故名爲力。應知
T1611_.31.0823b17: 又此六句次第。初三種句謂無爲等功徳。如
T1611_.31.0823b18: 來法身相應示現自利益。餘三9種句所謂智
T1611_.31.0823b19: 等示現他利益。又復有義。以有智慧故證得
T1611_.31.0823b20: 第一寂靜法身。是故名爲10自利益。又依慈悲 画像
T1611_.31.0823b21: 力等二句轉大法輪示現他利益。已説佛寶。
T1611_.31.0823b22: 次明法寶
T1611_.31.0823b23:   11究竟一乘寶性論法寶品第三
T1611_.31.0823b24: 論曰。依彼佛寶有眞法寶。以是義故次佛寶
T1611_.31.0823b25: 後示現法寶。依彼法寶故説四偈
T1611_.31.0823b26:     非有亦非無 亦復非12有無    
T1611_.31.0823b27:     亦非即於彼 亦復不離彼    
T1611_.31.0823b28:     不可得思量 非聞慧境界    
T1611_.31.0823b29:     出離言語道 内心知13清涼    
T1611_.31.0823c01:     彼眞妙法日 清淨無塵垢     画像
T1611_.31.0823c02:     大智慧光明 普照諸世間    
T1611_.31.0823c03:     能破諸曀障 覺觀貪瞋癡    
T1611_.31.0823c04:     一切煩惱等 故我今敬禮
T1611_.31.0823c05: 此偈示現何義。偈言
T1611_.31.0823c06:     不思議不二 無分淨現對    
T1611_.31.0823c07:     依何得何法 離法二諦相
T1611_.31.0823c08: 此偈略明法寶所攝八種功徳。何等爲八。一
T1611_.31.0823c09: 者不可思議。二者不二。三者無分別。四者淨。
T1611_.31.0823c10: 五者顯現。六者對治。七者離14果。八者離因。 画像
T1611_.31.0823c11: 離者偈言
T1611_.31.0823c12:     滅諦道諦等 二諦攝取離    
T1611_.31.0823c13:     彼各三功徳 次第説應知
T1611_.31.0823c14: 此偈明何義。前六功徳中初三種功徳不思
T1611_.31.0823c15: 議不二及無分別等。示現彼滅諦攝取離煩
T1611_.31.0823c16: 惱。應知餘殘有三句。淨顯現對治。示現彼道
T1611_.31.0823c17: 諦攝取斷煩惱因。應知又證法所有離名爲
T1611_.31.0823c18: 滅諦。以何等法修行斷煩惱名爲道諦。以此
T1611_.31.0823c19: 二諦合爲淨法。以二諦相名爲離法。應知偈
T1611_.31.0823c20: 言 画像
T1611_.31.0823c21:     不思量無言 智者内智知    
T1611_.31.0823c22:     以如是義故 不可得思議    
T1611_.31.0823c23:     清涼15不二法 及無分別法    
T1611_.31.0823c24:     淨顯現對治 三句猶如日
T1611_.31.0823c25: 此偈明何義。略明滅諦有三種法。以是義故
T1611_.31.0823c26: 不可思議。應知以何義故不可思議。有四義
T1611_.31.0823c27: 故。何等爲四。一者爲16無。二者爲17有。三者爲
T1611_.31.0823c28: 有無。四者爲二。偈言非有亦非無。亦復非有
T1611_.31.0823c29: 無。亦非即於彼。亦復不離彼故。滅諦有三種
T1611_.31.0824a01: 法。應知者。此明何義。滅諦非可知。有三種法。 画像
T1611_.31.0824a02: 何等爲三。一者非思量境界故。偈言不可得
T1611_.31.0824a03: 思量。非聞慧境界故。二者遠離一切聲響名字
T1611_.31.0824a04: 章句言語相貌故。偈言出離言語道故。三者
T1611_.31.0824a05: 聖人内證法故。偈言内心知故。又滅諦云何
T1611_.31.0824a06: 不二法者。及云何無分別者。如不増不減經
T1611_.31.0824a07: 中如來説言。舍利弗如來法身清涼。以不二
T1611_.31.0824a08: 法故。以無分別法故。偈言清涼故。何者是二
T1611_.31.0824a09: 而説不二所言二者。謂業煩惱。言分別者。所
T1611_.31.0824a10: 謂集起業煩惱因及邪念等。以知彼自性本 画像
T1611_.31.0824a11: 來寂滅不二無二行。知苦本來不生。是名苦
T1611_.31.0824a12: 滅諦。非滅法故名苦滅諦。是故經言。文殊師
T1611_.31.0824a13: 利。何等法中無心意意識行。彼法中無分別。
T1611_.31.0824a14: 以無分別故不起邪念。以有正念故不起無
T1611_.31.0824a15: 明。以不起無明故。即不起十二有支。以不起
T1611_.31.0824a16: 十二有支故。即名無生。是故聖者勝鬘經言。
T1611_.31.0824a17: 世尊。非滅法故名苦滅諦。世尊。所言苦滅者。
T1611_.31.0824a18: 名無始無作無起無盡離盡。常恒清涼不變自
T1611_.31.0824a19: 性清淨。離一切煩惱藏所纒。世尊過於恒沙。
T1611_.31.0824a20: 不離不脱不異。不思議佛法畢竟成就。説如 画像
T1611_.31.0824a21: 來法身。世尊。如是如來法身不離煩惱藏所
T1611_.31.0824a22: 纒。名如來藏。如是等勝鬘經中廣説滅諦應
T1611_.31.0824a23: 知。又以何因得此滅諦如來法身。謂於見道
T1611_.31.0824a24: 1及修道中無分別智三種日。相似相對法應
T1611_.31.0824a25: 知。偈言。彼眞妙法2日故。何等爲三。一者日
T1611_.31.0824a26: 輪清淨相似相對法。以遠離一切煩惱垢故。
T1611_.31.0824a27: 偈言清淨無塵垢故。二者顯現一切色像相似
T1611_.31.0824a28: 相對法。以一切種一切智能照知故。偈言大
T1611_.31.0824a29: 智慧光明故。三者對治闇相似相對法。以起
T1611_.31.0824b01: 一切種智對治法故。偈言普照諸世間故。又 画像
T1611_.31.0824b02: 以3何者是所治法。所謂依取不實事相。虚妄
T1611_.31.0824b03: 分別念。生貪瞋癡結使煩惱。此明何義。愚癡
T1611_.31.0824b04: 凡夫依結使煩惱。取不實事相。念故起於貪
T1611_.31.0824b05: 心。依瞋恚故4起於瞋心。依於無明虚妄念故
T1611_.31.0824b06: 起於癡心。又復依彼貪瞋癡等虚妄分別。取
T1611_.31.0824b07: 不實事相。念起邪念心。依邪念心起於結使。
T1611_.31.0824b08: 依於結使起貪瞋癡。以是義故。身口意等造
T1611_.31.0824b09: 作貪5業瞋業癡業。依此業故。復有生生不斷
T1611_.31.0824b10: 不絶。如是一切愚癡凡夫。依結使煩惱集起 画像
T1611_.31.0824b11: 邪念。依邪念故起諸煩惱。依煩惱故起一切
T1611_.31.0824b12: 業。依業起生。如是此一切種諸煩惱染業染
T1611_.31.0824b13: 生染。愚癡凡夫不如實知。不如實見一實性
T1611_.31.0824b14: 界。如彼如實性。觀察如實性而不取相。6以
T1611_.31.0824b15: 不取相故。能見實性。如是實性諸佛如來平
T1611_.31.0824b16: 等證7知。又不見如是虚妄法相。如實知見。
T1611_.31.0824b17: 如實有法眞如法界。以見第一義諦故。如是
T1611_.31.0824b18: 二法不増不減。是故名爲平等證智。是名一
T1611_.31.0824b19: 切種智。所治障法應如是知。以起眞如智對
T1611_.31.0824b20: 治法故。彼所治法畢竟不復生起現前。偈言 画像
T1611_.31.0824b21: 能破8諸曀障覺觀貪瞋癡一切煩惱等故。又
T1611_.31.0824b22: 此得滅諦如來法身。因於見道9中及修道中
T1611_.31.0824b23: 無分別智。廣説如摩訶般若波羅蜜等。修多
T1611_.31.0824b24: 羅中言。須菩提。眞如如來眞如平等無差別。
T1611_.31.0824b25: 如是等應知。已説法寶。次説僧寶
T1611_.31.0824b26:   *究竟一乘寶性論僧寶品第四
T1611_.31.0824b27: 論曰。依大乘法寶。有不退轉菩薩僧寶。以是
T1611_.31.0824b28: 義故。次法寶後示現僧寶。依彼僧寶故。説四
T1611_.31.0824b29: 10偈
T1611_.31.0824c01:     正覺正知者 見一切衆生     画像
T1611_.31.0824c02:     清淨無有我 寂靜眞實際    
T1611_.31.0824c03:     以能知於彼 自性清淨心    
T1611_.31.0824c04:     見煩惱無實 故離諸煩惱    
T1611_.31.0824c05:     無障淨智者 如實見衆生    
T1611_.31.0824c06:     自性清淨11性 佛法12僧境界    
T1611_.31.0824c07:     無13閡淨智眼 見諸衆生性    
T1611_.31.0824c08:     遍無量境界 故我今敬禮
T1611_.31.0824c09: 此偈示現何義。偈言
T1611_.31.0824c10:     如實知内身 以智見清淨     画像
T1611_.31.0824c11:     故名無上僧 諸佛如來説
T1611_.31.0824c12: 此偈明何義。偈言
T1611_.31.0824c13:     如實見衆生 寂靜眞法身    
T1611_.31.0824c14:     以見性本淨 煩惱本來無
T1611_.31.0824c15: 此偈明何義。以如實見本際。以來我空法空
T1611_.31.0824c16: 應知。偈言正覺正知者。見一切衆生清淨無
T1611_.31.0824c17: 有我。寂靜眞實際故。又彼如實知無始世來
T1611_.31.0824c18: 本際寂靜無我無法。非滅煩惱證時始有。此
T1611_.31.0824c19: 明何義。此見自性清淨法身。略説有二種法。
T1611_.31.0824c20: 何等爲二。一者見性本來自性清淨。二者見諸 画像
T1611_.31.0824c21: 煩惱本來寂滅。偈言以能知於彼自性清淨
T1611_.31.0824c22: 心見煩惱無實故離諸煩惱故。又自性清淨
T1611_.31.0824c23: 心本來清淨。又本來常爲煩惱所染。此二種
T1611_.31.0824c24: 法於彼無漏眞如。法界中善心不善心倶。更
T1611_.31.0824c25: 無第三心。如是義者難可覺知。是故聖者勝
T1611_.31.0824c26: 鬘經言。世尊。刹尼迦善心。非煩惱所染刹尼
T1611_.31.0824c27: 迦不善心。亦非煩惱所染。煩惱不觸心。心不
T1611_.31.0824c28: 觸煩惱。云何不觸法而能得染心。世尊。然有
T1611_.31.0824c29: 煩惱有煩惱染心。自性清淨心而有染者。難
T1611_.31.0825a01: 可了知。如是等聖者勝鬘經中廣説。自性清 画像
T1611_.31.0825a02: 淨心及煩惱所染應知。又有二種修行。謂如
T1611_.31.0825a03: 實修行。及遍修行。難證知義。如實修行者。
T1611_.31.0825a04: 謂見衆生自性清淨佛性境界故。偈言無障
T1611_.31.0825a05: 淨智者如實見衆生自性清淨性佛法身境界
T1611_.31.0825a06: 故。遍修行者。謂遍十地一切境界故。見一切
T1611_.31.0825a07: 衆生有一切智故。又遍一切境界者。以遍一切
T1611_.31.0825a08: 境界。依出世間慧。見一切衆生乃至畜生有
T1611_.31.0825a09: 如來藏應知。彼見一切衆生有眞如佛性。初
T1611_.31.0825a10: 地菩薩摩訶薩以遍證一切眞如法界故。偈言 画像
T1611_.31.0825a11: 無閡淨智眼見諸衆生性遍無量境界故。如
T1611_.31.0825a12: 是内身自覺知。彼無漏法界無障無閡。依於
T1611_.31.0825a13: 二法。一者如實修行。二者遍修行。此明何義。
T1611_.31.0825a14: 謂出世間如實内證眞如法智。不共二乘凡
T1611_.31.0825a15: 夫人等應知。此明何義。菩薩摩訶薩出世間
T1611_.31.0825a16: 清淨證智。略説有二種。勝聲聞辟支佛證智。
T1611_.31.0825a17: 何等爲二。一者無障。二者無礙。無障者。謂如
T1611_.31.0825a18: 實修行。見諸衆生自性清淨境界。故名無障。
T1611_.31.0825a19: 無閡者。謂遍修行。以如實知無邊境界。故名
T1611_.31.0825a20: 無閡。此明何義。偈言 画像
T1611_.31.0825a21:     如實知見道 見清淨佛智    
T1611_.31.0825a22:     故不退聖人 能作衆生依
T1611_.31.0825a23: 此偈明何義。又依初地菩薩摩訶薩證智。清
T1611_.31.0825a24: 淨見道不退地乘。能作見彼無上菩提清淨
T1611_.31.0825a25: 勝因應知。偈言如實知見道見清淨佛智故。
T1611_.31.0825a26: 此初地證智。勝餘菩薩摩訶薩布施持戒等
T1611_.31.0825a27: 波羅蜜功徳。以是義故。菩薩摩訶薩依如實
T1611_.31.0825a28: 見眞如證智。是故能與一切衆生天龍八部
T1611_.31.0825a29: 聲聞辟支佛等作歸依處。1偈言不退聖人能
T1611_.31.0825b01: 作衆生依故 画像
T1611_.31.0825b02: 問曰。以何義故。不明歸依聲聞僧寶。答曰。菩
T1611_.31.0825b03: 薩僧寶功徳無量。是故應供。以應供故。合應
T1611_.31.0825b04: 禮拜讃歎供養。聲聞之人無如是義。以是義
T1611_.31.0825b05: 故。不明歸依聲聞僧寶。此2明何義。偈言
T1611_.31.0825b06:     境界諸功徳 證智及涅槃    
T1611_.31.0825b07:     諸地淨無垢 滿足大慈悲    
T1611_.31.0825b08:     生於如來家 具足自在通    
T1611_.31.0825b09:     果勝最無上 是勝歸依義
T1611_.31.0825b10: 此偈明何義。略説菩薩十種勝義。過諸聲聞 画像
T1611_.31.0825b11: 辟支佛故。何等爲十。一者觀勝。二者功徳勝。
T1611_.31.0825b12: 三者證智勝。四者涅槃勝。五者地勝。六者清
T1611_.31.0825b13: 淨勝。七者平等心勝。八者生勝。九者神力勝。
T1611_.31.0825b14: 十者果勝。觀勝者謂觀眞如境界。是名觀勝
T1611_.31.0825b15: 偈言境界故。功徳勝者。菩薩修行無厭足不
T1611_.31.0825b16: 同二乘少欲等。是名功徳勝。偈言功徳故。證
T1611_.31.0825b17: 智勝者。證二種無我。是名證智勝。偈言證智
T1611_.31.0825b18: 故。涅槃勝者。教化衆生故。是名涅槃勝。偈言
T1611_.31.0825b19: 涅槃故。地勝者。所謂十地等。是名地勝。偈言
T1611_.31.0825b20: 諸地故。清淨勝者。菩薩遠離智3障。是名清 画像
T1611_.31.0825b21: 淨勝。偈言淨無垢故。平等心勝者。菩薩大悲
T1611_.31.0825b22: 遍覆。是名平等心勝。偈言滿足大慈悲故。生
T1611_.31.0825b23: 勝者。諸菩薩生無生故。是名生勝。偈言生於
T1611_.31.0825b24: 如來家故。神力勝者。謂三昧自在神通等力
T1611_.31.0825b25: 勝。是名神力勝。偈言具足三昧自在通故。果
T1611_.31.0825b26: 勝者。究竟無上菩提故。是名果勝。偈言果勝
T1611_.31.0825b27: 最無上故。此明何義。有黠慧人。知諸菩薩功
T1611_.31.0825b28: 徳無量修習菩提。無量無邊廣大功徳。有大
T1611_.31.0825b29: 智慧慈悲圓滿。爲照知彼無量衆生性行稠
T1611_.31.0825c01: 林。猶如初月。唯除諸佛如來滿月。菩薩摩訶 画像
T1611_.31.0825c02: 薩。知諸聲聞乃至證得阿羅漢道。少智慧人
T1611_.31.0825c03: 無大悲心。爲照自身。猶如星宿。既如是知。欲
T1611_.31.0825c04: 取如來大滿月身。修菩提道。而當棄捨初月。
T1611_.31.0825c05: 菩薩起心禮拜供養。其餘星宿聲聞辟支佛
T1611_.31.0825c06: 者。無有是處。此復何義。明爲利益一切衆生
T1611_.31.0825c07: 初始發起菩提之心。諸菩薩等已能降伏不
T1611_.31.0825c08: 爲利益他衆生身爲自利益修持無漏清淨禁
T1611_.31.0825c09: 戒乃至證得阿羅漢果聲聞之人。何況其餘。
T1611_.31.0825c10: 得十自在等。無量無邊功徳菩薩摩訶薩。而 画像
T1611_.31.0825c11: 同聲聞辟支佛等少功徳人。無有是處。以是
T1611_.31.0825c12: 義故。經中偈言
T1611_.31.0825c13:     若爲自身故 修行於禁戒    
T1611_.31.0825c14:     遠離大4慈心 捨破戒衆生    
T1611_.31.0825c15:     以爲自身故 護持禁戒財    
T1611_.31.0825c16:     如是持戒者 佛説非清淨    
T1611_.31.0825c17:     若爲他人故 修行於禁戒    
T1611_.31.0825c18:     能利益衆生 如地水火風    
T1611_.31.0825c19:     以爲他衆生 起第一悲心    
T1611_.31.0825c20:     是名淨持戒 餘似非清淨 画像
T1611_.31.0825c21: 5問曰。依何等義爲何等人。諸佛如來説此三
T1611_.31.0825c22: 寶。答6曰。偈言
T1611_.31.0825c23:     依能調所證 弟子爲三乘    
T1611_.31.0825c24:     信三供養等 是故説三寶
T1611_.31.0825c25: 此偈明何義。略説依三種義。爲六種人故説
T1611_.31.0825c26: 三寶。何等爲三。一者調御師。二者調御師法。
T1611_.31.0825c27: 三者調御師弟子。偈言依能調所證弟子故。
T1611_.31.0825c28: 六種人者。何等爲六。一者大乘。二者中乘。三
T1611_.31.0825c29: 者小乘。四者信佛。五者信法。六者信僧。偈言
T1611_.31.0826a01: 爲三1乘信三供養等故。初釋第一義。第一第 画像
T1611_.31.0826a02: 四人歸依兩足中最勝第一尊佛。示現調御
T1611_.31.0826a03: 師大丈夫義故。偈言依能調故。爲取佛菩提
T1611_.31.0826a04: 諸菩薩人故。偈言爲大乘故。爲信供養諸佛
T1611_.31.0826a05: 如來福田人故。偈言信佛供養故。以是義故。
T1611_.31.0826a06: 説立佛寶。偈言是故説佛寶故。已釋第一義
T1611_.31.0826a07: 第一第四人。次釋第二義。第二第五人歸依
T1611_.31.0826a08: 離煩惱中最勝第一法。示現調御師所證功
T1611_.31.0826a09: 徳法故。偈言依所證故。爲自然知不依他知
T1611_.31.0826a10: 深因縁法辟支佛2人故。偈言爲中乘故。爲信 画像
T1611_.31.0826a11: 供養第一妙法福田人故。偈言信法供養故。
T1611_.31.0826a12: 以是義故。説立法寶。偈言是故説法寶故。已
T1611_.31.0826a13: 釋第二義第二第五人。次釋第三義。第三第
T1611_.31.0826a14: 六人歸依諸衆中最勝第一諸菩薩僧。示現調
T1611_.31.0826a15: 御師弟子於諸佛如來所説法中如實修行不
T1611_.31.0826a16: 相違義故。偈言依弟子故。爲從他聞聲聞人
T1611_.31.0826a17: 故偈言爲小乘故。爲信供養第一聖衆福田
T1611_.31.0826a18: 人故。偈言信僧供養故。以是義故。説立僧寶。
T1611_.31.0826a19: 偈言是故説僧寶故。是名略説依三種義。爲
T1611_.31.0826a20: 六種人故。諸佛如來説此三寶。偈言依能調 画像
T1611_.31.0826a21: 所證弟子爲三乘信三供養等是故説三寶
T1611_.31.0826a22: 故。又爲可化衆生令次第入。以是義故。依於
T1611_.31.0826a23: 世諦示現明説立三歸依。此明何義。偈言
T1611_.31.0826a24:     可捨及虚妄 無物及怖畏    
T1611_.31.0826a25:     二種法及僧 非究竟歸依
T1611_.31.0826a26: 此偈明何義。法有二種。何等爲二。一所説法。
T1611_.31.0826a27: 二所證法。所説法者。謂如來説修多羅等名
T1611_.31.0826a28: 字章句身所攝故。彼所説法證道時滅如捨
T1611_.31.0826a29: 船栰。偈言可捨故。所證法者。復有二種。謂依
T1611_.31.0826b01: 因果二種差別。以依何法證何法故。此明何 画像
T1611_.31.0826b02: 義。所謂有道有爲相攝。若爲有爲相所攝者。
T1611_.31.0826b03: 彼法虚妄。偈言及虚妄故。若虚妄者彼法非
T1611_.31.0826b04: 實。若非實者彼非眞諦。非眞諦者即是無常。
T1611_.31.0826b05: 若無常者非可歸依。又復若依彼聲聞道所
T1611_.31.0826b06: 得滅諦。彼亦無物猶如燈滅。唯斷少分諸煩
T1611_.31.0826b07: 惱苦。若如是者則是無物。若無物者云何爲
T1611_.31.0826b08: 他之所歸依。偈言無物故。僧者凡有三乘3之
T1611_.31.0826b09: 人。三乘人中依聲聞僧常有怖畏。常求歸依
T1611_.31.0826b10: 諸佛如來求離世間。此是學人所應作者。4未 画像
T1611_.31.0826b11: 究竟故。猶進趣向阿耨多羅三藐三菩提故。
T1611_.31.0826b12: 所言怖畏者。云何怖畏。以阿羅漢雖盡有
T1611_.31.0826b13: 漏而不斷一切煩惱習氣。彼於一切有爲行
T1611_.31.0826b14: 相。極怖畏心常現在前。是故聖者勝鬘經言。
T1611_.31.0826b15: 阿羅漢有恐怖。何以故。阿羅漢於一切無行
T1611_.31.0826b16: 怖畏5想住。如人執劍欲來害己。是故阿羅漢
T1611_.31.0826b17: 無究竟樂。何以故。世尊依不求依如衆生無
T1611_.31.0826b18: 依彼彼恐怖。以恐怖故則求歸依。如是阿羅
T1611_.31.0826b19: 漢有怖畏。以恐怖故歸6依如來。故彼若如是
T1611_.31.0826b20: 有怖畏者。彼人畢竟爲欲遠離彼怖畏處求 画像
T1611_.31.0826b21: 無畏處。以是義故依遠離彼怖畏之處。名爲
T1611_.31.0826b22: 學者當有所作欲得阿耨多羅三藐三菩提無
T1611_.31.0826b23: 畏之處。是故聲聞法僧二寶是少分歸依。非
T1611_.31.0826b24: 究竟歸依。偈言二種法及僧非究竟歸依故。
T1611_.31.0826b25: 此明何義。偈言
T1611_.31.0826b26:     衆生歸7一處 佛法身彼岸    
T1611_.31.0826b27:     依佛身有法 依法究竟僧
T1611_.31.0826b28: 此偈明何義。如向所説。諸佛如來不生不滅
T1611_.31.0826b29: 寂靜不二。離垢法身故。以8唯一法身究竟清
T1611_.31.0826c01: 淨處故。又三乘之人無有救者。無歸依者。 画像
T1611_.31.0826c02: 9以唯有彼岸無始本際畢竟無盡。是可歸依
T1611_.31.0826c03: 恒可歸依。所謂唯是諸佛如來故。如是常恒
T1611_.31.0826c04: 10清涼不變故可歸依。聖者勝鬘經中廣説應
T1611_.31.0826c05: 11知。問曰。以何義故佛法衆僧説名爲寶。答
T1611_.31.0826c06: 曰。偈言
T1611_.31.0826c07:     眞寶世希有 明淨及勢力    
T1611_.31.0826c08:     能莊嚴世間 最上不變等
T1611_.31.0826c09: 此偈明何義。所言寶者有六種相似。依彼六
T1611_.31.0826c10: 種相似相對法故。佛法衆僧説名爲寶。何等 画像
T1611_.31.0826c11: 爲六。一者世間難得相似相對法。以無善根
T1611_.31.0826c12: 諸衆生等百千萬劫不能得故。偈言眞寶世
T1611_.31.0826c13: 希有故。二者無垢相似相對法。以離一切有
T1611_.31.0826c14: 漏法故。偈言明淨故。三者威徳相似相對法。
T1611_.31.0826c15: 以具足六通不可思議威徳自在故。偈言勢
T1611_.31.0826c16: 力故。四者莊嚴世間相似相對法。以能莊嚴
T1611_.31.0826c17: 出世間故。偈言能莊嚴世間故。五者勝妙相
T1611_.31.0826c18: 似相對法。以出世間法故。偈言最上故。六者
T1611_.31.0826c19: 不可改異相似相對法。以得無漏法世間八
T1611_.31.0826c20: 法不能動故。偈言不變故。問曰。依何等法有 画像
T1611_.31.0826c21: 此三寶。而依此法得有世間。及出世間清淨
T1611_.31.0826c22: 12生起三寶。答曰。爲彼義故説13兩行偈
T1611_.31.0826c23:     眞如有雜垢 及遠離諸垢    
T1611_.31.0826c24:     佛無量功徳 及佛所作業    
T1611_.31.0826c25:     如是妙境界 是諸佛所知    
T1611_.31.0826c26:     依此妙法身 出生於三寶
T1611_.31.0826c27: 此偈示現何義。偈言
T1611_.31.0826c28:     如是三寶性 唯諸佛境界    
T1611_.31.0826c29:     以四法次第 不可思議故
T1611_.31.0827a01: 此偈明何義。眞如有雜垢者。謂眞如佛性未 画像
T1611_.31.0827a02: 離諸煩惱所纒。如來藏故。及遠離諸垢者。即
T1611_.31.0827a03: 彼如來藏轉身到佛地得證法身。名如來法
T1611_.31.0827a04: 身故。佛無量功徳者。即彼轉身如來法身相
T1611_.31.0827a05: 中。所有出世間十力無畏等。一切諸功徳無
T1611_.31.0827a06: 量無邊故。及佛所作業者。即彼十力等。一切
T1611_.31.0827a07: 諸1佛法自然常作無上佛業。常不休息常不
T1611_.31.0827a08: 捨離。常授諸菩薩記。彼處次第有四種法不
T1611_.31.0827a09: 可思議。是故名爲如來境界。何等四處偈
T1611_.31.0827a10: 言 画像
T1611_.31.0827a11:     染淨相應處 不染而清淨    
T1611_.31.0827a12:     不相捨離法 自然無分別
T1611_.31.0827a13: 此偈明何義。眞如有雜垢者。同一時中有淨
T1611_.31.0827a14: 有染。此處不可思議。不可思議者。信2深因
T1611_.31.0827a15: 縁法聲聞辟支佛於彼非境界故
T1611_.31.0827a16: 是故聖者勝鬘經中。佛告勝鬘言。天女。自性
T1611_.31.0827a17: 清淨心而有染汚難可了知。有二法難可了
T1611_.31.0827a18: 知。謂自性清淨心難可了知。彼心爲煩惱所
T1611_.31.0827a19: 染亦難了知。天女。如此二法。汝及成就大法
T1611_.31.0827a20: 菩薩摩訶薩乃能聽受。諸餘聲聞辟支佛等。 画像
T1611_.31.0827a21: 唯依佛語信此二法故。偈言染淨相應處故。
T1611_.31.0827a22: 及遠離諸垢者。眞如非本3有染後時言清淨。
T1611_.31.0827a23: 此處不可思議。是故經言心自性清淨。自性
T1611_.31.0827a24: 清淨心本來清淨。如彼心本體。如來如是知。
T1611_.31.0827a25: 是故經言。如來一念心相應慧。得阿耨多羅
T1611_.31.0827a26: 三藐三菩4提故。偈言不染而清淨故。佛無量
T1611_.31.0827a27: 功徳者。謂前際後際於一5向染凡夫地中。常
T1611_.31.0827a28: 不捨離眞如法身。一切諸佛法無異無差別。
T1611_.31.0827a29: 此處不可思議。是故經言。復次佛子。如來智
T1611_.31.0827b01: 慧無處不至。何以故。以於一切衆生界中終 画像
T1611_.31.0827b02: 無有一衆生身中而不具足如來功徳及智慧
T1611_.31.0827b03: 者。但衆生顛倒。不知如來智遠離顛倒起一
T1611_.31.0827b04: 切智無師智無礙智。佛子。譬如有一極大經
T1611_.31.0827b05: 卷。如一三千大千世界。大千世界一切所有
T1611_.31.0827b06: 無不記録。若與二千世界等者。悉記二千世
T1611_.31.0827b07: 界中事。若與小千世界等者。悉記小千世界
T1611_.31.0827b08: 中事。四天下等者。悉記一切四天下事。須彌
T1611_.31.0827b09: 山王等者。悉記須彌山王等事。地天6宮等
T1611_.31.0827b10: 者。悉記地天宮殿中事。欲天*宮等者。悉記 画像
T1611_.31.0827b11: 欲天宮殿中事。色天宮等者。悉記色天宮殿
T1611_.31.0827b12: 中事。若與無色天宮等者。悉記7一切無色界
T1611_.31.0827b13: 天宮殿中事。彼等三千大千世界極大經卷。
T1611_.31.0827b14: 在一極細小微塵内。一切微塵皆亦如是。時
T1611_.31.0827b15: 有一人出興於世。智慧聰達具足成就清淨
T1611_.31.0827b16: 天眼。見此經卷在微塵内。作如是念。云何如
T1611_.31.0827b17: 此廣大經卷在微塵内而不饒益諸衆生耶。
T1611_.31.0827b18: 我今應當勤作方便破彼微塵出此經卷饒益
T1611_.31.0827b19: 衆生。作是念已
T1611_.31.0827b20: 爾時彼人即作方便。破壞微塵出此經卷饒 画像
T1611_.31.0827b21: 益衆生。佛子。如來智慧。無相智慧。無閡智
T1611_.31.0827b22: 慧。具足在於衆生身中。但愚癡衆生顛倒想
T1611_.31.0827b23: 覆。不知不見不生信心。爾時如來以無障閡
T1611_.31.0827b24: 清淨天眼。觀察一切諸衆生身。既觀察已作
T1611_.31.0827b25: 如是言。奇哉奇哉。云何如來具足智慧。在
T1611_.31.0827b26: 於身中而不知見。我當方便教彼衆生覺悟
T1611_.31.0827b27: 聖道。悉令永離一切妄想顛倒垢縛。令具足
T1611_.31.0827b28: 見如來智慧在其身内與佛無異。如來即時
T1611_.31.0827b29: 教彼衆生修八聖道。捨離一切虚妄顛倒。離
T1611_.31.0827c01: 顛倒已見如來智。與如來等饒益衆生故。偈 画像
T1611_.31.0827c02: 言不相捨離法故。及佛所作業者。同一時一
T1611_.31.0827c03: 切處一切時。自然無分別。隨順衆生心。隨
T1611_.31.0827c04: 順可化衆生根性。不錯不謬隨順作佛業。此
T1611_.31.0827c05: 處不可思議。是故經言。善男子。如來爲令
T1611_.31.0827c06: 一切衆生入佛法中故。無量如來業作8有量
T1611_.31.0827c07: 説。善男子。如來所有實作業者。於彼一切世
T1611_.31.0827c08: 間衆生。不可量不可數。不可思議不可知。不
T1611_.31.0827c09: 可以名字説。何以故。以難可得與前衆生故。
T1611_.31.0827c10: 以於一切諸佛國土不休息故。以一切諸佛 画像
T1611_.31.0827c11: 悉平等故。以過一切諸世間心所作事故。以
T1611_.31.0827c12: 無分別猶如虚空悉平等故。以無異無差別
T1611_.31.0827c13: 法性體故。如是等廣説已。又説不淨大毘琉
T1611_.31.0827c14: 璃摩尼寶珠譬喩言。善男子。汝依此譬喩。應
T1611_.31.0827c15: 知如來業不可思議故。平等遍至故。一切處
T1611_.31.0827c16: 不可呵故。三世平等故。不斷絶三寶種故諸
T1611_.31.0827c17: 佛如來雖如是住不可思議業中。而不捨離
T1611_.31.0827c18: 虚空法身。雖不捨離虚空法身。而於衆生隨
T1611_.31.0827c19: 所應聞名字章句爲之説法。雖爲衆生如是
T1611_.31.0827c20: 説法。而常遠離一切衆生心所念觀。何以故。 画像
T1611_.31.0827c21: 以如實知一切衆生諸心行故。偈言自然無
T1611_.31.0827c22: 分別故。依此妙法身出生於三寶者。偈言
T1611_.31.0827c23:     所覺菩提法 依菩提分知    
T1611_.31.0827c24:     菩提分教化 衆生覺菩提    
T1611_.31.0827c25:     初句爲正因 餘三爲淨縁    
T1611_.31.0827c26:     前二自利益 後二利益他
T1611_.31.0827c27: 此偈明何義。此四種句。總攝一切所知境界。
T1611_.31.0827c28: 此明何義。初一句者。謂所證法應知。以彼證
T1611_.31.0827c29: 法名爲菩提。偈言所覺菩提法故。第二句。菩
T1611_.31.0828a01: 提依1菩提分知者。以諸佛菩提功徳能作佛 画像
T1611_.31.0828a02: 菩提因故。偈言依菩提分知故。第三句菩提
T1611_.31.0828a03: 分教化者。以菩提分令他覺故。第四句衆生
T1611_.31.0828a04: 覺菩提者。所化衆生覺菩提故。此四種句次
T1611_.31.0828a05: 第不取相。依此行故。清淨菩提出生三寶應
T1611_.31.0828a06: 知。偈言所覺菩提法依菩提。分知菩提分教
T1611_.31.0828a07: 化衆生覺菩提故。以一句因三句縁故。如來
T1611_.31.0828a08: 得阿耨多羅三藐三菩提。以得菩提者。十力
T1611_.31.0828a09: 等諸佛如來法。三十二種諸佛如來作業。依
T1611_.31.0828a10: 如來業衆生聞聲。依彼法故。得清淨因縁出 画像
T1611_.31.0828a11: 生三寶應知。是故偈言初句爲正因餘三爲
T1611_.31.0828a12: 淨縁故
T1611_.31.0828a13: 究竟一乘寶性論卷第二
T1611_.31.0828a14: 
T1611_.31.0828a15: 
T1611_.31.0828a16: 
T1611_.31.0828a17: 究竟一乘寶性論卷第三
T1611_.31.0828a18:   *後魏中印度三藏勒那摩提譯
T1611_.31.0828a19:   一切衆生有如來藏品2第五
T1611_.31.0828a20: 論曰。自此已後餘殘論偈。次第依彼四句廣 画像
T1611_.31.0828a21: 差別説應知。此3以何義。向前偈言
T1611_.31.0828a22:     眞如有雜垢 及遠離諸垢    
T1611_.31.0828a23:     佛無量功徳 及佛所作業    
T1611_.31.0828a24:     如是妙境界 是諸佛所知    
T1611_.31.0828a25:     依此妙法身 出生於三寶
T1611_.31.0828a26: 此偈示現何義。如向所説。一切衆生有如來
T1611_.31.0828a27: 藏。彼依何義故。如是説偈言
T1611_.31.0828a28:     4佛法身遍滿 5眞如無差別    
T1611_.31.0828a29:     皆實有佛性 是故説6常有
T1611_.31.0828b01: 此偈明何義。有三種義。是故如來説一切時 画像
T1611_.31.0828b02: 一切衆生有如來藏。何等爲三。一者如來法
T1611_.31.0828b03: 身遍在一切7諸衆生身。偈言8佛法身遍9滿
T1611_.31.0828b04: 故。二者10如來眞如無差別。偈言11眞如無差
T1611_.31.0828b05: 別故。三者一切衆生皆悉實有眞如佛性。偈
T1611_.31.0828b06: 言皆實有佛性故。此三句義。自12此下論依如
T1611_.31.0828b07: 來藏修多羅。我後時説應知。如偈本言
T1611_.31.0828b08:     一切衆生界 不離諸佛智    
T1611_.31.0828b09:     以彼淨無垢 性體不二故    
T1611_.31.0828b10:     依一切諸佛 平等法性身     画像
T1611_.31.0828b11:     知一切衆生 皆有如來藏    
T1611_.31.0828b12:     體及因果業 相應及以行    
T1611_.31.0828b13:     時差別遍處 不變無差別    
T1611_.31.0828b14:     彼妙義次第 第一眞法性    
T1611_.31.0828b15:     我如是略説 汝今應善知
T1611_.31.0828b16: 此偈示現何義。略説此偈有十種義。依此十
T1611_.31.0828b17: 種説第一義實智境界佛性差別應知。何等
T1611_.31.0828b18: 爲十。一者體。二者因。三者果。四者業。五者
T1611_.31.0828b19: 相應。六者行。七者時差別。八者13遍一切處。
T1611_.31.0828b20: 九者不變。十者無差別。初依體因故。説一偈 画像
T1611_.31.0828b21:     自性常不染 如寶14空淨水    
T1611_.31.0828b22:     信法及般若 三昧大悲等
T1611_.31.0828b23: 此初半偈示現何義。偈言
T1611_.31.0828b24:     自在力不變 思實體柔軟    
T1611_.31.0828b25:     寶空水功徳 相似相對法
T1611_.31.0828b26: 此偈明何義。向説三種義。彼三種義。次第依
T1611_.31.0828b27: 於自相同相。如來法身三種清淨功徳。如如
T1611_.31.0828b28: 意寶珠虚空淨水。相似相對法應知。此明何
T1611_.31.0828b29: 義。思者依如來法身。所思所修皆悉成就故。
T1611_.31.0828c01: 後半偈者示現何義。偈言 画像
T1611_.31.0828c02:     有四種障礙 謗法及著我    
T1611_.31.0828c03:     怖畏世間苦 捨離諸衆生
T1611_.31.0828c04: 此偈明何義。偈言
T1611_.31.0828c05:     闡提及外道 聲聞及自覺    
T1611_.31.0828c06:     信等四種法 清淨因應知
T1611_.31.0828c07: 此偈明何義。略説一切衆生界中有三種衆
T1611_.31.0828c08: 生。何等爲三。一者求有。二者遠離求有。三者
T1611_.31.0828c09: 不求彼二。求有有二種何等爲二。一者謗解
T1611_.31.0828c10: 脱道無涅槃性。常求住世間不求證涅槃。二 画像
T1611_.31.0828c11: 者於佛法中闡提同位。以謗大乘故。是故不
T1611_.31.0828c12: 増不減經言。舍利弗。若有比丘比丘尼優婆
T1611_.31.0828c13: 塞優婆夷。若起一見若起二見。諸佛如來非
T1611_.31.0828c14: 彼世尊。如是等人非我弟子。舍利弗。是人以
T1611_.31.0828c15: 起二見因縁。從闇入闇從冥入冥。我説是等
T1611_.31.0828c16: 名一闡提故。偈言謗法故。闡提故。遠離求有
T1611_.31.0828c17: 者。亦有二種。何等爲二。一者無求道方便。二
T1611_.31.0828c18: 者有求道方便。無求道方便者。亦有二種。何
T1611_.31.0828c19: 等爲二。一者多種外道種種邪計。謂僧佉衞
T1611_.31.0828c20: 世師尼揵陀若提子等。無求道方便。二者於 画像
T1611_.31.0828c21: 佛法中同外道行。雖信佛法而顛倒取。彼何
T1611_.31.0828c22: 者是。謂犢子等。見身中有我等。不信第一義
T1611_.31.0828c23: 諦。不信眞如法空。佛説彼人無異外道。復有
T1611_.31.0828c24: 計空爲有。以我相憍慢故。何以故。以如來爲
T1611_.31.0828c25: 説空解脱門令得覺知。而彼人計唯空無實。
T1611_.31.0828c26: 爲彼人故。寶積經中佛告迦葉。寧見計我如
T1611_.31.0828c27: 須彌山。而不用見憍慢衆生計空爲有。迦葉
T1611_.31.0828c28: 一切邪見解空得離。若見空爲有。彼不可化
T1611_.31.0828c29: 令離世間故。偈言及著我故。及外道故。有方

T1611_.31.0829a02: 言怖畏世間苦1故。聲2聞故。二者辟支佛。偈
T1611_.31.0829a03: 言捨離諸衆生故。及自覺故。不求彼二者。所
T1611_.31.0829a04: 謂第一利根衆生諸菩薩摩訶薩。何以故。以
T1611_.31.0829a05: 諸菩薩不求彼有如一闡提故。又亦不同無方
T1611_.31.0829a06: 便求道種種外道等故。3又亦不同有方便求
T1611_.31.0829a07: 道聲聞辟支佛等故。何以故。以諸菩薩見世
T1611_.31.0829a08: 間涅槃道平等故。以不住涅槃心故。以世間
T1611_.31.0829a09: 法不能染故。而修行世間行堅固慈悲涅槃
T1611_.31.0829a10: 心故。以善住根本清淨法中故。又彼求有衆 画像
T1611_.31.0829a11: 生一闡提人。及佛法中同闡提位。名爲邪定
T1611_.31.0829a12: 聚衆生。又遠離求有衆生中。墮無方便求道
T1611_.31.0829a13: 衆生。名爲不定聚衆生。又遠離求有衆生中。
T1611_.31.0829a14: 求離世間方便求道聲聞辟支佛。及不求彼
T1611_.31.0829a15: 二。平等道智菩薩摩訶薩。名爲正定聚衆生。
T1611_.31.0829a16: 又除求於無障礙道大乘衆生。餘有四種衆
T1611_.31.0829a17: 生。何等爲四。一者闡提。二者外道。三者聲
T1611_.31.0829a18: 聞。四者辟支佛。彼四衆生有四種障故。不能
T1611_.31.0829a19: 證故。不能會故。不能見如來之性。何等爲四。
T1611_.31.0829a20: 一者謗大乘法一闡提障。此障對治。謂諸菩 画像
T1611_.31.0829a21: 薩摩訶薩信4大乘故。偈言信法故。二者横計
T1611_.31.0829a22: 身中有我諸外道障。此障對治。謂諸菩薩摩
T1611_.31.0829a23: 訶薩修行般若波羅蜜故。偈言及般若故。三
T1611_.31.0829a24: 者怖畏世間諸苦聲聞人障。此障對治。謂諸
T1611_.31.0829a25: 菩薩摩訶薩修行虚空藏首楞嚴等諸三昧
T1611_.31.0829a26: 故。偈言三昧故。四者背捨利益一切衆生捨
T1611_.31.0829a27: 大悲心辟支佛障。此障對治。謂諸菩薩摩訶
T1611_.31.0829a28: 薩修行大悲。爲利益衆生故。偈言大悲故。是
T1611_.31.0829a29: 名四種障。障四種衆生。爲對治彼四種障故。
T1611_.31.0829b01: 諸菩薩摩訶薩信修行大乘等四種對治法。 画像
T1611_.31.0829b02: 得無上清淨法5身。到第一彼岸。何以故。依
T1611_.31.0829b03: 此四種清淨法界修習善法。此是諸佛隨順
T1611_.31.0829b04: 法子於佛家生。是故偈言
T1611_.31.0829b05:     大乘信爲子 般若以爲母    
T1611_.31.0829b06:     禪胎大悲乳 諸佛如實子
T1611_.31.0829b07: 偈言信等四種法清淨因應知故。又依果業
T1611_.31.0829b08: 故。説一偈
T1611_.31.0829b09:     淨我樂常等 彼岸功徳果    
T1611_.31.0829b10:     厭苦求涅槃 欲願等諸業 画像
T1611_.31.0829b11: 此初半偈示現何義。偈言
T1611_.31.0829b12:     略説四句義 四種顛倒法    
T1611_.31.0829b13:     於法身中倒 修行對治法
T1611_.31.0829b14: 此偈明何義。彼信等四法。如來法身因此能
T1611_.31.0829b15: 清淨。彼向説四種法。彼次第略説對治四顛
T1611_.31.0829b16: 倒。如來法身四種功徳波羅蜜果應知。偈言
T1611_.31.0829b17: 略説四句義故。此明何義。謂於色等無常事
T1611_.31.0829b18: 中起於常想。於苦法中起於樂想。於無我中
T1611_.31.0829b19: 起於我想。於不淨中起於淨想。是等名爲四
T1611_.31.0829b20: 種顛倒應知。偈言四種顛倒法故。爲對治此 画像
T1611_.31.0829b21: 四種顛倒故。有四種非顛倒法應知。何等爲
T1611_.31.0829b22: 四。謂於色等無常事中生無常想苦想無我
T1611_.31.0829b23: 想不淨想等。是名四種不顛倒對治應知。偈
T1611_.31.0829b24: 言修行對治法故。如是四種顛倒對治。依如
T1611_.31.0829b25: 來法身。復是顛倒應知。偈言於法身中倒故。
T1611_.31.0829b26: 對治此倒説有四種如來法身功徳波羅蜜
T1611_.31.0829b27: 果。何等爲四。所謂常波羅蜜樂波羅蜜我波
T1611_.31.0829b28: 羅蜜淨波羅蜜應知。偈言修行對治法故。是
T1611_.31.0829b29: 故聖者勝鬘經言。世尊。凡夫衆生於五陰法
T1611_.31.0829c01: 起顛倒想。謂無常常想。苦有樂想。無我我想。 画像
T1611_.31.0829c02: 不淨淨想。世尊。一切阿羅漢辟支佛空智者。
T1611_.31.0829c03: 於一切智境界及如來法身本所不見。若有
T1611_.31.0829c04: 衆生。信佛語故。於如來法身起常想樂想我
T1611_.31.0829c05: 想淨想。世尊。彼諸衆生非顛倒見。是名正見。
T1611_.31.0829c06: 何以故。唯如來法身。是常波羅蜜樂波羅蜜
T1611_.31.0829c07: 我波羅蜜淨波羅蜜。世尊。若有衆生於佛法
T1611_.31.0829c08: 身作是見者。是名正見。世尊。正見者是佛眞
T1611_.31.0829c09: 子。從佛口生從正法生。從法化生得法餘財。
T1611_.31.0829c10: 如是等故。又此四種如來法身功徳波羅蜜 画像
T1611_.31.0829c11: 從因向果。次第而説淨我樂常應知。云何次
T1611_.31.0829c12: 第從因向果。謂誹謗大乘一闡提障。實無有
T1611_.31.0829c13: 淨而心樂著取世間淨。此障對治。謂諸菩薩
T1611_.31.0829c14: 摩訶薩信大乘修行證得第一淨波羅蜜果應
T1611_.31.0829c15: 知。於五陰中見有神我諸外道障。實無神我
T1611_.31.0829c16: 而樂著取我。此障對治。謂諸菩薩摩訶薩修
T1611_.31.0829c17: 行般若波羅蜜。證得第一我波羅蜜果應知。
T1611_.31.0829c18: 此明何義。一切外道執著色等非眞實事。以
T1611_.31.0829c19: 爲有我。而彼外道取著我相。無如是我相虚
T1611_.31.0829c20: 妄顛倒。一切時無我。以是義故。説言如來如 画像
T1611_.31.0829c21: 實6智知一切法無我到第一彼岸。而如來無
T1611_.31.0829c22: 彼我無我相。何以故。以一切時如實見知不
T1611_.31.0829c23: 虚妄故。非顛倒故。此以何義。以即無我名爲
T1611_.31.0829c24: 有我。即無我者。無彼外道虚妄神我。名有我
T1611_.31.0829c25: 者。如來有彼得自在我。是故偈言
T1611_.31.0829c26:     7如清淨眞空 得第一無我    
T1611_.31.0829c27:     諸佛得淨體 是名得大身
T1611_.31.0829c28: 此偈明何義。得大身者。謂如來得第一清淨
T1611_.31.0829c29: 眞如法身。彼是諸佛如來實我。以得自在體。
T1611_.31.0830a01: 以得第一清淨身。偈言諸佛得淨體故。以是 画像
T1611_.31.0830a02: 義故。諸佛名得清淨自在。偈言是名得大身
T1611_.31.0830a03: 故。以是義故。依於此義諸佛如來1於無漏界
T1611_.31.0830a04: 中得2爲第一最自在我。又復即依如是義故。
T1611_.31.0830a05: 如來法身不名爲有。以無我相無法相故。以
T1611_.31.0830a06: 是義故。不得言有。以如彼相如是無故。又復
T1611_.31.0830a07: 即依如是義故。如來法身不名爲無。以唯有
T1611_.31.0830a08: 彼眞如我體。是故不得言無法身。以如彼相
T1611_.31.0830a09: 如是有故。依此義故。諸外道問。如來死後爲
T1611_.31.0830a10: 有身耶。爲無身耶。有如是等。是故如來不記 画像
T1611_.31.0830a11: 不答。諸聲聞人畏世間苦。爲對治彼畏世間
T1611_.31.0830a12: 苦。諸菩薩摩訶薩修行一切世間出世間諸
T1611_.31.0830a13: 三昧故。證得第一樂波羅蜜果應知。辟支佛
T1611_.31.0830a14: 人棄捨利益一切衆生樂住寂靜。爲對治彼
T1611_.31.0830a15: 棄捨衆生。諸菩薩摩訶薩修行大悲。住無限
T1611_.31.0830a16: 齊世間。常利益衆生。證得第一常波羅蜜果
T1611_.31.0830a17: 應知。是名諸菩薩摩訶薩信及般若三昧大
T1611_.31.0830a18: 悲四種修行。如是次第得如來身淨我樂常
T1611_.31.0830a19: 四種功徳波羅蜜果應知。又復有義。依此四
T1611_.31.0830a20: 種如來法身名爲廣大。如法界究竟。如虚空 画像
T1611_.31.0830a21: 盡未來際。此明何義。信修行大乘。是故諸佛
T1611_.31.0830a22: 如來常得清淨法界到第一彼岸。是故説言
T1611_.31.0830a23: 廣大如法界修行般若波羅蜜。是故諸佛如
T1611_.31.0830a24: 來成就虚空法身。以器世間究竟無我。以修
T1611_.31.0830a25: 行虚空藏等無量三昧。以是義故。於一切處
T1611_.31.0830a26: 一切法中皆得自在。是故説言。究竟如虚空。
T1611_.31.0830a27: 以修行大悲。於一切衆生無限齊時。得慈悲
T1611_.31.0830a28: 心平等。是故説言盡未來際。又此四種波羅
T1611_.31.0830a29: 蜜等住無漏界中。聲聞辟支佛得大力自在。
T1611_.31.0830b01: 菩薩爲證如來功徳法身第一彼岸有四種 画像
T1611_.31.0830b02: 障。何等爲四。一者縁相。二者因相。三者生
T1611_.31.0830b03: 相。四者壞相。縁相者。謂無明住地。即此無
T1611_.31.0830b04: 明住地與行作縁。如無明縁行。無明住地縁
T1611_.31.0830b05: 亦如是故。因相者。謂無明住地縁行。即3此
T1611_.31.0830b06: 無明住地縁行爲因。如行縁識。無漏業縁亦
T1611_.31.0830b07: 如是故。生相者。謂無明住地縁依無漏業因
T1611_.31.0830b08: 生三種意生身。如四種取。縁依有漏業因而
T1611_.31.0830b09: 生三界。三種意生身生亦如是故。壞相者謂
T1611_.31.0830b10: 三種意生身縁不可思議變易死如依生縁故 画像
T1611_.31.0830b11: 有老死。三種意生身縁不可思議變易死亦
T1611_.31.0830b12: 如是4故。又一切煩惱染皆依無明住地根本。
T1611_.31.0830b13: 以不離無明住地。聲聞辟支佛大力菩薩。未
T1611_.31.0830b14: 得遠離無明住地垢。是故未得究竟無爲5淨
T1611_.31.0830b15: 波羅蜜。又即依彼無明住地縁。以細相戲論
T1611_.31.0830b16: 習未得永滅。是故未得究竟無爲我波羅蜜。
T1611_.31.0830b17: 又即縁彼無明住地。有細相戲論集。因無漏
T1611_.31.0830b18: 業生於意陰未得永滅。是故未得究竟無爲
T1611_.31.0830b19: 樂波羅蜜。以諸煩惱染業染生染未得永滅。
T1611_.31.0830b20: 是故未證究竟甘露如來法身。以未遠離不 画像
T1611_.31.0830b21: 可思議變易生死常未究竟。是故未得不變
T1611_.31.0830b22: 異體。是故未得究竟無爲常波羅蜜。又如煩
T1611_.31.0830b23: 惱染。無明住地亦如是。如業染。無漏業行亦
T1611_.31.0830b24: 如是。如生染。三種意生身及不可思議變易
T1611_.31.0830b25: 6死亦如是。如聖者勝鬘經言。世尊。譬如取
T1611_.31.0830b26: 縁有漏業因而生三有。如是世尊。依無明住
T1611_.31.0830b27: 地縁無漏業因。生阿羅漢辟支佛大力菩薩
T1611_.31.0830b28: 三種意生身。世尊。此三7乘地8三種意生身
T1611_.31.0830b29: 生。9及無漏業生。依無明住地有縁非無縁。
T1611_.31.0830c01: 如是等勝鬘經中廣説應知 画像
T1611_.31.0830c02: 10復次以聲聞辟支佛大力菩薩三種意生身
T1611_.31.0830c03: 中無淨我樂常波羅蜜彼岸功徳身。是故聖
T1611_.31.0830c04: 者勝鬘經言。唯如來法身是常波羅蜜樂波
T1611_.31.0830c05: 羅蜜我波羅蜜淨波羅蜜。如是等故。此明何
T1611_.31.0830c06: 義。以如來法身自性清淨離一切煩惱障智
T1611_.31.0830c07: 障習氣故名爲淨。是故説言。唯如來法身是
T1611_.31.0830c08: 淨波羅蜜。以得寂靜第一自在我故。離無我
T1611_.31.0830c09: 戲論究竟寂靜故名爲我。是故説言。唯如來
T1611_.31.0830c10: 法身是我波羅蜜。以得遠離意生陰身因故名 画像
T1611_.31.0830c11: 爲樂。是故説言。唯如來法身是樂波羅蜜。以
T1611_.31.0830c12: 世間涅槃平等證故。故名爲常。是故説言。唯
T1611_.31.0830c13: 如來法身是常波羅蜜。又復略説有二種法。
T1611_.31.0830c14: 依此二法如來法身有淨波羅蜜應知。何等
T1611_.31.0830c15: 爲二。一者本來自性清淨。以11因相故。二者
T1611_.31.0830c16: 離垢清淨。以勝相故。有二種法。依此二法如
T1611_.31.0830c17: 來法身有我波羅蜜應知。何等爲二。一者遠
T1611_.31.0830c18: 離諸外道邊。以離虚妄我戲論故。二者遠離
T1611_.31.0830c19: 諸聲聞邊。以離無我戲論故。有二種法。依此
T1611_.31.0830c20: 二法如來法身有樂波羅蜜應知。何等爲二。 画像
T1611_.31.0830c21: 一者遠離一切苦。二者遠離一切煩惱習氣。
T1611_.31.0830c22: 此12以何義。云何遠離一切苦。以滅一切種苦
T1611_.31.0830c23: 故。以滅一切意生身故。云何遠離煩惱習氣。
T1611_.31.0830c24: 以證一切法故。有二種法。依此二法如來法
T1611_.31.0830c25: 身有常波羅蜜應知。何等爲二。一者不滅一
T1611_.31.0830c26: 切諸有爲行。以離斷見邊故。二者不取無爲
T1611_.31.0830c27: 涅槃。以離常見邊故。以是義故。聖者勝鬘經
T1611_.31.0830c28: 中説言。世尊。見諸行無常。是斷見非正見見
T1611_.31.0830c29: 涅槃常。是常見非正見。妄想見故。作如是見
T1611_.31.0831a01: 故。以是義故。依如是向説法界法門第一義 画像
T1611_.31.0831a02: 諦。1説即世間法名爲涅槃。以此二法不分別
T1611_.31.0831a03: 故。以證不住世間涅槃故。是故偈言
T1611_.31.0831a04:     無分別之人 不分別世間    
T1611_.31.0831a05:     不分別涅槃 涅槃有平等
T1611_.31.0831a06: 後半偈者示現何義偈言
T1611_.31.0831a07:     若無佛性者 不得厭諸苦    
T1611_.31.0831a08:     不求涅槃樂 亦不欲不願
T1611_.31.0831a09: 以是義故。聖者勝鬘經言。世尊。若無如來藏
T1611_.31.0831a10: 者。不得厭苦樂求涅槃。亦無欲涅槃亦不願 画像
T1611_.31.0831a11: 2求。如是等此明何義。略説佛性清淨正因於
T1611_.31.0831a12: 不定聚衆生能作二種業。何等爲二。一者依
T1611_.31.0831a13: 見世間種種苦惱。厭諸苦故。生心欲離諸世
T1611_.31.0831a14: 間中一切苦惱。偈言若無佛性者不得厭諸
T1611_.31.0831a15: 苦故。二者依見涅槃樂3悕寂樂故。生求心欲
T1611_.31.0831a16: 心願心。偈言若無佛性者不求涅槃樂亦不
T1611_.31.0831a17: 欲不願故。又欲者。求涅槃故。求者。*悕涅槃
T1611_.31.0831a18: 故。*悕者。於*悕求法中不怯弱故。欲得者。於
T1611_.31.0831a19: 所求法中方便追求故。及諮問故願者。所期
T1611_.31.0831a20: 法中。所期法者。心心相行。是故偈言 画像
T1611_.31.0831a21:     見苦果樂果 4此依性而有    
T1611_.31.0831a22:     若無佛性者 不起如是心
T1611_.31.0831a23: 此偈明何義。凡5所有見世間苦果者。凡所有
T1611_.31.0831a24: 見涅槃樂果者。此二種法。善根衆生。有一切
T1611_.31.0831a25: 依因眞如佛性。非離佛性無因縁故起如是
T1611_.31.0831a26: 心。偈言見苦果樂果。此依性而有故。若無因
T1611_.31.0831a27: 縁生如是心者。一闡提等無涅槃性。應發菩
T1611_.31.0831a28: 提心。偈言若無佛性者不起如是心故。以
T1611_.31.0831a29: 性未離一切客塵煩惱諸垢。於三乘中未曾
T1611_.31.0831b01: 修習一乘信心。又未親近善知識等。亦未修 画像
T1611_.31.0831b02: 習親近善知識因縁。是故6華嚴性起7中言。
T1611_.31.0831b03: 次有乃至邪見聚等。衆生身中皆有如來日
T1611_.31.0831b04: 輪光照。作彼衆生利益。作未來因善根。増長
T1611_.31.0831b05: 諸白法故。向説一闡提常不入涅槃。無涅槃
T1611_.31.0831b06: 性者。此義云何。爲欲示現謗大乘因故。此明
T1611_.31.0831b07: 何義。爲欲迴轉誹謗大乘心不求大乘心故。
T1611_.31.0831b08: 依無量時故。如是説。以彼實有清淨性故。不
T1611_.31.0831b09: 得説言彼常畢竟無清淨性。又依相應義故。
T1611_.31.0831b10: 説一偈 画像
T1611_.31.0831b11:     大海器寶水 無量不可盡    
T1611_.31.0831b12:     如燈明觸色 性功徳如是
T1611_.31.0831b13: 此初半偈示現何義。偈言
T1611_.31.0831b14:     佛法身慧定 悲攝衆生性    
T1611_.31.0831b15:     海珍寶水等 相似相對法
T1611_.31.0831b16: 此偈明何義。以有三處故。次第有三種大海
T1611_.31.0831b17: 相似相對法。於如來性中依因畢竟成就相
T1611_.31.0831b18: 應義應知。何等三處。一者法身清淨因。二者
T1611_.31.0831b19: 集佛智因。三者得如來大悲因。法身清淨因
T1611_.31.0831b20: 者。信修行大乘器相似相對法。以彼無量不 画像
T1611_.31.0831b21: 可盡故。偈言佛法身故。海相似相對法故。集
T1611_.31.0831b22: 佛智因者。般若三昧珍寶相似相對法。偈言
T1611_.31.0831b23: 慧定故。珍寶相似相對法故。得如來大悲因
T1611_.31.0831b24: 者。大慈悲心水相似相對法。偈言悲攝衆生
T1611_.31.0831b25: 性故。水相似相對法故。又修行智慧三昧門
T1611_.31.0831b26: 8寶相似相對法。以彼無分別不可思議有大
T1611_.31.0831b27: 勢力功徳相應故。又修行菩薩大悲水相似
T1611_.31.0831b28: 相對法。以於一切衆生柔軟大悲得一味等
T1611_.31.0831b29: 味相行故。如是彼三種法。此三種因和合。畢
T1611_.31.0831c01: 竟不相捨離。故名相應。後半偈者。示現何義。 画像
T1611_.31.0831c02: 偈言
T1611_.31.0831c03:     通智及無垢 不離於眞如    
T1611_.31.0831c04:     如燈明煖色 無垢界相似
T1611_.31.0831c05: 此偈明何義。有三處次第三種燈相似相對
T1611_.31.0831c06: 法。於如來法界中依果相應義應知。何等三
T1611_.31.0831c07: 處。一者通。二者知漏盡智。三者漏盡。此*以
T1611_.31.0831c08: 何義。通者。有五通光明相似相對法。以受用
T1611_.31.0831c09: 事能散滅。彼與智相違。所治闇法能治相似
T1611_.31.0831c10: 相對法故。偈言通故。明故。知漏盡智者。無漏 画像
T1611_.31.0831c11: 智9煖相似相對法。10以能燒業煩惱無有餘
T1611_.31.0831c12: 殘。能燒相似相對法故。偈言智故煖故。漏盡
T1611_.31.0831c13: 者。轉身漏盡色相似相對法。11以常無垢清淨
T1611_.31.0831c14: 光明具足相無垢相似相對法12故。偈言無垢
T1611_.31.0831c15: 13故色故。又無垢者。以離煩惱障故。清淨者。
T1611_.31.0831c16: 以離智障故。光明者。14如自性清淨體。彼二
T1611_.31.0831c17: 是客塵煩惱。如是略説六種無漏智。離煩惱
T1611_.31.0831c18: 無學身所攝法。於無漏法界中彼此15迭共不
T1611_.31.0831c19: 相捨離。不差別法界平等畢竟。名相應義應
T1611_.31.0831c20: 知。又依行義故。説一偈 画像
T1611_.31.0831c21:     見實者説言 凡夫聖人佛    
T1611_.31.0831c22:     衆生如來藏 眞如無差別
T1611_.31.0831c23: 此偈示現何義。偈言
T1611_.31.0831c24:     凡夫心顛倒 見實異於彼    
T1611_.31.0831c25:     如實不顛倒 諸佛離戲論
T1611_.31.0831c26: 此偈明何義。向明如來法界中一切法。眞如
T1611_.31.0831c27: 清淨明同相。依般若波羅蜜無分別智法門
T1611_.31.0831c28: 等。爲諸菩薩摩訶薩説。此*以何義。略明依三
T1611_.31.0831c29: 種人。何等爲三。一者不實見凡夫。二者實見
T1611_.31.0832a01: 聖人。三者畢竟成就如來法身。是名三種行 画像
T1611_.31.0832a02: 應知。應云何知。謂取顛倒。離顛倒。離戲論。
T1611_.31.0832a03: 如是次第。此以何義。取顛倒者。謂諸凡夫三
T1611_.31.0832a04: 種虚妄想心見故。偈言凡夫心顛倒故。離顛
T1611_.31.0832a05: 倒者。以聖人遠離虚妄想心見故。偈言見實
T1611_.31.0832a06: 異於彼故。離戲論者。正離顛倒及諸戲論。以
T1611_.31.0832a07: 煩惱障智障及煩惱習氣諸佛如來根本永盡
T1611_.31.0832a08: 故。偈言如實不顛倒諸佛離戲論故。自此以
T1611_.31.0832a09: 下即依此行。餘四種義廣差別説應知。又復
T1611_.31.0832a10: 即依彼三種人依時差別故。説一偈 画像
T1611_.31.0832a11:     有不淨1有淨 及以善淨等    
T1611_.31.0832a12:     如是次第説 衆生菩薩佛
T1611_.31.0832a13: 此偈示現何義。偈言
T1611_.31.0832a14:     體等六句義 略明法性體    
T1611_.31.0832a15:     次第三時中 説三種名字
T1611_.31.0832a16: 此偈明何義。謂向所明無漏法性。如來廣説
T1611_.31.0832a17: 種種法門。彼諸法門略説依於六種句義。所
T1611_.31.0832a18: 謂攝2聚體因果業相應及行偈言體等六句
T1611_.31.0832a19: 義略明法性體故。於三時中次第依彼三種
T1611_.31.0832a20: 名字畢竟應知。偈言次第三時中説三種名 画像
T1611_.31.0832a21: 字故。此*以何義。謂不淨時名爲衆生。偈言
T1611_.31.0832a22: 有不淨故。3不淨淨時名爲菩薩。偈言*有淨
T1611_.31.0832a23: 故。於善淨時名爲如來。偈言及以善淨故以
T1611_.31.0832a24: 是義故。不増不減經言。舍利弗。即此法身過
T1611_.31.0832a25: 於恒沙。無量煩惱所纒。從無始來隨順世間
T1611_.31.0832a26: 生死濤波去來生退名爲衆生。舍利弗。即此
T1611_.31.0832a27: 法身厭離世間生死苦惱。捨一切欲。行十波
T1611_.31.0832a28: 羅蜜攝八萬四千法門。修菩提行。名爲菩薩。
T1611_.31.0832a29: 舍利弗。即此法身得離一切煩惱4使纒。過一
T1611_.31.0832b01: 切苦。離一切煩惱垢得淨得清淨。得住彼岸 画像
T1611_.31.0832b02: 清淨法中。到一切衆生所觀之地。於一切境
T1611_.31.0832b03: 界中更無勝者。離一切障離一切礙。於一切
T1611_.31.0832b04: 法中得自在力。名爲如來應正遍知故。偈言
T1611_.31.0832b05: 如是次第説衆生菩薩佛故。自此以下即依
T1611_.31.0832b06: 彼三時。明如來法性遍一切處故。説一偈
T1611_.31.0832b07:     如空遍一切 而空無分別    
T1611_.31.0832b08:     自性無垢心 亦遍無分別
T1611_.31.0832b09: 此偈示現何義。偈言
T1611_.31.0832b10:     過功徳畢竟 遍至及同相     画像
T1611_.31.0832b11:     下5中勝衆生 如虚空中色
T1611_.31.0832b12: 此偈明何義。所有凡夫聖人諸佛如來。自性
T1611_.31.0832b13: 清淨心平等無分別。彼清淨心於三時中次
T1611_.31.0832b14: 第於過失時。於功徳時。於功徳清淨畢竟時。
T1611_.31.0832b15: 同相無差別。猶如虚空在瓦銀金三種器中平
T1611_.31.0832b16: 等無異無差別一切時有。以是義故。經中説
T1611_.31.0832b17: 有三時次第。如不増不減經言。舍利弗。不離
T1611_.31.0832b18: 衆生界有法身。不離法身有衆生界。衆生界
T1611_.31.0832b19: 即法身。法身即衆生界。舍利弗。此二6法者
T1611_.31.0832b20: 義一名異故。自此7已下。即依此三時。明如 画像
T1611_.31.0832b21: 來法性遍至一切處。依染淨時不變不異。有
T1611_.31.0832b22: 十五偈。此等諸偈略説要義應知偈言
T1611_.31.0832b23:     諸過客塵來 性功徳相應    
T1611_.31.0832b24:     眞法體不變 如本後亦爾
T1611_.31.0832b25: 此偈明何義。偈言
T1611_.31.0832b26:     十一偈及二 次第不淨時    
T1611_.31.0832b27:     煩惱客塵過 第十四十五    
T1611_.31.0832b28:     於善淨時中 過恒沙佛法    
T1611_.31.0832b29:     不離脱思議 佛自性功徳    
T1611_.31.0832c01:     本際中間際 及以後際等     画像
T1611_.31.0832c02:     如來眞如性 體不變不異
T1611_.31.0832c03: 8初依不淨時不變不異。十一偈者
T1611_.31.0832c04:     如虚空遍至 體細塵不染    
T1611_.31.0832c05:     佛性遍衆生 諸煩惱不染    
T1611_.31.0832c06:     如一切世間 依虚空生滅    
T1611_.31.0832c07:     依於無漏界 有諸根生滅    
T1611_.31.0832c08:     火不燒虚空 若燒無是處    
T1611_.31.0832c09:     如是老病死 不能燒佛性    
T1611_.31.0832c10:     地依於水住 水復依於風     画像
T1611_.31.0832c11:     風依於虚空 空不依地等    
T1611_.31.0832c12:     如是陰界根 住煩惱業中    
T1611_.31.0832c13:     諸煩惱業等 住不善思惟    
T1611_.31.0832c14:     不善思惟行 住清淨心中    
T1611_.31.0832c15:     自性清淨心 不住彼諸法    
T1611_.31.0832c16:     陰入界如地 煩惱業如水    
T1611_.31.0832c17:     不正念如風 淨心界如空    
T1611_.31.0832c18:     依性起邪念 念起煩惱業    
T1611_.31.0832c19:     依因煩惱業 能起陰入界    
T1611_.31.0832c20:     依止於五陰 界入等諸法     画像
T1611_.31.0832c21:     有諸根生滅 如世界成壞    
T1611_.31.0832c22:     淨心如虚空 無因復無縁    
T1611_.31.0832c23:     及無和合義 亦無生住滅    
T1611_.31.0832c24:     如虚空淨心 常明9元轉變    
T1611_.31.0832c25:     爲虚妄分別 客塵煩惱染
T1611_.31.0832c26: 此虚空譬喩偈示現何義。明如來性。依不淨
T1611_.31.0832c27: 時法體不變。偈言
T1611_.31.0832c28:     不正思惟風 諸業煩惱水    
T1611_.31.0832c29:     自性心虚空 不爲彼二生    
T1611_.31.0833a01:     自性清淨心 其相如虚空     画像
T1611_.31.0833a02:     邪念思惟風 1所不能散壞    
T1611_.31.0833a03:     諸業煩惱水 所不能濕爛    
T1611_.31.0833a04:     老病死熾2火 3所不能燒燃
T1611_.31.0833a05: 此偈明何義。如依邪念風輪起業煩惱水聚。
T1611_.31.0833a06: 依業煩惱水聚。生陰界入世間。而自性心虚
T1611_.31.0833a07: 空不4生不起。偈言不正思惟風諸業煩惱水
T1611_.31.0833a08: 自性心虚空不爲彼二生故。如是依邪念風
T1611_.31.0833a09: 災。業行煩惱水災。老病死等火災。吹浸燒壞
T1611_.31.0833a10: 陰5入界世間。而自性清淨心虚空常住6不 画像
T1611_.31.0833a11: 壞。如是於不淨時中器世間相似相對法。諸
T1611_.31.0833a12: 煩惱染業染生染有集有滅。諸佛如來無爲
T1611_.31.0833a13: 之性。猶如虚空不生不滅。常不變易示現法
T1611_.31.0833a14: 體。此自性清淨法門虚空譬喩。如陀羅尼自
T1611_.31.0833a15: 在王菩薩修多羅中廣説。應知彼經中言。諸
T1611_.31.0833a16: 善男子。煩惱本無體。眞性本明淨。一切煩惱
T1611_.31.0833a17: 羸薄。毘婆舍那有大勢力。一切煩惱客塵。自
T1611_.31.0833a18: 性清淨心根本。一切諸煩惱虚妄分別。自性
T1611_.31.0833a19: 清淨心如實不分別。諸佛子。譬如大地依水
T1611_.31.0833a20: 而住。水依風住風依空住。而彼虚空無依住 画像
T1611_.31.0833a21: 處。諸善男子。如是四大地大水大風大空大。
T1611_.31.0833a22: 此四大中唯虚空大以爲最勝。以爲大力。以
T1611_.31.0833a23: 爲堅固。以爲不動。以爲不作。以爲不散。不生
T1611_.31.0833a24: 不滅自然而住。諸善男子。彼三種大生滅相
T1611_.31.0833a25: 應。無實體性刹那不住。諸佛子。此三種大變
T1611_.31.0833a26: 異無常。諸佛子。而虚空界常不變異。諸佛子。
T1611_.31.0833a27: 如是陰界入依業煩惱住。諸煩惱業依不正
T1611_.31.0833a28: 思惟住。不正思惟依於佛性自性清淨心住。
T1611_.31.0833a29: 以是義故。經中説言。自性清淨心客塵煩惱
T1611_.31.0833b01: 染。諸善男子。所有邪念。所有煩惱業。所有陰 画像
T1611_.31.0833b02: 界入。如是諸法7從於因縁和合而生。以諸因
T1611_.31.0833b03: 縁壞散而滅。諸善男子。彼自性清淨心無因
T1611_.31.0833b04: 8無縁故。無和合不生不滅。諸善男子。如虚
T1611_.31.0833b05: 空界。自性清淨心亦復如是。如風大界。不正
T1611_.31.0833b06: 思惟亦復如是。9如水大10海。諸業煩惱亦復
T1611_.31.0833b07: 如是。如地大界。陰界入等亦復如是。是故説
T1611_.31.0833b08: 言。一切諸法皆無根本。皆無堅實。無住無住
T1611_.31.0833b09: 本。根本清淨。無根本故。已説不淨時中依無
T1611_.31.0833b10: 分別相。自性清淨心虚空界相似相對法。已 画像
T1611_.31.0833b11: 説依彼起不正念風界相似相對法。已説依
T1611_.31.0833b12: 不正念諸業煩惱因相水界相似相對法。已
T1611_.31.0833b13: 説依彼生陰界入果相轉變地相似相對法。
T1611_.31.0833b14: 未説彼焚燒死病老等諸過患相火相似相對
T1611_.31.0833b15: 法。是故次説偈言
T1611_.31.0833b16:     有三火次第 劫燒人地獄    
T1611_.31.0833b17:     能作種種苦 能熟諸行根
T1611_.31.0833b18: 此偈明何義明此三法。老病死火。於不淨時
T1611_.31.0833b19: 中不能變異彼如來藏。是故聖者勝鬘經言。
T1611_.31.0833b20: 世尊。生死者。依世諦故説有生死。世尊。死者 画像
T1611_.31.0833b21: 11諸根壞。世尊。生者新諸根起。世尊而如來
T1611_.31.0833b22: 藏不生不死不老不變。何以故。世尊。如來藏
T1611_.31.0833b23: 者。離有爲相境界。世尊如來藏者。常恒清涼
T1611_.31.0833b24: 不變故。已説依不淨時不變不異12◎
T1611_.31.0833b25: ◎13次説依14淨不淨時不變不異故。説二偈
T1611_.31.0833b26:     菩薩摩訶薩 如實知佛性    
T1611_.31.0833b27:     不生亦不滅 復無老病等    
T1611_.31.0833b28:     菩薩如是知 得離於生死    
T1611_.31.0833b29:     憐愍衆生故 示現有生滅
T1611_.31.0833c01: 此偈示現何義。偈言 画像
T1611_.31.0833c02:     老病死諸苦 聖人永滅盡    
T1611_.31.0833c03:     依業煩惱生 諸菩薩無彼
T1611_.31.0833c04: 此偈明何義。明此老病死等苦火於不淨時
T1611_.31.0833c05: 依業煩惱本生。如世間火依薪本生。以諸菩
T1611_.31.0833c06: 薩得生意生身。於淨不淨時畢竟永15滅盡。以
T1611_.31.0833c07: 是義故。諸業煩惱等常不能燒燃。而依慈悲
T1611_.31.0833c08: 16力故。示現生老病死。而遠離生等。以見如
T1611_.31.0833c09: 實故。17以是義故。諸菩薩摩訶薩依善根結使
T1611_.31.0833c10: 生。非依業煩惱結使生。以依心自在力生。依 画像
T1611_.31.0833c11: 大悲力現於三界。示現生示現老示現病示
T1611_.31.0833c12: 現死。而彼無有生老病死諸苦等法。以如實
T1611_.31.0833c13: 見眞如佛性不生不滅。是名不18淨淨時。19如
T1611_.31.0833c14: 修多羅中依20愛無漏業根本煩惱廣説應知。
T1611_.31.0833c15: 21如如來於大海慧菩薩經中説言。大海慧。
T1611_.31.0833c16: 何者能住世間善根相應煩惱。所謂集諸善
T1611_.31.0833c17: 根無有厭足故。以心願生攝取諸有故。求見
T1611_.31.0833c18: 一切諸佛如來故。教化一切衆生心不疲惓
T1611_.31.0833c19: 故。攝取一切諸佛妙法故。於諸衆生常作利
T1611_.31.0833c20: 益故。常不捨離樂貪諸法結使故。常不捨離 画像
T1611_.31.0833c21: 諸波羅蜜結使故。大海慧。是名諸菩薩摩訶
T1611_.31.0833c22: 薩世間善根相應煩惱。依此煩惱諸菩薩摩
T1611_.31.0833c23: 訶薩生於三界受種種苦。不爲三界煩惱過
T1611_.31.0833c24: 患之所染汚。大海慧菩薩白佛言。世尊。此諸
T1611_.31.0833c25: 善根以何義故説名煩惱。佛告大海慧菩薩
T1611_.31.0833c26: 言。大海慧。如是煩惱。諸菩薩摩訶薩能生三
T1611_.31.0833c27: 界受種種苦。依此煩惱故。有三界。非染煩惱
T1611_.31.0833c28: 三界中生。大海慧。菩薩以方便智力。依善根
T1611_.31.0833c29: 力故。心生三界。是故名爲善根相應煩惱而
T1611_.31.0834a01: 生三界非染心生。大海慧。譬如長者若居士 画像
T1611_.31.0834a02: 等唯有一子。甚愛甚念見者歡喜。而彼一子
T1611_.31.0834a03: 依愚癡心因戲樂故。墮在極深糞厠井中。時
T1611_.31.0834a04: 彼父母及諸親屬。見彼一子墮在大厠深坑
T1611_.31.0834a05: 糞中。見已歔欷悲泣啼哭。而不能入彼極深
T1611_.31.0834a06: 厠糞屎器中而出其子
T1611_.31.0834a07: 爾時彼處衆中更有一長者子。或一居士子。
T1611_.31.0834a08: 見彼小兒墮在深厠糞屎井中。見已疾疾生
T1611_.31.0834a09: 一子想。生愛念心不起惡心。即入深厠糞屎
T1611_.31.0834a10: 井中出彼一子。大海慧。爲顯彼義説此譬喩。 画像
T1611_.31.0834a11: 大海慧。何者彼義。大海慧。言極深井糞屎坑
T1611_.31.0834a12: 者。名爲三界。大海慧。言一子者。一切衆生。
T1611_.31.0834a13: 諸菩薩等於一切衆生生一子想。大海慧。爾
T1611_.31.0834a14: 時父母及諸親者。名爲聲聞辟支佛人。以二
T1611_.31.0834a15: 乘人見諸衆生墮在世間極大深坑糞屎井
T1611_.31.0834a16: 中。既見彼已悲泣啼哭。而不能拔彼諸衆生。
T1611_.31.0834a17: 大海慧。彼時更有一長者子一居士子者。名
T1611_.31.0834a18: 爲菩薩摩訶薩。離諸煩惱清淨無垢。以離垢
T1611_.31.0834a19: 心現見無爲眞如法界。以自在心現生三界。
T1611_.31.0834a20: 爲教化彼諸衆生故。大海慧。是名菩薩摩訶 画像
T1611_.31.0834a21: 薩大悲。畢竟遠離諸有。畢竟遠離諸縛。而迴
T1611_.31.0834a22: 生於三界有中。以依方便般若力故。諸煩惱
T1611_.31.0834a23: 火不能焚燒。欲令一切諸衆生等遠離諸縛。
T1611_.31.0834a24: 而爲説法。大海慧。我今説此修多羅句。依諸
T1611_.31.0834a25: 菩薩心。爲利益一切衆生。得自在力而生三
T1611_.31.0834a26: 有。依諸善根慈悲心力。依於方便般若力故。
T1611_.31.0834a27: 是名示現淨不淨時。又菩薩摩訶薩以如實智
T1611_.31.0834a28: 知如來法身不生不滅故。得如是菩薩1摩訶
T1611_.31.0834a29: 薩功徳法體。此修多羅句向前已説。自下次
T1611_.31.0834b01: 説大毘琉璃摩尼寶喩。佛言。大海慧。譬如無 画像
T1611_.31.0834b02: 價大毘琉璃摩尼寶珠。善治善淨善光明。墮
T1611_.31.0834b03: 在泥中住一千年。彼摩尼寶經千年後乃出
T1611_.31.0834b04: 彼泥。出已水洗。洗已極淨。極淨洗已。然後極
T1611_.31.0834b05: 明。即不失本清淨無垢摩尼寶體。大海慧。菩
T1611_.31.0834b06: 薩摩訶薩亦復如是。如實知見一切衆生自
T1611_.31.0834b07: 性清淨光明淨心而爲客塵煩惱所染。大海
T1611_.31.0834b08: 慧。諸菩薩等生如是心。彼諸煩惱不染衆生
T1611_.31.0834b09: 自性2淨心。是諸煩惱客塵虚妄分別心起而
T1611_.31.0834b10: 彼3諸菩薩復生是心。我今畢竟令諸衆生遠 画像
T1611_.31.0834b11: 離客塵諸煩惱垢。爲之説法。如是菩薩不生
T1611_.31.0834b12: 怯弱心。轉於一切衆生生増上力。我要畢竟
T1611_.31.0834b13: 令得解脱。菩薩爾時復生是心。此諸煩惱無
T1611_.31.0834b14: 有少體。菩薩爾時復生是心。諸煩惱無體。諸
T1611_.31.0834b15: 煩惱羸薄。是諸煩惱無有住處。如是菩薩如
T1611_.31.0834b16: 實知諸煩惱虚妄分別而有。依邪見念而有。
T1611_.31.0834b17: 以正見者。諸煩惱垢不能得起。菩薩爾時復
T1611_.31.0834b18: 生是心。我應如實觀諸煩惱更不復生。以不
T1611_.31.0834b19: 生煩惱故。生諸善法。菩薩爾時復生是心。我
T1611_.31.0834b20: 若自起諸煩惱者。云何而得爲諸煩惱所縛 画像
T1611_.31.0834b21: 衆生説法令離諸煩惱縛。菩薩爾時復生是
T1611_.31.0834b22: 心。以我不著諸煩惱故。是故得爲諸煩惱縛
T1611_.31.0834b23: 衆生説法。我應修行諸波羅蜜。結使煩惱相
T1611_.31.0834b24: 應善根。爲欲教化諸衆生故。又復云何名爲
T1611_.31.0834b25: 世間。以三界相似鏡像法故。此明何義。依無
T1611_.31.0834b26: 漏法界中有三種意生身應知。彼因無漏善
T1611_.31.0834b27: 根所作名爲世間。以離有漏諸業煩惱所作
T1611_.31.0834b28: 世間法故。亦名涅槃。依此義故。聖者勝鬘經
T1611_.31.0834b29: 言。世尊。有有爲世間。有無爲世間。世尊。有
T1611_.31.0834c01: 有爲涅槃。有無爲涅槃故。又有爲無爲心心 画像
T1611_.31.0834c02: 數法相應法故。故説名爲淨不淨時。此義於
T1611_.31.0834c03: 第六菩薩現前地説。彼諸漏盡無障礙般若
T1611_.31.0834c04: 波羅蜜解脱現前修行大悲。以爲救護一切
T1611_.31.0834c05: 衆生故。不取證。如寶鬘經中依漏盡故説入
T1611_.31.0834c06: 城喩。彼經中言。善男子。譬如有城。縱廣正等
T1611_.31.0834c07: 4各一由旬。多有諸門路嶮黒闇甚可怖畏。有
T1611_.31.0834c08: 人入者多受安樂。復有一人。唯有一子愛念
T1611_.31.0834c09: 甚重。遙聞彼城如是快樂。即便捨子欲往入
T1611_.31.0834c10: 城。是人方便得5過嶮道到彼城門。一足已入 画像
T1611_.31.0834c11: 一足未擧。即念其子尋作是念。我唯一子。來
T1611_.31.0834c12: 時云何竟不與倶。誰能養護令離衆苦。即捨
T1611_.31.0834c13: 樂城還至子所。善男子。菩薩摩訶薩亦復如
T1611_.31.0834c14: 是。爲憐愍故修6集五通。既修*集已垂得盡
T1611_.31.0834c15: 漏而不取證。何以故。愍衆生故捨漏盡通。乃
T1611_.31.0834c16: 至行於凡夫地中。善男子。城者喩於大般涅
T1611_.31.0834c17: 槃。7多諸門者。喩於八萬諸三昧門。路嶮難
T1611_.31.0834c18: 者。喩諸魔業。到城門者。喩於五通。一足入
T1611_.31.0834c19: 者。喩於智慧。一足未8入者。喩諸菩薩未證
T1611_.31.0834c20: 解脱。言一子者。喩於五道一切衆生。顧念子 画像
T1611_.31.0834c21: 者。喩大悲心。還子所者。喩調衆生。能得解脱
T1611_.31.0834c22: 而不證者。即是方便。善男子。菩薩摩訶薩大
T1611_.31.0834c23: 慈大悲不可思議。如是善男子。菩薩摩訶薩。
T1611_.31.0834c24: 大方便力。發大精進起堅固心。修行禪定得
T1611_.31.0834c25: 證五通。如是菩薩依禪通業善修心淨無漏
T1611_.31.0834c26: 滅盡定現前。如是菩薩即得生於大悲之心。
T1611_.31.0834c27: 爲救一切諸衆生故。現前無漏智通。而迴轉
T1611_.31.0834c28: 不取寂滅涅槃。以爲教化諸衆生故。迴取世
T1611_.31.0834c29: 間。乃至示現凡夫人地。於第四菩薩焔地中。
T1611_.31.0835a01: 爲自利益善起精進。爲利益他。善起堅固心 画像
T1611_.31.0835a02: 漏盡現前。於第五菩薩難勝地中。依止五通
T1611_.31.0835a03: 自利利他。善熟心行無漏滅盡定現前。是故
T1611_.31.0835a04: 於第六菩薩地中。無障礙般若波羅蜜起漏
T1611_.31.0835a05: 盡現前。是故於第六菩薩現前地中。得漏盡
T1611_.31.0835a06: 自在。説名清淨。是菩薩如是自身正修行。教
T1611_.31.0835a07: 化衆生令置彼處。得大慈悲心。於顛倒衆生
T1611_.31.0835a08: 生救護心。不著寂滅涅槃。善作彼方便現前
T1611_.31.0835a09: 世間門。爲衆生故現前涅槃門。爲菩提分滿
T1611_.31.0835a10: 足故。修行四禪迴生欲界。以爲利益地獄畜 画像
T1611_.31.0835a11: 生餓鬼凡夫種種衆生。示現諸身。1以得自在
T1611_.31.0835a12: 故。已説依不2淨淨時不變不異。次説依善
T1611_.31.0835a13: 淨時不變不異故。説二偈
T1611_.31.0835a14:     佛3身不變異 以得無4盡法    
T1611_.31.0835a15:     衆生所歸依 以無邊際故    
T1611_.31.0835a16:     常住不二法 以離妄分別    
T1611_.31.0835a17:     恒不5熱不作 清淨心力故
T1611_.31.0835a18: 此偈示現何義。偈言
T1611_.31.0835a19:     不生及6不死 不病亦不老    
T1611_.31.0835a20:     以常恒清涼 及不變等故 画像
T1611_.31.0835a21: 此偈明何義。偈言
T1611_.31.0835a22:     以常故不生 離意生身故    
T1611_.31.0835a23:     以恒故不死 離不思議退    
T1611_.31.0835a24:     清涼故不病 無煩惱習故    
T1611_.31.0835a25:     不變故不老 無無漏行故
T1611_.31.0835a26: 此偈明何義。明如來性於佛地時無垢清淨
T1611_.31.0835a27: 光明常住自性清淨。以本際來常故不生。以
T1611_.31.0835a28: 離意生身故。以未來際恒故不死。以離不可
T1611_.31.0835a29: 思議變易死故。以本後際來清涼故不病。以
T1611_.31.0835b01: 離無明住地所攝故。若如是者。不墮三世。彼 画像
T1611_.31.0835b02: 7則不變。是故不老。以離無漏業8迴轉故。又
T1611_.31.0835b03: 復偈言
T1611_.31.0835b04:     有二復有二 復有二二句    
T1611_.31.0835b05:     次第9如常等 無漏境界中
T1611_.31.0835b06: 此10偈明何義。常恒清涼及不變等。此四種
T1611_.31.0835b07: 句。於無漏法界中次第一一句二二本二二
T1611_.31.0835b08: 釋義差別。如不増不減修多羅中説言。舍利
T1611_.31.0835b09: 弗。如來法身常。以不異法故。以不盡法故。舍
T1611_.31.0835b10: 利弗。如來法身恒。以常可歸依故。以未來際 画像
T1611_.31.0835b11: 平等故。舍利弗。如來法身清涼。以不二法故。
T1611_.31.0835b12: 以無分別法故。舍利弗。如來法身不變。以非
T1611_.31.0835b13: 滅法故。以非作法故
T1611_.31.0835b14: 已説不變異。次説無差別。無差別者。即依此
T1611_.31.0835b15: 善淨時本際*以來畢竟究竟自體相善淨如
T1611_.31.0835b16: 來藏無差別故。説一偈
T1611_.31.0835b17:     法身及如來 聖諦與涅槃    
T1611_.31.0835b18:     功徳不相離 如光不離日
T1611_.31.0835b19: 此初半偈示現何義。偈言
T1611_.31.0835b20:     略明法身等 11義一而名異     画像
T1611_.31.0835b21:     依無漏界中 四種義差別
T1611_.31.0835b22: 此偈明何義。略説於無漏法界中依如來藏
T1611_.31.0835b23: 有四種義。依四種義有四種名應知。何等12四
T1611_.31.0835b24: 義。偈言
T1611_.31.0835b25:     佛13法不相離 及彼眞如性    
T1611_.31.0835b26:     法體不虚妄 14自性本來淨
T1611_.31.0835b27: 此偈明何義。佛法不相離者。依此義故。聖者
T1611_.31.0835b28: 勝鬘經言。世尊。不空如來藏。過於恒沙不離
T1611_.31.0835b29: 不脱。15不思議佛法故。及彼眞如性者。依此
T1611_.31.0835c01: 義故。六根聚經言。世尊。六根如是。從無始來 画像
T1611_.31.0835c02: 畢竟究竟諸法體故。法體不虚妄者。依此義
T1611_.31.0835c03: 故。經中説言。世尊。又第一義諦者。謂不虚妄
T1611_.31.0835c04: 涅槃是也。何以故。世尊。彼性本際來常以法
T1611_.31.0835c05: 體不變故。自性本來淨者。依此義故。經中佛
T1611_.31.0835c06: 告文殊16師利。如來應正遍知本際以來入涅
T1611_.31.0835c07: 槃故。又復依此四義。次第有四種名。何等爲
T1611_.31.0835c08: 四。一者法身。二者如來。三者第一義諦。四
T1611_.31.0835c09: 者涅槃。以是義故。不増不減經言。舍利弗言。
T1611_.31.0835c10: 如來藏者。即是法身故。又復聖者勝鬘經言。 画像
T1611_.31.0835c11: 世尊。不離法身有如來藏。世尊。不離如來藏
T1611_.31.0835c12: 有法身。世尊。依一苦滅諦説名如來藏。世尊。
T1611_.31.0835c13: 如是説如來法身無量無邊功徳。世尊言。17涅
T1611_.31.0835c14: 槃者。即是如來法身故。後半偈18者。示現何
T1611_.31.0835c15: 義。偈言
T1611_.31.0835c16:     覺一切種智 離一切習氣    
T1611_.31.0835c17:     佛及涅槃體 不離第一義
T1611_.31.0835c18: 此四種名。於如來法身無漏界中一味一義
T1611_.31.0835c19: 不相捨離。是故雖復有四種名。而彼四義不
T1611_.31.0835c20: 離一法門。不離一法體。此以何義所證一切 画像
T1611_.31.0835c21: 法。覺一切智。及離一切智障煩惱障習氣。此
T1611_.31.0835c22: 二種法於無漏法界中不異不差別不斷不相
T1611_.31.0835c23: 離。以是義故。大19般涅槃經中偈言
T1611_.31.0835c24:     無量種功徳 一切不思議    
T1611_.31.0835c25:     不差別解脱 解脱即如來
T1611_.31.0835c26: 以是義故。聖者勝鬘經言。世尊。言聲聞辟支
T1611_.31.0835c27: 佛得涅槃者。是佛方便故。此明何義。言聲聞
T1611_.31.0835c28: 辟支佛有涅槃者。此是諸佛如來方便。見諸
T1611_.31.0835c29: 衆生於20長道曠野遠行疲惓。恐21有退轉。爲
T1611_.31.0836a01: 止息故造作化城。如來如是於一切法中得 画像
T1611_.31.0836a02: 大自在大方便故。1故明如是義。世尊如來應
T1611_.31.0836a03: 正遍知證平等涅槃。一切功徳無量無邊不
T1611_.31.0836a04: 可思議清淨畢竟究竟。此明何義。依四種義。
T1611_.31.0836a05: 畢竟功徳諸佛如來無差別。涅槃相無上果
T1611_.31.0836a06: 中佛及涅槃。一切功徳不相捨離。若離佛地
T1611_.31.0836a07: 果中證智。更無餘人有涅槃法。示現如是義。
T1611_.31.0836a08: 依一切種智。於諸佛如來無漏法界中譬喩
T1611_.31.0836a09: 示現。此明何義。寶2鬘經中畫師譬喩。示現
T1611_.31.0836a10: 具足一切功徳應知偈言 画像
T1611_.31.0836a11:     如種種畫師 所知各差別    
T1611_.31.0836a12:     彼一人知分 第二人不知    
T1611_.31.0836a13:     有自在國王 勅諸畫師言    
T1611_.31.0836a14:     於彼3摽畫處 具足作我身    
T1611_.31.0836a15:     國中諸畫師 一切皆下手    
T1611_.31.0836a16:     若不闕一人 乃成國王像    
T1611_.31.0836a17:     畫師受勅已 畫作國王像    
T1611_.31.0836a18:     彼諸畫師4中 一人行不在    
T1611_.31.0836a19:     由無彼一人 國5王像不成    
T1611_.31.0836a20:     以其不滿足 一切身分故     画像
T1611_.31.0836a21:     所言畫師者 喩檀6戒等行    
T1611_.31.0836a22:     言國王像者 示一切種智    
T1611_.31.0836a23:     一人不在者 示現少一行    
T1611_.31.0836a24:     王像不成者 空智不具足
T1611_.31.0836a25: 此偈明何義。以是義故。寶*鬘經言。善男子。
T1611_.31.0836a26: 諦聽諦聽。我今爲汝説此譬喩。善男子。譬如
T1611_.31.0836a27: 三千大千世界所有衆生悉善知畫。其中或
T1611_.31.0836a28: 有善能泥塗。或7能磨8彩。或9曉畫身10不曉
T1611_.31.0836a29: 手足。或*曉手足*不曉面目。時有國王。以一
T1611_.31.0836b01: 張疊與是諸人而告之言。凡能畫者皆悉聚 画像
T1611_.31.0836b02: 集。於此疊上畫吾身像。爾時諸人悉來集聚。
T1611_.31.0836b03: 隨其所能而共作之。有一畫師。以縁事故竟
T1611_.31.0836b04: 不得來。諸人畫已持共上王。善男子。可言諸
T1611_.31.0836b05: 人悉集作不。不也。世尊。善男子。我説此喩其
T1611_.31.0836b06: 義未顯。善男子。一人不來。故不得言一切集
T1611_.31.0836b07: 作。亦不得言像已成就。佛法行者亦復如是。
T1611_.31.0836b08: 若有一行不成就者。11則不名具足如來正法。
T1611_.31.0836b09: 是故要當具足諸行名爲成就無上菩提故。
T1611_.31.0836b10: 又此檀等諸波羅蜜一一差別。唯是如來所 画像
T1611_.31.0836b11: 知境界。如來知彼種種差別無量無邊應知。
T1611_.31.0836b12: 以彼算數自在力等不能思議故。以對治彼
T1611_.31.0836b13: 慳等諸垢。是故得成清淨檀等諸波羅蜜。又
T1611_.31.0836b14: 以修行一切種一切空智及種種三昧門。於
T1611_.31.0836b15: 第八菩薩不動地中不分別一切菩薩地。無
T1611_.31.0836b16: 間無隔自然依止道智。修行得無生法忍。成
T1611_.31.0836b17: 就具足如來無漏戒。成就一切功徳。於第九
T1611_.31.0836b18: 菩薩善慧地中依阿僧祇三昧陀羅尼海門。
T1611_.31.0836b19: 攝取無量無邊諸佛之法依止。解一切衆生
T1611_.31.0836b20: 根智。成就無量無邊功徳空智。得無生法忍。 画像
T1611_.31.0836b21: 於第十菩薩法雲地中依止一切如來現前
T1611_.31.0836b22: 12蜜智智。成就無量無邊功徳聚。得無生空法
T1611_.31.0836b23: 忍。次後得諸三昧。斷一切煩惱障智障。依止
T1611_.31.0836b24: 諸解脱門智。成就清淨彼岸功徳。具足得一
T1611_.31.0836b25: 切種一切空智。以如是等四種地智中非聲
T1611_.31.0836b26: 聞辟支佛地。以彼聲聞辟支佛等去之甚遠。
T1611_.31.0836b27: 以是義故。説彼四種成就不差別涅槃界。是
T1611_.31.0836b28: 故偈言
T1611_.31.0836b29:     慧智及解脱 不離法界體    
T1611_.31.0836c01:     無差涅槃界 13日相似相對 画像
T1611_.31.0836c02: 此偈明何義。以何等慧以何等智。以何等解
T1611_.31.0836c03: 脱。彼三不離法界實體。明彼四種功徳成就
T1611_.31.0836c04: 無差別涅槃界。偈言無差別涅槃界故。爲彼
T1611_.31.0836c05: 四種義次第故。有四種相似相對法應知。何
T1611_.31.0836c06: 等爲四。一者佛法身中依出世間無分別慧。
T1611_.31.0836c07: 能破第一無明黒闇。彼光明照相似相對法
T1611_.31.0836c08: 應知。偈言慧故。*日相似相對故。二者依智
T1611_.31.0836c09: 故。得一切智智知一切種。照一切事放光明
T1611_.31.0836c10: 羅網。相似相對法應知。偈言智故。*日相似 画像
T1611_.31.0836c11: 相對故。三者依止彼二自性清淨心解脱。無
T1611_.31.0836c12: 垢離垢光明輪清淨。相似相對法應知。偈言
T1611_.31.0836c13: 解脱故。*日相似相對14法故。四者即此三種
T1611_.31.0836c14: 不離法界。不離實體。不相捨離。相似相對法
T1611_.31.0836c15: 應知。偈言不離法界15體故。*日相似相16對
T1611_.31.0836c16: 故。是故偈言
T1611_.31.0836c17:     不證諸佛身 涅槃不可得    
T1611_.31.0836c18:     如棄捨光明 日不可得見
T1611_.31.0836c19: 此偈明何義。以如向説無漏法界中無始世
T1611_.31.0836c20: 界來諸佛法身中無漏諸法一切功徳不相捨 画像
T1611_.31.0836c21: 離。以是義故。遠離如來無障無礙。法身智慧
T1611_.31.0836c22: 離一切障。涅槃體相不可得見。不可得證。如
T1611_.31.0836c23: 離日光明無日輪可見。以是義故。聖者勝鬘
T1611_.31.0836c24: 經言。法無優劣故得涅槃。知諸法平等智故
T1611_.31.0836c25: 得涅槃。平等智故得17涅槃。平等解脱故得
T1611_.31.0836c26: 涅槃。平等解脱知見故得涅槃。是故世尊説。
T1611_.31.0836c27: 涅槃界一味等味。謂明解脱一味故18◎
T1611_.31.0836c28: 究竟一乘寶性論卷第三
T1611_.31.0836c29: 

T1611_.31.0837a01:  画像
T1611_.31.0837a02: 
T1611_.31.0837a03: 究竟一乘寶性論卷第四
T1611_.31.0837a04:   後魏中印度三藏勒那摩提譯
T1611_.31.0837a05:   ◎1無量煩惱所纒品第六
T1611_.31.0837a06: 論曰偈言
T1611_.31.0837a07:     向説如來藏 十種義示現    
T1611_.31.0837a08:     次説煩惱纒 以九種譬喩
T1611_.31.0837a09: 此偈明何義。向依如來藏説無始世界來彼
T1611_.31.0837a10: 法恒常住法體不轉變。明如來藏有十種義。 画像
T1611_.31.0837a11: 自此2以下依無始世界來煩惱藏所纒。説無
T1611_.31.0837a12: 始世界來自性清淨心具足法身。以九種譬
T1611_.31.0837a13: 喩明如來藏。過於恒沙煩惱藏所纒。如修多
T1611_.31.0837a14: 羅説應知。九種譬喩者。如偈説言
T1611_.31.0837a15:     萎華中諸佛 衆蜂中美蜜    
T1611_.31.0837a16:     皮糩等中實 糞穢中眞金    
T1611_.31.0837a17:     地中珍寶藏 諸果子中3芽    
T1611_.31.0837a18:     朽故弊壞衣 纒裹眞金像    
T1611_.31.0837a19:     貧賤醜陋女 懷轉輪聖王    
T1611_.31.0837a20:     焦黒泥4模中 有上妙寶像     画像
T1611_.31.0837a21:     衆生貪5瞋癡 妄想煩惱等    
T1611_.31.0837a22:     塵勞諸垢中 皆有如來藏
T1611_.31.0837a23: 此偈示現何義。自此*以下依此略説四偈句
T1611_.31.0837a24: 義。餘殘譬喩五十四偈廣説應知。此四行偈
T1611_.31.0837a25: 總略説。彼廣偈中義應知。又依彼義。略説二
T1611_.31.0837a26: 偈
T1611_.31.0837a27:     華蜂糩糞穢 地果故壞衣    
T1611_.31.0837a28:     貧賤女泥模 煩惱垢相似    
T1611_.31.0837a29:     佛蜜實眞金 寶牙金像王    
T1611_.31.0837b01:     上妙寶像等 如來藏相似 画像
T1611_.31.0837b02: 此偈示現何義。偈言
T1611_.31.0837b03:     華蜂等諸喩 明衆生身中    
T1611_.31.0837b04:     無始世界來 有諸煩惱垢    
T1611_.31.0837b05:     佛蜜等諸喩 明衆生身中    
T1611_.31.0837b06:     無始來具足 自性無垢體
T1611_.31.0837b07: 又復略説此如來藏。修多羅中明一切衆生
T1611_.31.0837b08: 界從無始世界6來客塵煩惱染心。從無始世
T1611_.31.0837b09: 界來淨妙法身如來藏不相捨離。是故經言。
T1611_.31.0837b10: 依自虚妄染心衆生染。依自性清淨心衆生 画像
T1611_.31.0837b11: 淨。云何自心染。依自心染有九種喩。謂萎華
T1611_.31.0837b12: 等應知。偈言
T1611_.31.0837b13:     貪瞋癡相續 及結使7熏8集    
T1611_.31.0837b14:     見修道9不淨 及淨地有垢    
T1611_.31.0837b15:     萎華等諸喩 説九種相對    
T1611_.31.0837b16:     無邊煩惱纒 故説差別相
T1611_.31.0837b17: 此偈明何義。略説有九種煩惱。於自性清淨
T1611_.31.0837b18: 如來法身界中。如萎華等九種譬喩。於諸佛
T1611_.31.0837b19: 等常外客相諸煩惱垢亦復如是。於眞如佛
T1611_.31.0837b20: 性常客塵相。何等以爲九種煩惱。一者貪使 画像
T1611_.31.0837b21: 煩惱。二者瞋使煩惱。三者癡使煩惱。四者増
T1611_.31.0837b22: 上貪瞋癡結使煩惱。五者無明住地所攝煩
T1611_.31.0837b23: 惱。六者見道所斷煩惱。七者修道所斷煩惱。
T1611_.31.0837b24: 八者10不淨地所攝煩惱。九者淨地所攝煩惱。
T1611_.31.0837b25: 此如是等九種煩惱。以彼九種譬喩示現應
T1611_.31.0837b26: 知。此明何義。世間貪等衆生身中所攝煩惱。
T1611_.31.0837b27: 能作不動地業所縁。成就色界無色界果報。
T1611_.31.0837b28: 出世間智能斷。名爲貪瞋癡使煩惱。偈言貪
T1611_.31.0837b29: 瞋癡相續故。又増上貪瞋癡衆生身中所攝
T1611_.31.0837c01: 煩惱。能作福業罪業行縁。但能成就欲界果 画像
T1611_.31.0837c02: 報。唯有不淨觀智能斷。名爲増上貪瞋癡等
T1611_.31.0837c03: 結使煩惱。偈言及結使故。又阿羅漢身中所
T1611_.31.0837c04: 攝煩惱。能作無漏諸業行縁。能生無垢意生
T1611_.31.0837c05: 身果報。11唯如來菩提智能斷。名爲無明住地
T1611_.31.0837c06: 所攝煩惱。偈言*熏*集故。又有二種學人。何
T1611_.31.0837c07: 等爲二。一者凡夫。二者聖人。凡夫身中所攝
T1611_.31.0837c08: 煩惱。初出世間心見12出世間法智能斷。名爲
T1611_.31.0837c09: 見道所斷煩惱。偈言見道故。聖人身中所攝
T1611_.31.0837c10: 煩惱。13如先見出世間法修道智能斷。名爲修 画像
T1611_.31.0837c11: 道所斷煩惱。偈言修道故。又不究竟菩薩。謂
T1611_.31.0837c12: 從初地乃至七地所攝煩惱。七住地中所對
T1611_.31.0837c13: 治法。八地已上三住地中。修道智能斷。名
T1611_.31.0837c14: 爲*不淨地所攝煩惱。偈言*不淨故。又畢竟
T1611_.31.0837c15: 究竟菩薩身中所攝煩惱。八地已上三地修
T1611_.31.0837c16: 道智所對治法。金剛三昧智能斷。名爲淨地
T1611_.31.0837c17: 所攝煩惱。偈言及淨地有垢故。是名略説九
T1611_.31.0837c18: 種煩惱次第。萎華等九種譬喩。我已廣説應
T1611_.31.0837c19: 知。又復即此九種煩惱。依八萬四千衆生行
T1611_.31.0837c20: 故。有八萬四千煩惱差別。如如來智無量無 画像
T1611_.31.0837c21: 邊故。有如是無量無邊煩惱纒如來藏故。言
T1611_.31.0837c22: 無量煩惱藏所纒如來藏。是故偈言
T1611_.31.0837c23:     愚癡及羅漢 諸學及大智    
T1611_.31.0837c24:     次第四種垢 及一二復二    
T1611_.31.0837c25:     如是次第説 四凡一聖人    
T1611_.31.0837c26:     二學二大智 名爲不淨地
T1611_.31.0837c27: 此偈明何義。此九種譬喩。於無漏界中如是
T1611_.31.0837c28: 次第四種譬喩。及第五譬喩。後時二二煩惱
T1611_.31.0837c29: 諸垢依。煩惱垢染故。言不清淨。又復云何知
T1611_.31.0838a01: 此九種貪等煩惱。於萎華等九種譬喩相似 画像
T1611_.31.0838a02: 相對。又云何知如來藏於諸佛等九種譬喩
T1611_.31.0838a03: 相似相對。偈言
T1611_.31.0838a04:     依佛神力故 有彼衆妙華    
T1611_.31.0838a05:     初榮時則愛 後萎變不愛    
T1611_.31.0838a06:     如華依榮悴 有愛有不愛    
T1611_.31.0838a07:     貪煩惱亦爾 初樂後不樂    
T1611_.31.0838a08:     群蜂爲成蜜 瞋心1嚙諸花    
T1611_.31.0838a09:     瞋恚心起時 生種種苦惱    
T1611_.31.0838a10:     稻等内堅實 外爲皮糩覆     画像
T1611_.31.0838a11:     如是癡心纒 不見内堅實    
T1611_.31.0838a12:     猶如臭穢糞 智觀貪亦爾    
T1611_.31.0838a13:     起欲心諸相 結使如穢糞    
T1611_.31.0838a14:     譬如彼地中 種種珍寶藏    
T1611_.31.0838a15:     衆生無天眼 是故不能見    
T1611_.31.0838a16:     如是自在智 爲無明地覆    
T1611_.31.0838a17:     衆生無智眼 是故不能見    
T1611_.31.0838a18:     如子離皮糩 次第生芽等    
T1611_.31.0838a19:     見道斷煩惱 次第生諸地    
T1611_.31.0838a20:     以害身見等 攝取妙聖道     画像
T1611_.31.0838a21:     修道斷煩惱 故説弊壞衣    
T1611_.31.0838a22:     七地中諸垢 猶如胎所纒    
T1611_.31.0838a23:     遠離胎藏智 無分別淳熟    
T1611_.31.0838a24:     三地知諸垢 如泥模所泥    
T1611_.31.0838a25:     大智諸菩薩 金剛定智斷    
T1611_.31.0838a26:     萎華至泥模 如是九種喩    
T1611_.31.0838a27:     示貪瞋癡等 九種煩惱垢    
T1611_.31.0838a28:     垢中如來藏 佛等相對法    
T1611_.31.0838a29:     如是九種義 以三種體攝
T1611_.31.0838b01: 此偈明何義。謂依法身自性清淨心如來藏 画像
T1611_.31.0838b02: 等三種實體。有諸佛等九種譬喩相似相對
T1611_.31.0838b03: 法應知。三種實體者偈言
T1611_.31.0838b04:     法身及眞如 如來性實體    
T1611_.31.0838b05:     三種及一種 五種喩示現
T1611_.31.0838b06: 此偈明何義。初三種喩示現如來法身應知。
T1611_.31.0838b07: 三種譬喩者。所謂諸佛美蜜堅固。示現法身。
T1611_.31.0838b08: 偈言法身故。一種譬喩者。所謂眞金示現眞
T1611_.31.0838b09: 如。偈言眞如故。又何等爲五種譬喩。一者地
T1611_.31.0838b10: 藏。二者樹。三者金像。四者轉輪聖王五者寶 画像
T1611_.31.0838b11: 像。能生三種佛身。示現如來性。偈言如來性
T1611_.31.0838b12: 故。又法身者。偈言
T1611_.31.0838b13:     法身有二種 清淨眞法界    
T1611_.31.0838b14:     及依彼習氣 以深淺義説
T1611_.31.0838b15: 此偈明何義。諸佛如來有二種法身。何等爲
T1611_.31.0838b16: 二。一者寂靜法界身。以無分別智境界故。如
T1611_.31.0838b17: 是諸佛如來法身。唯自内身法界能證應知。
T1611_.31.0838b18: 偈言清淨眞法界故。二者爲得彼2因。謂彼寂
T1611_.31.0838b19: 靜法界説法。依可化衆生説。彼説法應知。以
T1611_.31.0838b20: 依眞如法身有彼説法。名爲習氣。偈言3及依 画像
T1611_.31.0838b21: 彼習氣故。彼説法者。復有二種。一細二麁。細
T1611_.31.0838b22: 者。所謂爲諸菩薩摩訶薩演説甚深祕密法
T1611_.31.0838b23: 藏。以依第一義諦説故。麁者。所謂種種修多
T1611_.31.0838b24: 羅祇夜和伽羅那伽陀4憂陀那尼陀那等。名
T1611_.31.0838b25: 字章句種種差別。以依世諦説故。是故偈言
T1611_.31.0838b26:     以出世間法 世中無譬喩    
T1611_.31.0838b27:     是故依彼性 還説性譬喩    
T1611_.31.0838b28:     如美蜜一味 微細法亦爾    
T1611_.31.0838b29:     修多羅等説 如種種異味
T1611_.31.0838c01: 此偈明何義。諸佛美蜜及堅固等三種譬喩。 画像
T1611_.31.0838c02: 此明如來眞如法身有二種義。一者遍覆一
T1611_.31.0838c03: 切衆生。二者遍身中有無有餘殘。示現一切
T1611_.31.0838c04: 衆生有如來藏。此5以何義。於衆生界中無有
T1611_.31.0838c05: 一衆生離如來法身在6於法身外。離於如來
T1611_.31.0838c06: 智在如來智外。7如種種色像不離虚空中。是
T1611_.31.0838c07: 故偈言
T1611_.31.0838c08:     譬如諸色像 不離於虚空    
T1611_.31.0838c09:     如是衆生身 不離諸佛智    
T1611_.31.0838c10:     以如是義故 説一切衆生     画像
T1611_.31.0838c11:     皆有如來藏 如虚空中色    
T1611_.31.0838c12:     以性不改變 體本來清淨    
T1611_.31.0838c13:     如眞金不變 故説眞如喩
T1611_.31.0838c14: 此偈明何義。明彼眞如如來之性。乃至邪聚
T1611_.31.0838c15: 衆生身中自性清淨心。無異無差別。光明明
T1611_.31.0838c16: 了。以離客塵諸煩惱故。後時説言。如來法身
T1611_.31.0838c17: 如是以一眞金譬喩。依眞如無差別。不離佛
T1611_.31.0838c18: 法身故。説諸衆生皆有如來藏。以自性清淨
T1611_.31.0838c19: 心雖言清淨而本來無二法故。是故經中佛
T1611_.31.0838c20: 告文殊師利言。文殊師利。如來如實知見自 画像
T1611_.31.0838c21: 身根本清淨智。以依自身根本智故。知諸衆
T1611_.31.0838c22: 生有清淨身。文殊師利。所謂如來自性清淨
T1611_.31.0838c23: 身。乃至一切衆生自性清淨身。此二法者。無
T1611_.31.0838c24: 二無差別。是故偈言
T1611_.31.0838c25:     一切諸衆生 平等如來藏    
T1611_.31.0838c26:     眞如清淨法 名爲如來體    
T1611_.31.0838c27:     依如是義故 説一切衆生    
T1611_.31.0838c28:     皆有如來藏 應當如是知
T1611_.31.0838c29: 又復偈言
T1611_.31.0839a01:     佛性有二種 一者如地藏     画像
T1611_.31.0839a02:     二者如樹果 無始世界來    
T1611_.31.0839a03:     自性清淨心 修行無上道    
T1611_.31.0839a04:     依二種佛性 得出三種身    
T1611_.31.0839a05:     依初譬喩故 知有初法身    
T1611_.31.0839a06:     依第二譬喩 知有二佛身    
T1611_.31.0839a07:     眞佛法身淨 猶如眞金像    
T1611_.31.0839a08:     以性不改變 攝功徳實體    
T1611_.31.0839a09:     證大法王位 如轉輪聖王    
T1611_.31.0839a10:     依止鏡像體 有化佛1像現 画像
T1611_.31.0839a11: 此偈明何義。餘五種譬喩。所謂藏樹金像轉
T1611_.31.0839a12: 輪聖王寶像譬喩。示現生彼三佛法身。以依
T1611_.31.0839a13: 自體性如來之性諸衆生藏。是故説言。一切
T1611_.31.0839a14: 衆生有如來藏。此示何義。以諸佛如來有三
T1611_.31.0839a15: 種身得名義故。此五種喩能作三種佛法身
T1611_.31.0839a16: 因。以是義故説如來性因。此*以何義。此中
T1611_.31.0839a17: 明性義以爲因義以是義故。經中偈言
T1611_.31.0839a18:     無始世來性 作諸法依止    
T1611_.31.0839a19:     依性有諸道 及證涅槃果
T1611_.31.0839a20: 此偈明何義。無始世界性者。如經説言。諸佛 画像
T1611_.31.0839a21: 如來依如來藏。説諸衆生無始本際不可得
T1611_.31.0839a22: 知故。所言性者。如聖者勝鬘經言。世尊。如來
T1611_.31.0839a23: 説如來藏者。是法界藏。出世間法身藏。出世
T1611_.31.0839a24: 間上上藏。自性清淨法身藏。自性清淨如來
T1611_.31.0839a25: 藏故。作諸法依止者。如聖者勝鬘經言。世尊。
T1611_.31.0839a26: 是故如來藏是依是持是住持是建立。世尊。
T1611_.31.0839a27: 不離不離智。不斷不脱。不異無爲。不思議佛
T1611_.31.0839a28: 法。世尊。亦有斷脱異外離2離智有爲法。亦
T1611_.31.0839a29: 依亦持亦住持亦建立。依如來藏故。依性有
T1611_.31.0839b01: 諸道者。如聖者勝鬘經言。世尊。生死者依如 画像
T1611_.31.0839b02: 來藏。世尊。有如來藏故。説生死。是名善説
T1611_.31.0839b03: 故。及證涅槃果者。如聖者勝鬘經言。世尊。依
T1611_.31.0839b04: 如來藏故有生死。依如來藏故證涅槃。世尊。
T1611_.31.0839b05: 若無如來藏者。不得厭苦樂求涅槃。不欲涅
T1611_.31.0839b06: 槃不願涅槃故。此明何義。明如來藏究竟如
T1611_.31.0839b07: 來法身不差別。眞如體相畢竟定佛性體。於
T1611_.31.0839b08: 一切時一切衆生身中皆無餘盡應知。此云
T1611_.31.0839b09: 何知依法相知。是故經言。善男子。此法性法
T1611_.31.0839b10: 體性自性常住。如來出世若不出世。自性清 画像
T1611_.31.0839b11: 淨本來常住。一切衆生有如來藏。此明何義。
T1611_.31.0839b12: 依法性依法體。依法相應依法方便。此法爲
T1611_.31.0839b13: 如是爲不如是。不可思議。一切處依法依法
T1611_.31.0839b14: 量依法信。得心淨得心定。彼不可分別。爲實
T1611_.31.0839b15: 爲不實。唯依如來信。是故偈言
T1611_.31.0839b16:     唯依如來信 信於第一義    
T1611_.31.0839b17:     如無眼目者 不能見日輪
T1611_.31.0839b18: 此偈明何義。略説一切衆生界中有四種衆
T1611_.31.0839b19: 生。不識如來藏如生盲人。何等爲四。一者凡
T1611_.31.0839b20: 夫。二者聲聞。三者辟支佛。四者初發菩提心 画像
T1611_.31.0839b21: 菩薩。如聖者勝鬘經中説言。世尊。如來藏者。
T1611_.31.0839b22: 於身見衆生非其境界。世尊。如來藏者。於取
T1611_.31.0839b23: 四顛倒衆生非其境界。世尊。如來藏者。於散
T1611_.31.0839b24: 亂心失空衆生非其境界故。此明何義。身見
T1611_.31.0839b25: 衆生者。謂諸凡夫。以彼凡夫實無色等五陰
T1611_.31.0839b26: 諸法而取以爲有我我所。虚妄執著我我所
T1611_.31.0839b27: 慢。於離身見等3滅諦無漏性甘露之法。4信
T1611_.31.0839b28: 亦不能。何況出世間一切智境界如來藏能
T1611_.31.0839b29: 證能解。無有是處。又取四顛倒諸衆生者。所
T1611_.31.0839c01: 謂聲聞辟支佛人。以彼聲聞辟支佛等應修 画像
T1611_.31.0839c02: 行如來藏常。而不修行如來藏以爲常。5以顛
T1611_.31.0839c03: 倒取一切法無常。修行如來藏無6常。樂無常
T1611_.31.0839c04: 修行。7以不知不覺故。應修行如來藏樂。而
T1611_.31.0839c05: 不修行如來藏以爲樂。*以顛倒取一切法
T1611_.31.0839c06: 8皆苦。修行如來藏苦。樂苦修行。以不知不
T1611_.31.0839c07: 覺故。應修行如來藏我。而不修行如來藏以
T1611_.31.0839c08: 爲我。*以顛倒取一切法無9我。修行如來藏
T1611_.31.0839c09: 無我。樂無我修行。以不知不覺故。應修行如
T1611_.31.0839c10: 來藏淨。而不修行如來藏以爲淨。*以顛倒取 画像
T1611_.31.0839c11: 一切法不10淨。修行如來藏不淨。樂不淨修
T1611_.31.0839c12: 行。以不知不覺故。如是聲聞辟支佛等。一切
T1611_.31.0839c13: 不能如實隨順法身修行。以是義故。第一彼
T1611_.31.0839c14: 岸常樂我淨法。非彼聲聞辟支佛等所知境
T1611_.31.0839c15: 界。如是樂顛倒無常苦無我不淨11相等。彼如
T1611_.31.0839c16: 來藏非其境界。如是之義大般涅槃修多羅
T1611_.31.0839c17: 中。池水譬喩廣明此義應知。彼經中言。迦葉。
T1611_.31.0839c18: 譬如春時有諸人等在大池浴乘船遊戲。失
T1611_.31.0839c19: 琉璃寶沒深水中。是時諸人悉共入水求覓
T1611_.31.0839c20: 是寶。競捉瓦石草木沙礫。各各自謂得琉璃 画像
T1611_.31.0839c21: 珠。歡喜持出乃知非眞。是時寶珠猶在水中。
T1611_.31.0839c22: 以珠力故水皆澄清。於是大衆乃見寶珠故
T1611_.31.0839c23: 在水下。猶如仰觀虚空月形。是時衆中有一
T1611_.31.0839c24: 智人。以方便力安徐入12水即便得珠。汝等比
T1611_.31.0839c25: 丘。不應如是修集無常苦無我想不淨想等
T1611_.31.0839c26: 以爲眞實。如彼諸人各以瓦石草木沙礫而
T1611_.31.0839c27: 爲寶珠。汝等應當善學方便在在處處常修
T1611_.31.0839c28: 我想常樂淨想。復應當知。先所修集四法相
T1611_.31.0839c29: 貌悉是顛倒。欲得眞實修諸想者。如彼智人
T1611_.31.0840a01: 巧出寶珠。所謂我1想常樂淨想故。又散亂心 画像
T1611_.31.0840a02: 失空衆生者。謂初發心菩薩。離空如來藏義。
T1611_.31.0840a03: 以失變壞物修行。名爲空解脱門。此2以何
T1611_.31.0840a04: 義。初發心菩薩起如是心。實有法斷滅後時
T1611_.31.0840a05: 得涅槃。3如4是菩薩失空如來藏修行。又復
T1611_.31.0840a06: 有人以空爲有物。我應得空。又生如是心。離
T1611_.31.0840a07: 色等法別更有空。我應修行令得彼空。彼人
T1611_.31.0840a08: 不知空以何等法是如來藏。偈言
T1611_.31.0840a09:     不空如來藏 謂無上佛法    
T1611_.31.0840a10:     不相捨離相 不増減一法     画像
T1611_.31.0840a11:     如來無爲身 自性本來淨    
T1611_.31.0840a12:     客塵虚妄染 本來自性空
T1611_.31.0840a13: 此偈明何義。不減一法者。不減煩惱。不増一
T1611_.31.0840a14: 法者。眞如性中不増一法。以不捨離清淨體
T1611_.31.0840a15: 故偈言不相捨離相不増減一法故。是故聖
T1611_.31.0840a16: 者勝鬘經言。世尊。有二種如來藏空智。世尊。
T1611_.31.0840a17: 空如來藏。若離若脱若異一切煩惱藏。世尊。
T1611_.31.0840a18: 不空如來藏。過於恒沙不離不脱不異。不思
T1611_.31.0840a19: 議佛法故。5如是以何等煩惱以何等處無。如
T1611_.31.0840a20: 是如實見知名爲空智。又何等諸佛法。何處 画像
T1611_.31.0840a21: 具足有。如是如實見知名不空智。如是明離
T1611_.31.0840a22: 有無二邊如實知空相。此二偈中明如是義。
T1611_.31.0840a23: 又衆生若離如是空智。彼人則是佛境界外
T1611_.31.0840a24: 名不相應。不得6定不得一心。以是義故。名
T1611_.31.0840a25: 散亂心失空衆生。何以故。以離第一義空智
T1611_.31.0840a26: 門無分別境界不可得證不可得見是故聖者
T1611_.31.0840a27: 勝鬘經言。世尊。如來藏智名爲空智。世尊。如
T1611_.31.0840a28: 來藏空智者。一切聲聞辟支佛等。本所不見。
T1611_.31.0840a29: 本所不得。本所不證。本所不會。世尊。一切苦
T1611_.31.0840b01: 滅唯佛得證。壞一切煩惱藏。修一切滅苦道 画像
T1611_.31.0840b02: 故。如是此如來藏。以法界藏故。身見等衆
T1611_.31.0840b03: 生不能得見。已説以身見相對治眞實法界
T1611_.31.0840b04: 未現前故。又如是出世間法身如來藏。非顛
T1611_.31.0840b05: 倒衆生境界。已説以無常等世間法對治出
T1611_.31.0840b06: 世間法界未現前故。又如是自性清淨法界
T1611_.31.0840b07: 如來空藏。非散亂心失空衆生境界。已説以
T1611_.31.0840b08: 煩惱垢客塵染。空自性清淨功徳法不相捨
T1611_.31.0840b09: 離。出世間法身得名故。此明何義。又依一味
T1611_.31.0840b10: 等味法界無差別智門觀察出世間自性清淨 画像
T1611_.31.0840b11: 法身。是名如實知見眞如。是故經説。十住菩
T1611_.31.0840b12: 薩唯能少分見如來藏。何況凡夫二乘人等。
T1611_.31.0840b13: 是故偈言
T1611_.31.0840b14:     譬如薄雲中 見虚空有日    
T1611_.31.0840b15:     淨慧諸聖人 見佛亦如是    
T1611_.31.0840b16:     聲聞辟支佛 如無眼目者    
T1611_.31.0840b17:     不能觀如來 如盲不見日    
T1611_.31.0840b18:     所知一切法 有無量無邊    
T1611_.31.0840b19:     遍虚空法界 無量智能見    
T1611_.31.0840b20:     諸如來法身 充滿一切處     画像
T1611_.31.0840b21:     佛智慧能見 以無量智故7◎
T1611_.31.0840b22:    ◎8究竟一乘寶性論爲何義説品第七
T1611_.31.0840b23: 問曰。眞如佛性如來藏義住無障9閡究竟菩
T1611_.31.0840b24: 薩地。菩薩第一聖人亦非境界。以是一切智
T1611_.31.0840b25: 者境界故。若如是者。何故10乃爲愚癡顛倒凡
T1611_.31.0840b26: 夫人説。答曰。以是義故。略説四偈
T1611_.31.0840b27:     處處經中説 内外一切空    
T1611_.31.0840b28:     有爲法如雲 及如夢幻等    
T1611_.31.0840b29:     此中何故説 一切諸衆生    
T1611_.31.0840c01:     皆有如來性 而不説空寂     画像
T1611_.31.0840c02:     以有怯弱心 輕慢諸衆生    
T1611_.31.0840c03:     執著虚妄法 謗眞如佛性    
T1611_.31.0840c04:     計身有神我 爲令如是等    
T1611_.31.0840c05:     遠離五種過 故説有佛性
T1611_.31.0840c06: 此四行偈以十一偈略釋應知。偈言
T1611_.31.0840c07:     諸修多羅中 説有爲諸法    
T1611_.31.0840c08:     謂煩惱業等 如雲等虚妄    
T1611_.31.0840c09:     煩惱猶如雲 所作業如夢    
T1611_.31.0840c10:     如幻陰亦爾 煩惱業生故     画像
T1611_.31.0840c11:     先已如是説 此究竟論中    
T1611_.31.0840c12:     爲離五種過 説有眞如性    
T1611_.31.0840c13:     以衆生不聞 不發菩提心    
T1611_.31.0840c14:     或有怯弱心 欺自身諸過    
T1611_.31.0840c15:     未發菩提心 生起欺慢意    
T1611_.31.0840c16:     見發菩提心 我勝彼菩薩    
T1611_.31.0840c17:     如是憍慢人 不起正智心    
T1611_.31.0840c18:     是故虚妄取 不知如實法    
T1611_.31.0840c19:     妄取衆生過 不知客染心    
T1611_.31.0840c20:     實無彼諸過 自性淨功徳     画像
T1611_.31.0840c21:     以取虚妄過 不知實功徳    
T1611_.31.0840c22:     是故不得生 自他平等慈    
T1611_.31.0840c23:     聞彼眞如性 起大勇猛力    
T1611_.31.0840c24:     及恭敬世尊 智慧及大悲    
T1611_.31.0840c25:     生増長五法 不退轉平等    
T1611_.31.0840c26:     無一切諸過 唯有諸功徳    
T1611_.31.0840c27:     取一切衆生 如我身無異    
T1611_.31.0840c28:     速疾得成就 無上佛菩提
T1611_.31.0840c29: 11究竟一乘寶性論身轉清淨成菩提品第八
T1611_.31.0841a01: 論曰。已説有垢如。自此1以下説無垢如應 画像
T1611_.31.0841a02: 知。無垢如者。謂諸佛如來。於無漏法界中遠
T1611_.31.0841a03: 離一切種種諸垢。轉雜穢身得淨妙身。依八
T1611_.31.0841a04: 句義略差別説彼眞如性無漏法身應知。何
T1611_.31.0841a05: 等爲八偈言
T1611_.31.0841a06:     淨得及遠離 自他利相應    
T1611_.31.0841a07:     依止深快大 時數如彼法
T1611_.31.0841a08: 是名八種句義。次第一偈示現八種義者。何
T1611_.31.0841a09: 謂八種。一者實體。二者因。三者果。四者業。
T1611_.31.0841a10: 五者相應。六者行。七者常。八者不可思議。實 画像
T1611_.31.0841a11: 體者。向説如來藏不離煩惱藏所纒。以遠離
T1611_.31.0841a12: 諸煩惱轉身得清淨。是名爲實體應知。偈言
T1611_.31.0841a13: 淨故。是故聖者勝鬘經言。世尊。若於無量煩
T1611_.31.0841a14: 惱藏所纒如來藏不疑惑者。於出無量煩惱
T1611_.31.0841a15: 藏法身亦無疑惑故。因者。有二種無分別智。
T1611_.31.0841a16: 一者出世間無分別智。二者依出世間智。得
T1611_.31.0841a17: 世間2出世間依止行智是名爲因。偈言得故。
T1611_.31.0841a18: 果者。即依此得得證智果。是名爲果。偈言遠
T1611_.31.0841a19: 離故。業者。有二種遠離。一者遠離煩惱障。二
T1611_.31.0841a20: 者遠離智障。如是次第故名遠離。如是遠離 画像
T1611_.31.0841a21: 自利利他成就。是名爲業。偈言自他利故。相
T1611_.31.0841a22: 應者。自利利他得無量功徳。常畢竟住持。是
T1611_.31.0841a23: 名相應。偈言相應故。行常不思議者。謂三種
T1611_.31.0841a24: 佛法身。無始世3界來作衆生利益常不休息。
T1611_.31.0841a25: 不可思議。偈言依止深快大故。以是義故。略
T1611_.31.0841a26: 説偈言
T1611_.31.0841a27:     實體因果業 4及以相應行    
T1611_.31.0841a28:     常不可思議 名佛地應知
T1611_.31.0841a29: 又依實體依因。於佛地中及得彼方便因故。
T1611_.31.0841b01: 説三偈 画像
T1611_.31.0841b02:     向説佛法身 自性清淨體    
T1611_.31.0841b03:     爲諸煩惱垢 客塵所染汚    
T1611_.31.0841b04:     譬如虚空中 離垢淨日月    
T1611_.31.0841b05:     爲彼厚密雲 羅網之所覆    
T1611_.31.0841b06:     佛功徳無垢 常恒及不變    
T1611_.31.0841b07:     不分別諸法 得無漏眞智
T1611_.31.0841b08: 此三行偈以四行偈略釋應知。偈言
T1611_.31.0841b09:     佛身不捨離 清淨眞妙法    
T1611_.31.0841b10:     如虚空日月 智離染不二     画像
T1611_.31.0841b11:     過恒沙佛法 明淨諸功徳    
T1611_.31.0841b12:     非作法相應 不離彼實體    
T1611_.31.0841b13:     煩惱及智障 彼法實無體    
T1611_.31.0841b14:     常爲客塵染 是故説雲喩    
T1611_.31.0841b15:     遠離彼二因 向二無分別    
T1611_.31.0841b16:     無分別眞智 及依彼所得
T1611_.31.0841b17: 此偈明何義。向説轉身實體清淨。又清淨者
T1611_.31.0841b18: 略有二種。何等爲二。一者自性清淨。二者離
T1611_.31.0841b19: 垢清淨。自性清淨者。謂性解脱無所捨離。以
T1611_.31.0841b20: 彼自性清淨心體不捨一切客塵煩惱。以彼 画像
T1611_.31.0841b21: 本來不相應故。離垢清淨者。謂得解脱。又彼
T1611_.31.0841b22: 解脱不離一切法。如水不離諸塵垢等而言
T1611_.31.0841b23: 清淨。以自性清淨心遠離客塵諸煩惱垢更
T1611_.31.0841b24: 無餘故。又依彼果離垢清淨故。説四偈
T1611_.31.0841b25:     如清淨池水 無有諸塵濁    
T1611_.31.0841b26:     種種雜花樹 周匝常圍遶    
T1611_.31.0841b27:     如月離羅睺 日無雲翳等    
T1611_.31.0841b28:     無垢功徳具 顯現即彼體    
T1611_.31.0841b29:     蜂王美味蜜 堅實淨眞金    
T1611_.31.0841c01:     寶藏大果樹 無垢眞金像     画像
T1611_.31.0841c02:     轉輪聖王身 妙寶如來像    
T1611_.31.0841c03:     如是等諸法 即是如來身
T1611_.31.0841c04: 此四行偈以5八行偈略釋應知。偈言
T1611_.31.0841c05:     貪等客煩惱 猶如濁水塵    
T1611_.31.0841c06:     無分別上智 果法如池水    
T1611_.31.0841c07:     示現佛法身 一切諸功徳    
T1611_.31.0841c08:     依彼證智果 是故如是説    
T1611_.31.0841c09:     貪如濁水塵 淨法雜垢染    
T1611_.31.0841c10:     可化諸衆生 如繞池藕花     画像
T1611_.31.0841c11:     禪定習氣潤 遠離瞋羅睺    
T1611_.31.0841c12:     以大慈悲水 遍益諸衆生    
T1611_.31.0841c13:     如十五日月 遠離雲羅網    
T1611_.31.0841c14:     光明照衆生 能除諸幽闇    
T1611_.31.0841c15:     佛無垢日月 離癡雲羅網    
T1611_.31.0841c16:     智光照衆生 除滅諸黒闇    
T1611_.31.0841c17:     得無等等法 能與妙法味    
T1611_.31.0841c18:     諸佛如蜜堅 遠離蜂糩障    
T1611_.31.0841c19:     眞實妙功徳 除斷諸貧窮    
T1611_.31.0841c20:     能與解脱勢 6故説金樹喩     画像
T1611_.31.0841c21:     法7寶眞實身 増上兩足尊    
T1611_.31.0841c22:     勝色畢竟成 故説後三喩
T1611_.31.0841c23: 又向説以二種智依自利利他業。何者爲二。
T1611_.31.0841c24: 一者出世間無分別智。二者依出世間無分別
T1611_.31.0841c25: 智。轉身得身行因遠離煩惱。得證8智果故。
T1611_.31.0841c26: 又何者是成就自利。謂得解脱遠離煩惱障
T1611_.31.0841c27: 遠離智障。得無障礙清淨法身。是名成就自
T1611_.31.0841c28: 身利益。又何者是成就9他利益。既得成就自
T1611_.31.0841c29: 身10利已。無始世來自然依彼二種佛身。示現
T1611_.31.0842a01: 世間自在力行。是名成就他身利益。又依自 画像
T1611_.31.0842a02: 利利他。成就業義故。説四偈
T1611_.31.0842a03:     無漏及遍至 不滅法與恒    
T1611_.31.0842a04:     清涼不變異 不退寂淨處    
T1611_.31.0842a05:     諸佛如來身 如虚空無相    
T1611_.31.0842a06:     1爲諸勝智者 作六根境界    
T1611_.31.0842a07:     示現微妙色 出於妙音聲    
T1611_.31.0842a08:     令嗅佛戒香 與佛妙法味    
T1611_.31.0842a09:     2使覺三昧觸 3令知深妙法    
T1611_.31.0842a10:     細思惟稠林 佛離虚空相 画像
T1611_.31.0842a11: 此四行偈以八行偈略釋應知。偈言
T1611_.31.0842a12:     略説二種法 業智應當知    
T1611_.31.0842a13:     滿足解脱身 清淨眞法身    
T1611_.31.0842a14:     解脱身法身 二及一應知    
T1611_.31.0842a15:     謂無漏遍至 及究竟無爲    
T1611_.31.0842a16:     煩惱盡無漏 及習氣滅故    
T1611_.31.0842a17:     無4閡及無障 智遍至應知    
T1611_.31.0842a18:     無爲5以不滅 實體6不失故    
T1611_.31.0842a19:     不失名爲本 恒等句解釋    
T1611_.31.0842a20:     對於恒等句 有四失應知     画像
T1611_.31.0842a21:     死無常及轉 不可思議退    
T1611_.31.0842a22:     以無死故恒 以常故清涼    
T1611_.31.0842a23:     不轉故不變 寂靜故不退    
T1611_.31.0842a24:     彼究竟足跡 淨智白法體    
T1611_.31.0842a25:     具7足色聲等 示現於諸根    
T1611_.31.0842a26:     如虚空無相 而現色等相    
T1611_.31.0842a27:     法身亦如是 8具六根境界
T1611_.31.0842a28: 此偈明何義。經中説言。如虚空相諸佛亦爾
T1611_.31.0842a29: 者。此依第一義。諸佛如來清淨法身自體相
T1611_.31.0842b01: 不共法故。作如是説。以是義故。金剛般若波 画像
T1611_.31.0842b02: 羅蜜經言。須菩提。於意云何。可以三十二大
T1611_.31.0842b03: 人相成就得見如來不。須菩提言。如我解佛
T1611_.31.0842b04: 所説義者。不以相成就得見如來。佛言。如是
T1611_.31.0842b05: 如是。須菩提。不以相成就得見如來。須菩提。
T1611_.31.0842b06: 若以相成就觀如來者。轉輪聖王應是如來。
T1611_.31.0842b07: 是故非以相成就得見如來故。此明何義。以
T1611_.31.0842b08: 依如來第一義諦清淨法身明如是義。又依
T1611_.31.0842b09: 相應義故。説二偈
T1611_.31.0842b10:     如空不思議 常恒及清涼     画像
T1611_.31.0842b11:     不變與寂靜 遍離諸分別    
T1611_.31.0842b12:     一切處不著 離9閡麁澁觸    
T1611_.31.0842b13:     亦不可見取 佛淨心無垢
T1611_.31.0842b14: 此二行偈以八行偈略釋應知。偈言
T1611_.31.0842b15:     解脱身法身 10示自利利他    
T1611_.31.0842b16:     依自利利他 彼處相應義    
T1611_.31.0842b17:     一切諸功徳 不思議應知    
T1611_.31.0842b18:     以非三慧境 一切種智知    
T1611_.31.0842b19:     諸衆生佛體 細故非聞境    
T1611_.31.0842b20:     第一非思11思 以出世深密     画像
T1611_.31.0842b21:     世修慧不知 諸愚癡凡夫    
T1611_.31.0842b22:     本來未曾見 如盲不矚色    
T1611_.31.0842b23:     二乘如嬰兒 不見日月輪    
T1611_.31.0842b24:     以不生故常 以不滅故恒    
T1611_.31.0842b25:     離二故清涼 法性住不變    
T1611_.31.0842b26:     證滅故寂靜 一切覺故遍    
T1611_.31.0842b27:     不住12不分別 離煩惱不著    
T1611_.31.0842b28:     無智障離*閡 柔軟離麁澁    
T1611_.31.0842b29:     無色不可見 離相不可取    
T1611_.31.0842c01:     以自性故淨 離染故無垢 画像
T1611_.31.0842c02: 此偈明何義。虚空譬喩者。明諸佛如來無爲
T1611_.31.0842c03: 諸功徳不離佛法身。於所有諸有得不可思
T1611_.31.0842c04: 議勝大方便業勝大悲業勝大智業。爲與一
T1611_.31.0842c05: 切衆生樂相無垢清淨三種佛身。所謂實佛
T1611_.31.0842c06: 受法樂佛及化身佛。常不休息常不斷絶。自
T1611_.31.0842c07: 然修行。以爲利益一切衆生應知。以不共餘
T1611_.31.0842c08: 人唯13諸佛如來法身相應故。此明何義。以依
T1611_.31.0842c09: 此身相應諸行差別故。説八偈
T1611_.31.0842c10:     非初非中後 不破壞不二     画像
T1611_.31.0842c11:     遠離於三界 無垢無分別    
T1611_.31.0842c12:     此甚深境界 非二乘所知    
T1611_.31.0842c13:     具勝三昧慧 如是人能見    
T1611_.31.0842c14:     出過於恒沙 不思議功徳    
T1611_.31.0842c15:     唯如來成就 不與餘人共    
T1611_.31.0842c16:     如來妙色身 清淨無垢體    
T1611_.31.0842c17:     遠離諸煩惱 及一切習氣    
T1611_.31.0842c18:     種種勝妙法 光明以爲體    
T1611_.31.0842c19:     令衆生解脱 常無有休息    
T1611_.31.0842c20:     所作不思議 如摩尼寶王     画像
T1611_.31.0842c21:     能現種種形 而彼體非實    
T1611_.31.0842c22:     爲世間説法 示現寂靜處    
T1611_.31.0842c23:     教化使淳熟 授記令入道    
T1611_.31.0842c24:     如來鏡像身 而不離本體    
T1611_.31.0842c25:     猶如一切色 不離於虚空
T1611_.31.0842c26: 此八行偈14以二十五偈略釋應知。偈言
T1611_.31.0842c27:     向説佛法身 及一切種智    
T1611_.31.0842c28:     自在與涅槃 及第一義諦    
T1611_.31.0842c29:     不可思議法 應供等功徳    
T1611_.31.0843a01:     唯自1身内證 應當如是知     画像
T1611_.31.0843a02:     彼三身差別 實法報化2等    
T1611_.31.0843a03:     所謂深快大 無量功徳身    
T1611_.31.0843a04:     明實體身者 謂諸佛法身    
T1611_.31.0843a05:     略説五種相 五功徳應知    
T1611_.31.0843a06:     無爲無差別 遠離於二邊    
T1611_.31.0843a07:     出離煩惱障 智障三昧障    
T1611_.31.0843a08:     以離一切垢 故聖人境界    
T1611_.31.0843a09:     清淨光明照 以法性如是    
T1611_.31.0843a10:     無量阿僧祇 不可數思議     画像
T1611_.31.0843a11:     無等諸功徳 到第一彼岸    
T1611_.31.0843a12:     實法身相應 以快不可數    
T1611_.31.0843a13:     非思量境界 及遠離習氣    
T1611_.31.0843a14:     無邊等佛法 次第不離報    
T1611_.31.0843a15:     受種種法味 示現諸妙色    
T1611_.31.0843a16:     淨慈悲習氣 無虚妄分別    
T1611_.31.0843a17:     利益諸衆生 自然無休息    
T1611_.31.0843a18:     如如意寶珠 滿足衆生心    
T1611_.31.0843a19:     受樂佛如是 神通力自在    
T1611_.31.0843a20:     此神力自在 略説有五種     画像
T1611_.31.0843a21:     説法及可見 諸業不休息    
T1611_.31.0843a22:     及休息隱沒 示現不實體    
T1611_.31.0843a23:     是名要略説 有五種自在    
T1611_.31.0843a24:     如摩尼寶珠 依種種諸色    
T1611_.31.0843a25:     異本生諸相 一切皆不實    
T1611_.31.0843a26:     如來亦如是 方便力示現    
T1611_.31.0843a27:     從兜率陀3退 次第入胎生    
T1611_.31.0843a28:     習學諸4伎藝 嬰兒入王宮    
T1611_.31.0843a29:     厭離諸欲相 出家行苦行    
T1611_.31.0843b01:     推問諸外道 往詣於道場     画像
T1611_.31.0843b02:     降伏諸魔衆 成大妙覺尊    
T1611_.31.0843b03:     轉無上法輪 入無餘涅槃    
T1611_.31.0843b04:     於不清淨國 現如是等事    
T1611_.31.0843b05:     世間無休息 宣説無常苦    
T1611_.31.0843b06:     無我寂靜名 方便智慧力    
T1611_.31.0843b07:     令彼諸衆生 厭離三界苦    
T1611_.31.0843b08:     後入於涅槃 以5入寂靜道    
T1611_.31.0843b09:     諸聲聞人等 有是虚妄相    
T1611_.31.0843b10:     言我得涅槃 法華等諸經     画像
T1611_.31.0843b11:     皆説如實法 般若方便攝    
T1611_.31.0843b12:     迴先虚妄心 令淳熟上乘    
T1611_.31.0843b13:     授妙菩提記 微細大勢力    
T1611_.31.0843b14:     令愚癡衆生 過嶮難惡道    
T1611_.31.0843b15:     深快及以大 次第説應知    
T1611_.31.0843b16:     初法身如來 第二色身佛    
T1611_.31.0843b17:     譬如虚空中 有一切色身    
T1611_.31.0843b18:     於初佛身中 最後身亦爾
T1611_.31.0843b19: 自此*以下。即依如是三種佛身。爲樂衆生利
T1611_.31.0843b20: 益衆生。略説二偈 画像
T1611_.31.0843b21:     世尊體常住 以修無量因    
T1611_.31.0843b22:     衆生界不盡 慈悲心如意    
T1611_.31.0843b23:     智成就相應 法中得自在    
T1611_.31.0843b24:     降伏諸魔怨 體寂靜故常
T1611_.31.0843b25: 此二行偈以六行偈略釋應知。偈言
T1611_.31.0843b26:     棄捨身命財 攝取諸佛法    
T1611_.31.0843b27:     爲利益衆生 究竟滿本願    
T1611_.31.0843b28:     得清淨佛身 起大慈悲心    
T1611_.31.0843b29:     修行四如意 依彼力住世    
T1611_.31.0843c01:     以成就妙智 離有涅槃心     画像
T1611_.31.0843c02:     常得心三昧 成就樂相應    
T1611_.31.0843c03:     常在於世間 不爲世法染    
T1611_.31.0843c04:     得淨甘露處 故離一切魔    
T1611_.31.0843c05:     諸佛本不生 本來寂靜故    
T1611_.31.0843c06:     以常可歸依 故言歸依我    
T1611_.31.0843c07:     初七種譬喩 如來色身常    
T1611_.31.0843c08:     後三種譬喩 善逝法身常
T1611_.31.0843c09: 此6偈明何義。諸佛如來依法身轉得無上身。
T1611_.31.0843c10: 不可思議應知。依不可思議故。説二偈 画像
T1611_.31.0843c11:     非言語7所説 第一義諦攝    
T1611_.31.0843c12:     離諸覺觀地 無譬喩可説    
T1611_.31.0843c13:     最上勝妙法 不取有涅槃    
T1611_.31.0843c14:     非三乘所知 唯是佛境界
T1611_.31.0843c15: 此二行偈以五行偈略釋應知。偈言
T1611_.31.0843c16:     不可得思議 8以離言語相    
T1611_.31.0843c17:     離言語相者 9以第一義攝    
T1611_.31.0843c18:     第一義攝者 非思量境10界    
T1611_.31.0843c19:     非思量境者 11以無譬喩知    
T1611_.31.0843c20:     無譬喩知者 12以最勝無上     画像
T1611_.31.0843c21:     最勝無上者 不取有涅槃    
T1611_.31.0843c22:     不取是二者 不取功徳過    
T1611_.31.0843c23:     前五種譬喩 微細不思議    
T1611_.31.0843c24:     如來法身常 第六譬喩者    
T1611_.31.0843c25:     以得自在故 如來色身常
T1611_.31.0843c26: *究竟一乘寶性論如來功徳品第九
T1611_.31.0843c27: 論曰。已説無垢眞如法身。次説依彼無垢眞
T1611_.31.0843c28: 如法身一切功徳。如摩尼寶不離光明形色
T1611_.31.0843c29: 諸相。如來法身無量無邊自性清淨無垢功
T1611_.31.0844a01: 徳。亦復如是。以是義故依佛功徳。次説二 画像
T1611_.31.0844a02: 1偈
T1611_.31.0844a03:     自利亦利他 第一義諦身    
T1611_.31.0844a04:     依彼眞諦身 有此世諦體    
T1611_.31.0844a05:     果遠離淳熟 此中具足有    
T1611_.31.0844a06:     六十四種法 諸功徳差別
T1611_.31.0844a07: 此偈示現何義。偈言
T1611_.31.0844a08:     於自身成就 住持諸佛法    
T1611_.31.0844a09:     故攝第一身 爲他身住持    
T1611_.31.0844a10:     諸如來世尊 故有世諦體     画像
T1611_.31.0844a11:     佛無量功徳 初身攝應知    
T1611_.31.0844a12:     十力四無畏 大丈夫相等    
T1611_.31.0844a13:     彼受樂報體 第二佛身攝
T1611_.31.0844a14: 此偈明何義。明十力等六十四種佛身功徳。
T1611_.31.0844a15: 此云何知。依彼義故。略説二偈
T1611_.31.0844a16:     佛力金剛杵 破無智者障    
T1611_.31.0844a17:     如來無所畏 處衆如師子    
T1611_.31.0844a18:     如來不共法 清淨如虚空    
T1611_.31.0844a19:     如彼水中月 衆生二種見
T1611_.31.0844a20: 自此2已下功徳品中餘殘論偈。依此二偈次 画像
T1611_.31.0844a21: 第示現彼十力等六十四種如來功徳。如陀
T1611_.31.0844a22: 羅尼自在王經廣説應知。初依十力故。説二
T1611_.31.0844a23: 偈
T1611_.31.0844a24:     處非處果報 業及於諸根    
T1611_.31.0844a25:     性信至處道 離垢諸禪定    
T1611_.31.0844a26:     憶念過去世 天眼寂靜智    
T1611_.31.0844a27:     如是等諸句 説十種力名
T1611_.31.0844a28: 又依四無畏故。説三偈
T1611_.31.0844a29:     如實覺諸法 遮諸閡道障    
T1611_.31.0844b01:     説道得無漏 是四種無畏     画像
T1611_.31.0844b02:     於所知境界 畢竟知自他    
T1611_.31.0844b03:     自知教他知 此非遮障道    
T1611_.31.0844b04:     能證勝妙果 自得令他得    
T1611_.31.0844b05:     説自他利諦 是諸處無畏
T1611_.31.0844b06: 又依十八不共佛法故説八偈
T1611_.31.0844b07:     佛無過無諍 無妄念等失    
T1611_.31.0844b08:     無不定散心 無種種諸3想    
T1611_.31.0844b09:     無作意護心 欲精進不退    
T1611_.31.0844b10:     念慧及解脱 知見等不退     画像
T1611_.31.0844b11:     諸業智爲本 知三世無障    
T1611_.31.0844b12:     佛十八功徳 及餘不説者    
T1611_.31.0844b13:     佛身口無失 若他來破壞    
T1611_.31.0844b14:     内心無動相 非4作心捨心    
T1611_.31.0844b15:     世尊欲精進 念5淨智解脱    
T1611_.31.0844b16:     知見常不失 示現可知境    
T1611_.31.0844b17:     一切諸業等 智爲本展轉    
T1611_.31.0844b18:     三世無障閡 廣大智行常    
T1611_.31.0844b19:     是名如來體 大智慧相應    
T1611_.31.0844b20:     覺彼大菩提 最上勝妙法     画像
T1611_.31.0844b21:     爲一切衆生 轉於大法輪    
T1611_.31.0844b22:     無畏勝妙法 令彼得解脱
T1611_.31.0844b23: 又依三十二大人相故。説十一偈
T1611_.31.0844b24:     足下相平滿 具足千輻輪    
T1611_.31.0844b25:     跟&T038599;趺上隆 伊尼鹿王6&T075120;    
T1611_.31.0844b26:     手足悉柔軟 諸指皆纖長    
T1611_.31.0844b27:     鵝王網縵指 臂肘上下&T038599;    
T1611_.31.0844b28:     兩肩前後平 左右倶圓滿    
T1611_.31.0844b29:     立能手過膝 馬王陰藏相    
T1611_.31.0844c01:     身&T038599;相洪雅 如尼7拘樹王     画像
T1611_.31.0844c02:     體相七處滿 上半如師子    
T1611_.31.0844c03:     威徳勢堅固 猶如那羅延    
T1611_.31.0844c04:     身色新淨妙 柔軟金色皮    
T1611_.31.0844c05:     淨軟細平密 一孔一毛生    
T1611_.31.0844c06:     毛柔軟上靡 微細輪右旋    
T1611_.31.0844c07:     身淨光圓匝 頂上相高顯    
T1611_.31.0844c08:     項如孔雀王 頤方若師子    
T1611_.31.0844c09:     髮8淨金精色 喩如因陀羅    
T1611_.31.0844c10:     額上白毫相 通面淨光明     画像
T1611_.31.0844c11:     口含四十齒 二牙白踰雪    
T1611_.31.0844c12:     深密内外明 上下齒9平齊    
T1611_.31.0844c13:     迦陵頻伽聲 妙音深遠聲    
T1611_.31.0844c14:     所食至喉現 得味中上味    
T1611_.31.0844c15:     細薄廣長舌 二目淳紺色    
T1611_.31.0844c16:     瞬眼若牛王 功徳如蓮華    
T1611_.31.0844c17:     如是説人尊 妙相三十二    
T1611_.31.0844c18:     一一不雜亂 普身不可嫌
T1611_.31.0844c19: 此佛十力四無10所畏十八不共法。三十二大
T1611_.31.0844c20: 人相。略集一處。是名六十四種功徳應知。偈 画像
T1611_.31.0844c21: 言
T1611_.31.0844c22:     六十四功徳 修因及果報    
T1611_.31.0844c23:     一一各差別 11寶經次第説
T1611_.31.0844c24: 此偈明何義。向説諸佛如來六十四種功徳
T1611_.31.0844c25: 因果差別。依此次第寶女經中廣説應知。又
T1611_.31.0844c26: 復依此四處。次第有四種喩。謂金剛杵及師
T1611_.31.0844c27: 子王。虚空譬喩水中月等。有九行偈。依彼九
T1611_.31.0844c28: 偈。略説偈言
T1611_.31.0844c29:     衝過無慈心 不共他無心    
T1611_.31.0845a01:     故説杵師子 空水中月喩 画像
T1611_.31.0845a02: 又依十力金剛杵喩故。説二偈
T1611_.31.0845a03:     處非處1果性 衆生諸信根    
T1611_.31.0845a04:     種種道修地 過宿命差別    
T1611_.31.0845a05:     天眼漏盡等 佛力金剛杵    
T1611_.31.0845a06:     能刺碎散2斫 癡鎧山牆樹
T1611_.31.0845a07: 此偈示現何義。略説偈言
T1611_.31.0845a08:     諸如來六力 次第三及一    
T1611_.31.0845a09:     所知境界中 離三昧諸障    
T1611_.31.0845a10:     及離餘垢障 3譬如破散截     画像
T1611_.31.0845a11:     鎧牆及4樹等 亦重亦堅固    
T1611_.31.0845a12:     亦不可破壞 如來十種力    
T1611_.31.0845a13:     猶如彼金剛 故説金剛杵
T1611_.31.0845a14: 又依四無畏師子王喩故。説二偈
T1611_.31.0845a15:     譬如師子王 諸獸中自在    
T1611_.31.0845a16:     常處於山林 不怖畏諸獸    
T1611_.31.0845a17:     佛人王亦爾 處於諸群衆    
T1611_.31.0845a18:     不畏及善住 堅固奮迅等
T1611_.31.0845a19: 此偈示現何義。略説偈言
T1611_.31.0845a20:     知病苦知因 遠離彼苦因     画像
T1611_.31.0845a21:     説聖道妙藥 爲離病證滅    
T1611_.31.0845a22:     遠離諸怖畏 善住奮迅城    
T1611_.31.0845a23:     佛王在大衆 無畏如師子    
T1611_.31.0845a24:     以知一切法 是故能善住    
T1611_.31.0845a25:     一切處不畏 離愚癡凡夫    
T1611_.31.0845a26:     二乘及清淨 以見我無等    
T1611_.31.0845a27:     於一切法中 心常定堅固    
T1611_.31.0845a28:     何故名奮迅 過無明住地    
T1611_.31.0845a29:     自在無閡處 是故名奮迅
T1611_.31.0845b01: 又依十八不共法虚空譬喩故。説三偈 画像
T1611_.31.0845b02:     地水火風等 彼法空中無    
T1611_.31.0845b03:     諸色中亦無 虚空無閡法    
T1611_.31.0845b04:     諸佛無障礙 猶如虚空相    
T1611_.31.0845b05:     如來在世間 如地水火風    
T1611_.31.0845b06:     而諸佛如來 所有諸功徳    
T1611_.31.0845b07:     乃至無一法 共餘世間有
T1611_.31.0845b08: 此偈示現何義。略説偈言
T1611_.31.0845b09:     聲聞及空行 智者及自在    
T1611_.31.0845b10:     上上微細法 故示現五大     画像
T1611_.31.0845b11:     諸衆生受用 如地水火風    
T1611_.31.0845b12:     離世離出世 故説虚空大    
T1611_.31.0845b13:     三十二功徳 依止法身有    
T1611_.31.0845b14:     如世間燈炷 明煖及色相    
T1611_.31.0845b15:     相應無差別 諸如來法身    
T1611_.31.0845b16:     一切諸功徳 無差別亦爾
T1611_.31.0845b17: 又依三十二大丈夫相水中月喩故。説二偈
T1611_.31.0845b18:     秋空無雲5曀 月在天及水    
T1611_.31.0845b19:     一切世間人 皆見月勢力    
T1611_.31.0845b20:     清淨佛輪中 具功徳勢力     画像
T1611_.31.0845b21:     佛子見如來 功徳身亦爾
T1611_.31.0845b22: 此偈示現何義。略説偈言
T1611_.31.0845b23:     三十二功徳 見者生歡喜    
T1611_.31.0845b24:     依法報化身 三種佛而有    
T1611_.31.0845b25:     法身淨無垢 遠離於世間    
T1611_.31.0845b26:     在如來輪中 衆生見二處    
T1611_.31.0845b27:     如清淨水中 見於月影像    
T1611_.31.0845b28:     是三十二相 依色身得名    
T1611_.31.0845b29:     6如摩尼寶珠 不離光色相    
T1611_.31.0845c01:     色身亦如是 不離三十二 画像
T1611_.31.0845c02: *究竟一乘寶性論自然不休息佛業品第十
T1611_.31.0845c03: 論曰。已説無垢諸佛功徳。次説諸佛如來作
T1611_.31.0845c04: 業。彼諸佛業自然而行常不休息。教化衆生
T1611_.31.0845c05: 應知。此依略説。有二種法自然而行。以是義
T1611_.31.0845c06: 故。依諸佛業自然而行。常不休息常作佛事
T1611_.31.0845c07: 故。説六偈
T1611_.31.0845c08:     於可化衆生 以教化方便    
T1611_.31.0845c09:     起化衆生業 教化衆生界    
T1611_.31.0845c10:     諸佛自在人 於可化衆生     画像
T1611_.31.0845c11:     常待處待時 自然作佛事    
T1611_.31.0845c12:     遍覺知大乘 最妙功徳聚    
T1611_.31.0845c13:     如大海水寶 如來智亦爾    
T1611_.31.0845c14:     菩提廣無邊 猶如虚空界    
T1611_.31.0845c15:     7於無量功徳 大智慧日光    
T1611_.31.0845c16:     遍照諸衆生 有佛妙法身    
T1611_.31.0845c17:     無垢功徳藏 如我身無異    
T1611_.31.0845c18:     煩惱障智障 雲霧羅網覆    
T1611_.31.0845c19:     諸佛慈悲風 吹令散滅盡
T1611_.31.0845c20: 此六8行偈義以十四偈略釋應知。偈言 画像
T1611_.31.0845c21:     以何等性智 何者何處時    
T1611_.31.0845c22:     作業9無分別 是故業自然    
T1611_.31.0845c23:     以何等根性 諸衆生可度    
T1611_.31.0845c24:     以何等智慧 能度諸衆生    
T1611_.31.0845c25:     又以何者是 化衆生方便    
T1611_.31.0845c26:     衆生以何處 何時中可化    
T1611_.31.0845c27:     進趣及功徳 爲果爲攝取    
T1611_.31.0845c28:     彼障及斷障 諸縁不分別    
T1611_.31.0845c29:     進趣謂十地 功徳因二諦    
T1611_.31.0846a01:     果謂大菩提 攝1菩提眷屬     画像
T1611_.31.0846a02:     彼障謂無邊 煩惱及習氣    
T1611_.31.0846a03:     斷障謂大慈 及大悲心等    
T1611_.31.0846a04:     是名一切時 常種種因縁    
T1611_.31.0846a05:     如是等六處 次第説應知    
T1611_.31.0846a06:     如大海水寶 空日地雲風    
T1611_.31.0846a07:     諸地如大海 智水功徳寶    
T1611_.31.0846a08:     菩提如空界 廣無中後邊    
T1611_.31.0846a09:     爲利益衆生 二種業如日    
T1611_.31.0846a10:     能悉遍照知 一切衆生界     画像
T1611_.31.0846a11:     皆有如來性 如地中伏藏    
T1611_.31.0846a12:     猶如彼大地 體安固不動    
T1611_.31.0846a13:     爲利益衆生 見彼我無別    
T1611_.31.0846a14:     客塵煩惱等 本自無體性    
T1611_.31.0846a15:     一切皆虚妄 如雲聚不實    
T1611_.31.0846a16:     起大慈悲心 猶如猛風吹    
T1611_.31.0846a17:     煩惱智障盡 如彼雲聚散    
T1611_.31.0846a18:     化事未究竟 故常在世間    
T1611_.31.0846a19:     從本際以來 自然不休息
T1611_.31.0846a20: 問曰。如向所説諸佛如來不生不滅。若如是 画像
T1611_.31.0846a21: 者即無爲法。無爲法者不修行業。2云何自然
T1611_.31.0846a22: 不休息常教化衆生事。答曰。爲示現彼諸佛
T1611_.31.0846a23: 大事斷諸疑惑。是故依彼不可思議無垢清
T1611_.31.0846a24: 淨諸佛境界。示現大事故。以譬喩説一行偈
T1611_.31.0846a25:     帝釋妙鼓雲 梵天日摩尼    
T1611_.31.0846a26:     響及虚空地 如來身亦爾
T1611_.31.0846a27: 依此一行修多羅攝取義。偈九種譬3喩。自此
T1611_.31.0846a28: *以下廣説餘殘六十六偈應知。又復依彼廣
T1611_.31.0846a29: 説偈義。九種譬喩略説彼義。及以次第廣説
T1611_.31.0846b01: 如來無上利益一切衆生修行究竟。以十九 画像
T1611_.31.0846b02: 偈解釋應知。偈言
T1611_.31.0846b03:     遠離一切業 未曾4見有果    
T1611_.31.0846b04:     爲一切疑人 除諸疑網故    
T1611_.31.0846b05:     説九種譬喩 彼修多羅名    
T1611_.31.0846b06:     廣説此諸法 彼修多羅中    
T1611_.31.0846b07:     廣説九種喩 彼名智境界    
T1611_.31.0846b08:     快妙智莊嚴 有智者速入    
T1611_.31.0846b09:     具足佛境界 説彼天帝釋    
T1611_.31.0846b10:     琉璃鏡像等 九種諸譬喩     画像
T1611_.31.0846b11:     應知彼要義 見説及遍至    
T1611_.31.0846b12:     以離諸相智 身口意業密    
T1611_.31.0846b13:     大慈悲者得 離諸功用心    
T1611_.31.0846b14:     無分別寂靜 以智故無垢    
T1611_.31.0846b15:     如大毘琉璃 帝釋等譬喩    
T1611_.31.0846b16:     智究竟滿足 故究竟寂靜    
T1611_.31.0846b17:     以有淨智慧 是故無分別    
T1611_.31.0846b18:     爲成種種義 故説釋等喩    
T1611_.31.0846b19:     爲成彼義者 説九種見5等    
T1611_.31.0846b20:     離生離神通 諸佛現是事     画像
T1611_.31.0846b21:     是名爲略説 種種義譬喩    
T1611_.31.0846b22:     先喩解異後 後喩解異前    
T1611_.31.0846b23:     佛體如鏡像 如彼琉璃地    
T1611_.31.0846b24:     人非不有聲 如天妙法鼓    
T1611_.31.0846b25:     非不作6法事 如彼大雲雨    
T1611_.31.0846b26:     非不作利益 而亦非不生    
T1611_.31.0846b27:     種種諸種子 如梵天不動    
T1611_.31.0846b28:     而非不淳熟 如彼大日輪    
T1611_.31.0846b29:     非不破諸闇 如彼如意寶    
T1611_.31.0846c01:     而非不希有 猶如彼聲響     画像
T1611_.31.0846c02:     非不因縁7成 猶如彼虚空    
T1611_.31.0846c03:     非不爲一切 衆生作依止    
T1611_.31.0846c04:     猶如彼大地 而非不住持    
T1611_.31.0846c05:     一切種種物 以依彼大地    
T1611_.31.0846c06:     荷負諸世間 種種諸物故    
T1611_.31.0846c07:     依諸佛菩提 出世間妙法    
T1611_.31.0846c08:     成就諸白業 諸禪四無量    
T1611_.31.0846c09:     及以四空定 諸如來自然    
T1611_.31.0846c10:     常住諸世間 有如是諸業     画像
T1611_.31.0846c11:     一時非前後 作如是妙業
T1611_.31.0846c12: *究竟一乘寶性論挍量信功徳品第十一
T1611_.31.0846c13: 論曰。向説四種法。自此已下明有慧人於彼
T1611_.31.0846c14: 法中能生信心。依彼信者所得功徳。説十四
T1611_.31.0846c15: 偈
T1611_.31.0846c16:     佛性佛菩提 佛法及佛業    
T1611_.31.0846c17:     諸8出世淨人 所不能思議    
T1611_.31.0846c18:     此諸佛境界 若有能信者    
T1611_.31.0846c19:     得無量功徳 勝一切衆生    
T1611_.31.0846c20:     以求佛菩提 不思議果報     画像
T1611_.31.0846c21:     得無量功徳 故勝諸世間    
T1611_.31.0846c22:     若有人能捨 摩尼珠珍寶    
T1611_.31.0846c23:     遍布十方界 無量佛國土    
T1611_.31.0846c24:     爲求佛菩提 施與諸法王    
T1611_.31.0846c25:     是人如是施 無量恒沙劫    
T1611_.31.0846c26:     若復有人聞 妙境界一句    
T1611_.31.0846c27:     聞已復能信 過施福無量    
T1611_.31.0846c28:     若有智慧人 奉持無上戒    
T1611_.31.0846c29:     身口意業淨 自然常護持    
T1611_.31.0847a01:     爲求佛菩提 如是無量劫     画像
T1611_.31.0847a02:     是人所得福 不可得思議    
T1611_.31.0847a03:     若復有人聞 妙境界一句    
T1611_.31.0847a04:     聞已復能信 過戒福無量    
T1611_.31.0847a05:     若人入禪定 焚三界煩惱    
T1611_.31.0847a06:     過天行彼岸 無菩提方便    
T1611_.31.0847a07:     若復有人聞 妙境界一句    
T1611_.31.0847a08:     聞已復能信 過禪福無1量    
T1611_.31.0847a09:     無慧人能捨 唯得富貴報    
T1611_.31.0847a10:     修持禁戒者 得生2人天中     画像
T1611_.31.0847a11:     修行斷諸障 非慧不能除    
T1611_.31.0847a12:     慧除煩惱障 亦能除智障    
T1611_.31.0847a13:     聞法爲慧因 是故聞法勝    
T1611_.31.0847a14:     何況聞法已 復能生信心
T1611_.31.0847a15: 此十四偈以十一偈略釋應知。偈言
T1611_.31.0847a16:     身及彼所轉 功徳及成義    
T1611_.31.0847a17:     示此四種法 唯如來境界    
T1611_.31.0847a18:     智者信爲有 及信畢竟得    
T1611_.31.0847a19:     以信諸功徳 速證無上道    
T1611_.31.0847a20:     究竟到彼岸 如來所住處     画像
T1611_.31.0847a21:     信有彼境界 彼非可思議    
T1611_.31.0847a22:     我等可得彼 彼功徳如是    
T1611_.31.0847a23:     唯深信勝智 欲精進念定    
T1611_.31.0847a24:     修智等功徳 無上菩提心    
T1611_.31.0847a25:     一切常現前 以常現前故    
T1611_.31.0847a26:     名不退佛子 彼岸淨功徳    
T1611_.31.0847a27:     畢竟能成就 五度是功徳    
T1611_.31.0847a28:     以不分別三 畢竟及清淨    
T1611_.31.0847a29:     以離對治法 施唯施功徳    
T1611_.31.0847b01:     持戒唯持戒 餘二度修行     画像
T1611_.31.0847b02:     謂忍辱禪定 精進遍諸處    
T1611_.31.0847b03:     慳等所治法 名爲煩惱障    
T1611_.31.0847b04:     虚分別三法 是名爲智障    
T1611_.31.0847b05:     遠離彼諸障 更無餘勝因    
T1611_.31.0847b06:     唯眞妙智慧 是故般若勝    
T1611_.31.0847b07:     彼智慧根本 所謂聞慧是    
T1611_.31.0847b08:     以聞慧生智 是故聞爲勝
T1611_.31.0847b09: 又自此已下明向所説義。依何等法説。依何
T1611_.31.0847b10: 等義説。依何等相説。初依彼法故。説二偈 画像
T1611_.31.0847b11:     我此所説法 爲自心清淨    
T1611_.31.0847b12:     依諸如來教 修多羅相應    
T1611_.31.0847b13:     若有智慧人 聞能信受者    
T1611_.31.0847b14:     3我此所説法 亦爲攝彼人
T1611_.31.0847b15: 自此已下4次依彼義故。説二偈
T1611_.31.0847b16:     依燈電摩尼 日月等諸明    
T1611_.31.0847b17:     一切有眼者 皆能見境界    
T1611_.31.0847b18:     依佛法光明 慧眼者能見    
T1611_.31.0847b19:     以法有是利 故我説此法
T1611_.31.0847b20: 自此已下次依彼相故。説二偈 画像
T1611_.31.0847b21:     若一切所説 有義有法句    
T1611_.31.0847b22:     能令修行者 遠離於三界    
T1611_.31.0847b23:     及示寂靜法 最勝無上道    
T1611_.31.0847b24:     佛説是正經 餘者顛倒説
T1611_.31.0847b25: 自此已下依護法方便故。説七偈
T1611_.31.0847b26:     雖説法句義 斷三界煩惱    
T1611_.31.0847b27:     5無明覆慧眼 貪等垢所纒    
T1611_.31.0847b28:     又於佛法中 取少分説者    
T1611_.31.0847b29:     世典善言説 彼三尚可受    
T1611_.31.0847c01:     何況諸如來 遠離煩惱垢     画像
T1611_.31.0847c02:     無漏智慧人 所説修多羅    
T1611_.31.0847c03:     以離於諸佛 一切世間中    
T1611_.31.0847c04:     更無勝智慧 如實知法者    
T1611_.31.0847c05:     如來説了義 彼不可思議    
T1611_.31.0847c06:     思者是謗法 不識佛意故    
T1611_.31.0847c07:     謗聖及壞法 此諸邪思惟    
T1611_.31.0847c08:     煩惱愚癡人 妄見所計故    
T1611_.31.0847c09:     故不應執著 邪見諸垢法    
T1611_.31.0847c10:     以淨衣受色 垢膩不可染 画像
T1611_.31.0847c11: 自此已下依謗正法故。説三偈
T1611_.31.0847c12:     愚不信白法 邪見及憍慢    
T1611_.31.0847c13:     過去謗法障 執著不了義    
T1611_.31.0847c14:     著供養恭敬 唯見於邪法    
T1611_.31.0847c15:     遠離善知識 親近謗法者    
T1611_.31.0847c16:     樂著小乘法 如是等衆生    
T1611_.31.0847c17:     不信於大乘 故謗諸佛法
T1611_.31.0847c18: 自此已下依謗正法得惡果報故。説六偈
T1611_.31.0847c19:     智者不應畏 怨家蛇火毒    
T1611_.31.0847c20:     因陀羅霹靂 刀杖諸惡獸     画像
T1611_.31.0847c21:     師子虎狼等 彼但能斷命    
T1611_.31.0847c22:     不能令人入 可畏阿鼻獄    
T1611_.31.0847c23:     應畏謗深法 及謗法知識    
T1611_.31.0847c24:     決定令人入 可畏阿鼻獄    
T1611_.31.0847c25:     雖近惡知識 惡心出佛血    
T1611_.31.0847c26:     及殺害父母 斷諸聖人命    
T1611_.31.0847c27:     破壞和合僧 及斷諸善根    
T1611_.31.0847c28:     以繋念正法 能解脱彼處    
T1611_.31.0847c29:     若復有餘人 誹謗甚深法    
T1611_.31.0848a01:     彼人無量劫 不可得解脱 画像
T1611_.31.0848a02: 自此已下依於説法<#0848_1/>法師生敬重心故。説二
T1611_.31.0848a03: 偈
T1611_.31.0848a04:     若人令衆生 <#0848_2/>學信如是法    
T1611_.31.0848a05:     彼是我父母 亦是善知識    
T1611_.31.0848a06:     彼人是智者 以如來滅後    
T1611_.31.0848a07:     迴邪見顛倒 令入正道故
T1611_.31.0848a08: 自此已下依彼説法所得功徳。以用迴向故。
T1611_.31.0848a09: 説三偈
T1611_.31.0848a10:     三寶清淨性 菩提功徳業     画像
T1611_.31.0848a11:     我略説七種 與佛經相應    
T1611_.31.0848a12:     依此諸功徳 願於命終時    
T1611_.31.0848a13:     見無量壽佛 無邊功徳身    
T1611_.31.0848a14:     我及餘信者 既見彼佛已    
T1611_.31.0848a15:     願得離垢眼 成無上菩提
T1611_.31.0848a16: 自此已下略説<#0848_3/>句義。偈言
T1611_.31.0848a17:     依何等法説 依何等義説    
T1611_.31.0848a18:     依何等相説 如彼法而説    
T1611_.31.0848a19:     如彼義而説 如彼相而説    
T1611_.31.0848a20:     彼一切諸法 六行偈示現     画像
T1611_.31.0848a21:     護自身方便 以七行偈説    
T1611_.31.0848a22:     明誹謗正法 故有三行偈    
T1611_.31.0848a23:     六偈示彼因 以二偈示現    
T1611_.31.0848a24:     於彼説法人 深生敬重心    
T1611_.31.0848a25:     大衆聞忍受 得彼大菩提    
T1611_.31.0848a26:     略説三種法 示現彼果報
T1611_.31.0848a27: 究竟一乘寶性論卷<#0848_4/>第四
T1611_.31.0848a28: 
T1611_.31.0848a29: 






Nam mo Amitabha Buddha. Namah Qwan shir yin pu sa. Qwan yin 've just been caring for the whole publicity and never for the sound but the humane is ok and nice generous, and without any suspicious, doubt, or official legal legacy limitations just even a little bit.
Thanks qwan yin with our best gratitude again and again the greatest pu sa... cheers and bye....
And this is my own teaching rite now hi hi hi please try to understand everything, words and spelling like ur own ways those are the best suit, comfortable for u and beneficent to the whole community here and now please... So many Cheers... Thank you everybody anyway and cheering again and again... ... xie xie ... Many jokes today... hi hi hi ... thank you so much at all...

-----------------
Everyone should be generous and nice beneficent caring to everybody and everything in front of their view or their most nice forward firstly to make everything much more easily. Thanks, Cheers.

Mọi người nên Từ Bi Hỷ Xả (quan tâm) tới những thứ, những việc, những hoạch định trước mắt thì mọi việc sẽ dể dàng hơn.

Nam mô A Di Đà Phật.

Xin được cám ơn tất cả.

-----------------


Please click on here for Free Heal Curing Sound Download (Click this link).

Free Heal Curing Sound I don't know if they are correct:
https://drive.google.com/drive/folders/1sf4BzOJhM9IF0xVWEXO-B2xYh1o5kT4E?usp=sharing

Find us at:
Share on facebook: You don't have to be worried about the FACEbook Robots Auto Blocking Servers anyway. Bạn hãy nhấn nút sau để chia sẽ liên kết trang web mới này trên FACEBOOK. Xin các bạn cứ yên tâm mà chia sẽ vì sẽ không bị các chương trình auto robot servers kiểm tra tin rác ngăn chặn được đâu. Xin cám ơn FACEBOOK, INC,. and many others. Cheers! From Yours friends!!! Hi! Please click these buttons to share these links (these new other sites) on FACEBOOK. (You don't have to be worried about any FACEBOOK firewall automatic spam checking robot servers anyway, it is our warranty now. Thanks to our FACEBOOK. INC,. and many others. Cheers! From Yours friends!!! Hi!)
You can also find us at:
Trang Web Site 1: 
You can also find us at Web Site #1: 
Please click this link to see more.
Xin các bạn hãy nhấn vào liên kết trên để xem nhiều thông tin hơn.
or
Trang Web Site 2: 
You can also find us at Web Site #2: 
Click this button to Share on FACEBOOK: site02232d1
Please click this link to see more.
Xin các bạn hãy nhấn vào liên kết trên để xem nhiều thông tin hơn.
ANOTHER ONE AT:
Trang Web Site 3: 
You can also find us at Web Site #3:
Please click this link to see more.
Xin các bạn hãy nhấn vào liên kết trên để xem nhiều thông tin hơn
or:
Trang Web Site 4:
You can also find us at Web Site #4:
Please click this link to see more.
Xin các bạn hãy nhấn vào liên kết trên để xem nhiều thông tin hơn.
or:
Trang Web Site 5:
You can also find us at Web Site #5:
Please click this link to see more.
Xin các bạn hãy nhấn vào liên kết trên để xem nhiều thông tin hơn.
Namah Shakya Mouni Buddha. Nam mo Awalokiteshwara Bodhisattwa Mahasattwa maha karunikaya karuna Tadyatha. Aum, Mouniye, Maha Mouniye, Swaha.

No comments:

Post a Comment

Feature Post Co Thuoc

Corona Virus (exactly flu influenza or high /low blood pressure syndrome statement, the corona or covid-19 pandemic are just exactly some cold or flu influenza) Smart Curing Therapy Treatment _ Toa Thuoc dieu tri benh Corona hieu qua nhat hien nay

Corona Virus (exactly flu influenza or high /low blood pressure syndrome statement, the corona or covid-19 pandemic are j...

Popular post Co Thuoc: